Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
devānāṃ tadvacaḥ śrutvā tataḥ sā parameśvarī |
provāca vāhanaṃ kiṃciddevā yacchatu me drutam || |
tataḥ siṃhaṃ dadau gaurī yānārthaṃ vikṛtānanam |
tamāruhya pratasthe sā tato viṃdhyaṃ nagaṃ prati || 2 ||
[Analyze grammar]

tasyaikaṃ śṛṃgamāsthāya ramyaṃ śreṣṭhadrumānvitam |
phalapuṣpasamākīrṇaṃ latāmaṃḍapamaṃḍitam || 3 ||
[Analyze grammar]

tatastapo'karotsādhvī tīvravrataparāyaṇā |
saṃyamyendriyavargaṃ svaṃ dhyāyamānā maheśvaram || 4 ||
[Analyze grammar]

yathāyathā tapovṛddhistasyāḥ sañjāyate dvijāḥ |
tathā rūpaṃ ca kāṃtiśca śarīre prativardhate || 5 ||
[Analyze grammar]

etasminnaṃtare prāptāstatra daityeśakiṃkarāḥ |
te tāṃ dṛṣṭvā vratopetāmatyadbhutavapurdha rām |
gatvā procuḥ svanāthasya mahiṣasya durātmanaḥ || 6 ||
[Analyze grammar]

cārā ūcuḥ |
bhramamāṇairdharāpṛṣṭhe dṛṣṭā'pūrvā kumārikā |
vindhyācale'dya cāsmābhirbhujairdvādaśabhiryutā |
nānāśastradharairdīptaiścarmacchāditagātrakā || 7 ||
[Analyze grammar]

na devī na ca gandharvī nāsurī nāgakanyakā |
tādṛgrūpā purā'smābhiḥ kāciddṛṣṭā nitambinī || 8 ||
[Analyze grammar]

na vidmo yannimittaṃ sā tapaścakre yaśasvinī |
svargakāmā'rthakāmā vā patikāmātha vā vibho || 9 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tadvacanaṃ śrutvā mahiṣo dānavādhipaḥ |
kāmadeva vaśaṃ prāptaḥ śravaṇādapi tatkṣaṇāt || 10 ||
[Analyze grammar]

tatastānagrataḥ kṛtvā sainyena mahatā nvitaḥ |
jagāma kautukāviṣṭo yatrāste sā tu kanyakā || 11 ||
[Analyze grammar]

yathā mṛtyukṛte mandaḥ śṛgālaḥ siṃhavallabhām |
vane suptāṃ suviśvastāṃ sarvathāpya kutobhayām || 12 ||
[Analyze grammar]

tasyāḥ saṃdarśanādeva tataḥ kāmaśarairhataḥ |
sa dānavapradhānaśca tatkṣaṇādeva saddvijāḥ || 13 ||
[Analyze grammar]

atha prāha priyaṃ vākyamekākī tatpuraḥsthitaḥ |
dhṛtvā dūrataresainyaṃ tasyā rūpeṇa mohitaḥ || 14 ||
[Analyze grammar]

viruddhaṃ yauvanasyaitadvrataṃ te cāruhāsini |
tasmādetatparityaktvā trailokyasvāminī bhava || 15 ||
[Analyze grammar]

ahaṃ hi mahiṣo nāma dānavendro yadi śrutaḥ |
mayā yena sahasrākṣo dvandvayuddhe vinirjitaḥ || 16 ||
[Analyze grammar]

trelokyaṃ sakalaṃ mahyaṃ sāṃprataṃ ca vaśe sthitam |
tasmāttvaṃ bhava suśroṇi bhāryā mama suvallabhā || 7 ||
[Analyze grammar]

sahasraṃ mama bhāryāṇāmanyadasti suśobhanam |
tatsarvaṃ te'dya bhṛtyatvaṃ sāṃprataṃ praka riṣyati || 8 ||
[Analyze grammar]

ahaṃ cāpi tavātyaṃtaṃ dāsabhāvaṃ samāśritaḥ |
vartayiṣyāmi suśroṇi pradattvā'śeṣasaṃpadaḥ || 9 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā tataḥ sā parameśvarī |
provāca bhartsamānā taṃ kopasaṃraktalocanā || 2 ||
[Analyze grammar]

dhigdhikpāpasamācāra kumāravratadhāriṇīm |
kāmopahatacittātmā kiṃ māmitthaṃ prabhā ṣase || 2 ||
[Analyze grammar]

ahaṃ tava vadhārthāya nirmitā vibudhottamaiḥ |
tasmāttvāṃ nāśayiṣyāmi smareṣṭaṃ yaddhṛdi sthitam || 22 ||
[Analyze grammar]

mahiṣa uvāca |
yadyevaṃ tadvarārohe yuktā syācca kumārikā |
prārthanīyā bhavedatra sarveṣāṃ prāṇināṃ yataḥ || 23 ||
[Analyze grammar]

svargārthaṃ kriyate dharmastapaśca varavarṇini |
yena bhogāḥ prabhuñjaṃti ye divyā ye ca mānuṣāḥ || 24 ||
[Analyze grammar]

tasmāddehi mamātmānaṃ gāṃdharveṇa suśobhane |
vivāhena yato'nyeṣāṃ sa pradhānaḥ prakīrtitaḥ || 25 ||
[Analyze grammar]

evaṃ pravadatastasya sā devī krodhamūrchitā |
tadvaktrāṃtaṃ samuddiśya śaraṃ cikṣepa sa kṣaṇāt || 26 ||
[Analyze grammar]

viveśa vadanaṃ tasya valmīkaṃ pannago yathā |
atha tairmārgagaṇairviddhaḥ sa vaktrāṃtānnadaṃstataḥ || 27 ||
[Analyze grammar]

susrāva rudhiraṃ bhūri gairikaṃ parvato yathā |
tataḥ kopaparītātmā nivṛttyātha śanaiḥ śanaiḥ || 28 ||
[Analyze grammar]

svasainyaṃ tvarito bheje kāmena ca vaśī kṛtaḥ |
provāca sainikānsarvānduṣṭā strīyaṃ pragṛhyatām |
yathā na tyajati prāṇānprahārairjarjarīkṛtā || 29 ||
[Analyze grammar]

eṣā mama na sandehaḥ priyā bhāryā bhaviṣyati |
yadi no śastrapātena paṃcatvamupayāsyati || 30 ||
[Analyze grammar]

evamuktāstadā tena dānavā yuddhadurmadāḥ |
dudruvuḥ sammukhāstasyā muñcanto niśitāñcharān || 3 ||
[Analyze grammar]

etasminnaṃtare devī sā dṛṣṭvā tānupasthitān |
yuddhāya kṛtasaṃkalpāṃstarjataśca muhurmuhuḥ || 32 ||
[Analyze grammar]

tatastu līlayā devī muktā tīkṣṇānmahāśarān |
tānsarvāṃstāḍayāmāsa sarvamarmasu tatkṣaṇāt || 33 ||
[Analyze grammar]

atha tīkṣṇaiḥ śarairdaityā nihatā dānavāstathā |
eke paṃcatvamāpannā gatāścānya itastataḥ || 34 ||
[Analyze grammar]

tataḥ sainyaṃ samālokya tadbhagnaṃ ca tayā raṇe |
kopāviṣṭastato daityaḥ svayaṃ tāṃ samupādravat || 35 ||
[Analyze grammar]

yacchañchṛṃgaprahārāṃśca tasyāḥ śatasahasraśaḥ |
garjitaṃ vidadhaccograṃ śāradābhrasamaṃ muhuḥ || 36 ||
[Analyze grammar]

etasminnaṃtare devī sāṭṭahāsakṛtasvanā |
trailokyavivaraṃ sarvaṃ yacchabdena prapūritam || 37 ||
[Analyze grammar]

evaṃ tasyā hasaṃtyāśca vaktrāntādatha niryayuḥ |
puliṃdāḥ śabarā mlechāstathānye'raṇyavāsinaḥ || 38 ||
[Analyze grammar]

śakāśca yavanāścaiva śataśaśtu vapurdharā |
varma sthagitagātrāśca yamadūtā ivāpare || 39 ||
[Analyze grammar]

te procurdevi no brūhi yena sṛṣṭā vayaṃ kṣitau |
kāryeṇa kriyate kṛtsnaṃ yena śīghraṃ varānane || 4 ||
[Analyze grammar]

devyuvāca |
etānasya suduṣṭasya sainikānbalagarvitān |
sūdayadhvaṃ drutaṃ vākyādasmadīyādyathecchayā || 41 ||
[Analyze grammar]

atha te tadvacaḥ śrutvā valgaṃto'sidhanurddharāḥ |
daiteyabalamuddiśya dudruvurvegamāśritāḥ || 42 ||
[Analyze grammar]

tatasteṣāṃ mahadyuddhaṃ mitho jajñe sudāruṇam |
nātmīyaṃ na paraṃ tatra kenacijjñā yate kvacit || 43 ||
[Analyze grammar]

atha te dānavāḥ sarve yodhairdevīsamudbhavaiḥ |
bhagnā vyāpāditāścānye prahārairjarjarīkṛtāḥ || 44 ||
[Analyze grammar]

tato bhagnaṃ balaṃ dṛṣṭvā mahiṣaḥ krodhamūrchitaḥ |
tāmuvāca krudhā devīṃ vacanaiḥ paruṣākṣaraiḥ || 45 ||
[Analyze grammar]

āḥ pāpe strīti matvādya na hatāsi mayā yudhi |
tasmātpaśya prahāraṃ me tattvaṃ budhyasi nānyathā || 46 ||
[Analyze grammar]

evamuktvā viśeṣeṇa prahārānsa vicikṣipe |
viṣāṇābhyāṃ mahāvego bhartsayāno muhurmuhuḥ || 47 ||
[Analyze grammar]

tato'bhyāśagataṃ dṛṣṭvā sā devī dānavaṃ ca tam |
ārurohātha vegena pṛṣṭhideśena kopataḥ || 48 ||
[Analyze grammar]

tataścukrośa daityo'sau vyomamārgaṃ samāśritaḥ |
pṛṣṭhyāstalena nirbhinno rudhiraughapariplutaḥ || 49 ||
[Analyze grammar]

etasminnaṃtare siṃhaḥ sa tasyā jyotisaṃbhavaḥ |
jagrāha paścime bhāge daṃṣṭrāgrairniśitaiḥ krudhā || 50 ||
[Analyze grammar]

tato niścalatāṃ prāptaḥ pādākrāṃtaśca dānavaḥ |
akarodbhairavānnādānna śaktaścalituṃ padam || 51 ||
[Analyze grammar]

etasminnaṃtare prāptāḥ sarve devāḥ savāsavāḥ |
vyomasthāstāṃ tadā procurdevīṃ harṣasamanvitāḥ || 52 ||
[Analyze grammar]

etasya śirasaśchedaṃ śīghraṃ kuru sureśvari |
khaṅgenānena tīkṣṇena yāvanno yāti cānyataḥ || 53 ||
[Analyze grammar]

sā śrutvā vacanaṃ teṣāṃ devī kopasamanvitā |
khaḍgaṃ vyāpārayāmāsa kaṃṭhe tasyātipīvare || 54 ||
[Analyze grammar]

sa tena khaḍgaghātena kaṃṭhaḥ pīno'pi niṣṭhuraḥ |
dvidhā jajñe'tha daityasya dadhattuṣṭiṃ divaukasām || 55 ||
[Analyze grammar]

dvādaśārkapratīkāśo vaktrāṃtaścarmakhaḍgadhṛk |
bhartsayaṃstāṃ mahādevīṃ khaḍgodyatakarāṃ tadā |
khaḍgaṃ vyāpārayangātre tasyā bālārkasannibham || 56 ||
[Analyze grammar]

tataḥ keśeṣu cādhāya yāvattasyāpi cikṣipe |
prahāraṃ gātranāśāya tāvadūce sa dānavaḥ || 57 ||
[Analyze grammar]

dānava uvāca |
jaya devi jayāciṃtye jaya sarvasureśvari |
jaya sarvagate devi jaya sarvajanapriye || 58 ||
[Analyze grammar]

jaya kāmaprade nityaṃ jaya trailokyasundari |
jaya trailokya rakṣārthamudyate hyakutobhaye || 59 ||
[Analyze grammar]

jaya devi kṛtānaṃde jaya daityavināśini |
jaya kleśacchide kāṃte jayābhaktavimohade || 60 ||
[Analyze grammar]

tvaṃ sṛṣṭistvaṃ varā devī tvaṃ lakṣmīstvaṃ sarasvatī |
tvaṃ svāhā tvaṃ svadhā tuṣṭiḥ puṣṭirmedhā dhṛtiḥ kṣamā || 6 ||
[Analyze grammar]

tasmātkuru prasādaṃ me prāṇānrakṣa dayāṃ kuru |
praṇatasya sudīnasya hīnasya ca viśeṣataḥ || 62 ||
[Analyze grammar]

ahaṃ durvāsasā śapto hiraṇyākṣasuto balī |
mahiṣatvaṃ samānītastvayā devī vimokṣitaḥ || 63 ||
[Analyze grammar]

tasmāddarpaḥ pramukto'dya mayā dānavasaṃbhavaḥ |
kiṃkaratvaṃ prayāsyāmi sāṃprataṃ te sureśvari || 64 ||
[Analyze grammar]

jaya sarvagate devi sarvaduṣṭavināśini || 65 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā kṛpaṇaṃ sā sureśvarī |
kṛpāviṣṭā'bravīdvākyaṃ tato vyomasthitānsurān || 66 ||
[Analyze grammar]

kiṃ karomi dayā jātā mamainaṃ prati he surāḥ |
tasmānnāhaṃ haniṣyāmi dānavaṃ dīnajalpakam || 67 ||
[Analyze grammar]

vimukhaṃ khaḍgaśastraṃ ca tavāsmīti pravādinam |
api me pitṛhaṃtāraṃ na hanyāṃ ripumāhave || 68 ||
[Analyze grammar]

devā ūcuḥ || |
na cedasi ca deveśi tvamenaṃ dānavādhamam |
nāśayiṣyati tatkṛtsnaṃ trailokyaṃ sacarācaram || 69 ||
[Analyze grammar]

eṣa vyarthaḥśramaḥ sarvastathāsmākaṃ bhaviṣyati |
tava saṃbhūtisaṃbhūtastava kleśastathā'khilaḥ || 70 ||
[Analyze grammar]

devyuvāca |
nāhamenaṃ haniṣyāmi tyajiṣyāmi tathā'marāḥ |
enaṃ kacagrahaṃ kṛtvā dhārayiṣyāmi sarvadā || 71 ||
[Analyze grammar]

devā ūcuḥ |
sādhusādhu mahābhāge yuktamuktaṃ tvayā vacaḥ |
etaddhi yujyate kartuṃ kāle'smiṃstridaśeśvari || 72 ||
[Analyze grammar]

sāṃprataṃ martyaloke tvaṃ rūpametatsamāśritā |
śastrodyatakarā raudrā mahiṣopari saṃsthitā || 73 ||
[Analyze grammar]

avāpsyasi parāṃ pūjāṃ durlabhā mamarairapi |
yastvāmetena rūpeṇa saṃsthitāṃ pūjayiṣyati || 74 ||
[Analyze grammar]

tvamasya saṃgato bhāvi vikhyātā viṃdhyavāsinī |
kiṃ te vā bahunoktena śṛṇu saṃkṣepato vacaḥ || 75 ||
[Analyze grammar]

asmadīyaṃ paraṃ tathyaṃ sarvalokahitāvaham |
pārthivānāṃ tvadāyattaṃ balaṃ devi bhaviṣyati || 76 ||
[Analyze grammar]

yuddhakāle samutpanne bhaktānāṃ nātra saṃśayaḥ |
prasthānaṃ vā praveśaṃ ca yaḥ kariṣyati mānavaḥ || 77 ||
[Analyze grammar]

tvāṃ smṛtvā praṇipatyātha pūjayitvā viśeṣataḥ |
tasya saṃpatsyate siddhiḥ sarvakṛtyeṣu sarvadā |
iha kāpuruṣasyāpi kiṃ punaḥ subhaṭasya ca || 78 ||
[Analyze grammar]

āśvinasya site pakṣe navamyāṃ cāṣṭamīdine |
pūjayiṣyati yo marttyastvāṃ sadbhaktisamanvitaḥ || 79 ||
[Analyze grammar]

tasya saṃvatsaraṃ yāvatsamagraṃ surasundari |
na bhaviṣyati vai rogo na bhayaṃ na parābhavaḥ |
nāpamṛtyurna caurādi samudbhūta upadravaḥ || 80 ||
[Analyze grammar]

|sūta uvāca |
evamuktvātha te devāstāṃ devīṃ harṣasaṃyutāḥ |
anujñātāstayā jagmuḥ svāṃ purīmamarāvatīm || 91 ||
[Analyze grammar]

tatra gatvā cirātprāpya svaṃ rājyaṃ pākaśāsanaḥ |
pālayāmāsa saṃhṛṣṭastrailokyaṃ hatakaṭakam || 82 ||
[Analyze grammar]

lokāśca sukhasaṃpannāḥ sarve jātā stataḥ param |
yajñabhāgabhujo devā bhūyo jātā jagattraye || 83 ||
[Analyze grammar]

tataḥ paraṃ ca sā devī trailokye khyātimāgatā |
sarvakṣetreṣu tīrtheṣu sthāneṣu ca viśeṣataḥ || 84 ||
[Analyze grammar]

etasminnaṃtare jātaḥ surathonāma bhūpatiḥ |
ānartastena sadbhaktyā kṣetre'traiva vinirmitā || 85 ||
[Analyze grammar]

yastāṃ paśyati sadbhaktyā caitrāṣṭamyāṃ site'hani |
sa pumānvatsaraṃ yāvatkṛtārthaḥ syānna saṃśayaḥ || 86 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye mahiṣāsuraparājaya kātyāyanīmāhātmyavarṇanaṃnāma ekaviṃśatyuttaraśatatamo'dhyāyaḥ || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 121

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: