Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ yatpṛṣṭosmi dvijottamāḥ |
yathā sa nihato devyā mahiṣākhyo danūttamaḥ || 1 ||
[Analyze grammar]

sāṃprataṃ kīrtayiṣyāmi kathāṃ pātakanāśinīm |
kedārasaṃbhavāṃ puṇyāṃ tāṃ śṛṇudhvaṃ samāhitāḥ || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ || |
kedāraḥ śrūyate sūta gaṃgādvāre himācale |
sa kathaṃ ceha saṃprāptaḥ sarvaṃ vistarato vada || 3 ||
[Analyze grammar]

sūta uvāca |
etatsatyaṃ girau tasminsvayaṃbhūḥ saṃsthitaḥ prabhuḥ |
paraṃ tatra vaseddevo yāvanmāsāṣṭakaṃ dvijāḥ || 4 ||
[Analyze grammar]

yāvadgharmaśca varṣā ca tāvattatra vasetprabhuḥ |
śītakāle punaścātra kṣetre saṃtiṣṭhate sadā || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kiṃ tatkāryaṃ vasedyena kṣetre māsacatuṣṭayam |
himācale yathaivāṣṭau sūtaputra vadasva naḥ || 6 ||
[Analyze grammar]

sūta uvāca |
pūrvaṃ svāyaṃbhuvasyādau manordaityo mahābalaḥ |
hiraṇyākṣo mahātejāstapovīryasamanvitaḥ || 7 ||
[Analyze grammar]

tairvyāptaṃ jagadetaddhi nirasya tridaśādhipam |
yajña bhāgāścadevānāṃ hṛtā vīryaprabhāvataḥ || 8 ||
[Analyze grammar]

atha śakraḥ suraiḥ sārdhaṃ gaṃgādvāraṃ samāśritaḥ |
tapastepe suduḥkhārto rājyaśrīparivarjitaḥ || 9 ||
[Analyze grammar]

tasyaivaṃ tapyamānasya tapastīvraṃ mahātmanaḥ |
māhiṣaṃ rūpamāsthāya niścakrāma dharātalāt || 10 ||
[Analyze grammar]

svayameva mahādevastataḥ śakramuvāca ha |
kedārayāmi me śīghraṃ brūhi sarvaṃ surottama |
daityānāmatha sarveṣāṃ rūpeṇānena vāsava || 11 ||
[Analyze grammar]

indra uvāca |
hiraṇyākṣo mahādaityaḥ subāhurvakra kandharaḥ |
triśṛṃgo lohitākṣaśca paṃcaitāndāraya prabho |
hatairetairhataṃ sarvaṃ dānavānāmasaṃśayam || 12 ||
[Analyze grammar]

kimanyaiḥ kṛpaṇairdhvastairyaiḥ kiṃcinnātra sidhyati |
tasya tadvacanaśrutvā bhagavāṃstūrṇamabhyagāt |
yatra dānavamukhyo'sau hiraṇyākṣo mahābalaḥ || 13 ||
[Analyze grammar]

atha taṃ dūrato dṛṣṭvā mahiṣaṃ parvatopamam |
āyātaṃ raudrarūpeṇa dānavāḥ sarvataśca te || 14 ||
[Analyze grammar]

tato jaghnuśca pāṣāṇairlaguḍaiśca tathāpare |
kṣveḍitāsphoṭitāṃścakrustathānye balagarvitāḥ || 15 ||
[Analyze grammar]

athavamanya tāndevaḥ prahāraṃ līlayā dadau |
yatrāste dānavendro'sau caturbhiḥ sacivaiḥ saha || 16 ||
[Analyze grammar]

tataḥ śastraṃ samudyamya yāvaddhāvati sammukhaḥ |
tāvacchṛṃgaprahāreṇa sonayadyamasādanam || 17 ||
[Analyze grammar]

hatvā taṃ sacivānpaścātsubāhupramukhāṃśca tān |
jaghāna hanyamāno'pi samantāddānavaiḥ paraiḥ || 18 ||
[Analyze grammar]

na tasya lagate kvāpi śastraṃ gātre kathaṃcana |
yatnato'pi visṛṣṭaṃ ca labdhalakṣaiḥ prahāribhiḥ || 19 ||
[Analyze grammar]

evaṃ paṃca pradhānāstānhatvā daityānmaheśvaraḥ |
bhūyo jagāma taṃ deśaṃ yatra śakro vyavasthitaḥ |
abravīcca prahaṣṭātmā tataḥ śakraṃ taponvitam || 20 ||
[Analyze grammar]

mayā te nihatāḥ paṃca dānavā ye tvayeritāḥ |
tasmāttrailokyarājyaṃ svaṃ bhūya eva samācara || 2 ||
[Analyze grammar]

matto'nyadapi deveśa varaṃ prārthaya vāṃchitam |
kailāsaśikharaṃ yena gacchāmi tvarayā'nvitaḥ || 22 ||
[Analyze grammar]

indra uvāca |
anenaiva hi rūpeṇa tiṣṭha tvaṃ cātra śaṃkara |
trailokyarakṣaṇārthāya dharmāya ca śivāya ca || 23 ||
[Analyze grammar]

śrībhagavānuvāca |
etadrūpaṃ mayā śakra kṛtaṃ tasya vadhāya vai |
avadhyaḥ sarvabhūtānāṃ yatonyeṣāṃ mayā hataḥ || 24 ||
[Analyze grammar]

tasmādatraiva te vākyātsthāsyāmi sura sattama |
anenaiva tu rūpeṇa mokṣadaḥ sarvadehinām || 25 ||
[Analyze grammar]

evamuktvā virūpākṣaścakre kuṃḍaṃ tataḥ param |
śuddhasphaṭikasaṃkāśaṃ susvādukṣīravatpriyam || 26 ||
[Analyze grammar]

tataḥ provāca devendraṃ meghagaṃbhīrayā girā |
śṛṇvatāṃ sarvadevānāṃ bhagavāṃstripurātakaḥ || 27 ||
[Analyze grammar]

yo māṃ dṛṣṭvā śucirbhūtvā kuṃḍametatprapaśyati |
triḥ pītvā vāmasavyena dvābhyāṃ caiva tato jalam || 28 ||
[Analyze grammar]

karābhyāṃ sa pumānnūnaṃ tārayecca kulatrayam |
api pāpasamācāraṃ narake'pi vyava sthitam || 294 ||
[Analyze grammar]

vāmena mātṛkaṃ pakṣaṃ dakṣiṇenātha paitṛkam |
ubhābhyāmatha cātmānaṃ karābhyāṃ madvaco yathā || 30 ||
[Analyze grammar]

indra uvāca |
ahamāgatya nityaṃ tvāṃ svargādvṛṣabhavāhana |
atrasthaṃ pūjayiṣyāmi pāsyāmi ca tathodakam || 31 ||
[Analyze grammar]

ke dārayāmi yatproktaṃ tvayā mahiṣarūpiṇā |
kedāra iti nāmnā tvaṃ tataḥ khyāto bhaviṣyasi || 32 ||
[Analyze grammar]

śrībhagavānuvāca |
yadyevaṃ kuruṣe śakra tato daityabhayaṃ na te |
bhaviṣyati paraṃ tejo gātre saṃpatsyate'khilam || 33 ||
[Analyze grammar]

evamuktaḥ sahasrākṣastataḥ prāsādamuttamam |
tadarthaṃ nirmayāmāsa sādhvālokaṃ manoharam || 34 ||
[Analyze grammar]

tataḥ praṇamya taṃ devamanumantrya tataḥ param |
jagāma nijamāvāsaṃ meruśṛṃgāgrasaṃsthitam || 35 ||
[Analyze grammar]

tataścāgatya nityaṃ sa svargāddevasya śūlinaḥ |
kedārasya subhaktyāḍhyāṃ pūjāṃ cakre samāhitaḥ || 36 ||
[Analyze grammar]

mantrodakaṃ ca triḥ pītvā yayau brāhmaṇasattamāḥ |
kasyacittvatha kālasya yāvattatra samāyayau || 37 ||
[Analyze grammar]

tāvaddhimena tatsarvaṃ gireḥ śṛṃgaṃ prapūritam |
tacca kuṇḍaṃ sa devaśca prāsādena samanvitaḥ || 38 ||
[Analyze grammar]

tato duḥkhaparītātmā bhaktyā paramayā yutaḥ |
tāṃ diśaṃ praṇipatyoccairjagāma nijamaṃdiram || 39 ||
[Analyze grammar]

evamāgacchatastasya gataṃ māsacatuṣṭayam |
apaśyato mahādevaṃ didṛkṣāgatacetasaḥ || 40 ||
[Analyze grammar]

tataḥ prāpte punarviprā gharmakāle himālaye |
saṃyāto dṛkpathaṃ devaḥ sa tathārūpasaṃsthitaḥ || 41 ||
[Analyze grammar]

tataḥ pūjāṃ vidhāyoccaiścāturmāsyasamudbhavām |
gītavādyādikaṃ cakre tatpuraḥ śraddhayānvitaḥ || 42 ||
[Analyze grammar]

atha devaḥ samālokya tāṃ śraddhāṃ tasya gopateḥ |
provāca darśanaṃ gatvā bhagavāṃstripurāṃtakaḥ || 43 ||
[Analyze grammar]

parituṣṭo'smi deveśa bhaktyā cānanyayā'nayā |
tasmātprārthaya dāsyāmi yaṃ kāmaṃ hṛdisaṃsthitam || 44 ||
[Analyze grammar]

śakra uvāca |
tava prasādātsaṃjātaṃ mamaiśvaryamanuttamam |
yatkiṃcittriṣu lokeṣu tatsarvaṃ gṛhasaṃsthitam || 45 ||
[Analyze grammar]

tasmādyadi prasādaṃ me karoṣi vṛṣabhadhvaja |
varaṃ vā yacchasi prītastatkuruṣva vaco mama || 46 ||
[Analyze grammar]

parvato'yaṃ bhavedgamyo māsānaṣṭau sureśvara |
yāvanmīnasthito bhānuḥ pragacchati śrutaṃ mayā || 47 ||
[Analyze grammar]

tataḥ paramagamyaśca himapūreṇa saṃvṛtaḥ |
yadā syāccaturo māsānyāvatkumbhagato raviḥ || 48 ||
[Analyze grammar]

saṃjāyate'pyagamyaśca mamāpi tripurāṃtaka |
kiṃ punaḥ svalpasattvānāṃ narādīnāṃ sureśvara || 49 ||
[Analyze grammar]

tasmātsvarge'tha pātāle martye vā tridaśeśvara |
kuruṣvānenarūpeṇa sthitiṃ māsacatuṣṭayam |
yena na syātpratijñāyā hānirmama sureśvara || 50 ||
[Analyze grammar]

sūta uvāca |
tato devaściraṃ dhyātvā provāca balasūdanam |
paraṃ saṃtoṣamāpanno meghanirghoṣaniḥsvanam || 51 ||
[Analyze grammar]

ānartaviṣaye kṣetraṃ hāṭakeśvarasaṃjñitam |
asmadīyaṃ sahasrākṣa vidyate dharaṇītale || 52 ||
[Analyze grammar]

tatrāhaṃ vṛścikasthe'rke sadā sthāsyāmi vāsava |
yāvatkumbhasya paryaṃtaṃ tava vākyādasaṃśayam || 53 ||
[Analyze grammar]

tasmāttatra drutaṃ gatvā kṛtvā prāsādamuttamam |
mama rūpaṃ pratiṣṭhāpya kurupūjā yathocitām |
yena tatra nijaṃ tejo dhārayāmi tavārthataḥ || 54 ||
[Analyze grammar]

sūta uvāca |
etacchrutvā sahasrākṣo devadevasya śūlinaḥ |
gatvā tatra tataścakre yaddeveneritaṃ vacaḥ || 55 ||
[Analyze grammar]

prāsādaṃ nirmayitvātha rūpaṃ saṃsthāpya śūlinaḥ |
kuṇḍaṃ cakre ca tadrūpaṃ svacchodakasamāvṛtam || 56 ||
[Analyze grammar]

tataścārādhayāmāsa puṣpadhūpānulepanaiḥ |
snātvā kuṇḍe'pibattoyaṃ triḥkṛtvā ca yathāpurā || 57 ||
[Analyze grammar]

evaṃ sa bhagavāṃstatra śakreṇārādhitaḥ purā |
samāyāto'tra vipreṃdrāḥ suramyāttu himācalāt || 58 ||
[Analyze grammar]

yastamārādhayetsamyaksadā māsacatuṣṭayam |
himapātodbhave martyaḥ sa śivāya prapadyate || 59 ||
[Analyze grammar]

śeṣakāle'pi yaḥ pūjāṃ karotyeva subhaktitaḥ |
sa pāpaṃ kṣālayetprājña ājanmamaraṇāṃtikam || 60 ||
[Analyze grammar]

tatra gītaṃ praśaṃsaṃti nṛtyaṃ caiva pṛthagvidham |
devasya purataḥ prājñāḥ sarvaśāstraviśāradāḥ || 61 ||
[Analyze grammar]

atra ślokaḥ purā gīto nāradena surarṣiṇā |
tadvo'haṃ kīrtayiṣyāmi śrūyatāṃ brāhmaṇottamāḥ || 62 ||
[Analyze grammar]

kedāre salilaṃ pītvā gayāpiḍaṃ pradāya ca |
brahmajñānamathāsādya punarjanma na vidyate || 63 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ kedārasya ca saṃbhavam |
ākhyānaṃ brāhmaṇaśreṣṭhāḥ sarvapātakanāśanam || 64 ||
[Analyze grammar]

yaścaitatchṛṇuyātsamyakpaṭhedvā tasya cāgrataḥ |
śrāvayedvāpi vā viprāḥ sarvapātakanānam |
kedārasya sa pāpaughairmucyate tatkṣaṇānnaraḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 122

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: