Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyadapi tatrāsti śuklatīrthamanuttamam |
darbhaiḥ saṃsūcitaṃ śvetairyadadyāpi dvijottamāḥ || 1 ||
[Analyze grammar]

camatkārapure pūrvamāsītkaścitsuśalyavit |
rajakaḥ śuddhakonāma putrapautrasamanvitaḥ || 2 ||
[Analyze grammar]

sa sarvarajakānāṃ ca prādhānyena vyavasthitaḥ |
pradhānabrāhmaṇānāṃ ca karotyaṃbaraśodhanam || 3 ||
[Analyze grammar]

kasyacittvatha kālasya nīlīkuṇḍyāṃ samāhitaḥ |
prākṣipadbrāhmaṇeṃdrāṇāṃ vāso vijñātavāṃścirāt || 4 ||
[Analyze grammar]

athāsau mandacittaśca svāmāhūyakuṭumbinīm |
putrāṃśca vacanaṃ prāha rahasye bhayavihvalaḥ || 5 ||
[Analyze grammar]

nirmūlyāni suvastrāṇi brāhmaṇānāṃ mahātmanām |
nīlīmadhye vimohena prakṣiptāni bahūni ca || 6 ||
[Analyze grammar]

vadhabandhādikaṃ karma te kariṣyaṃtyasaṃśayam |
tasmādanyatra gacchāmo gṛhītvā rajanīmimām || 7 ||
[Analyze grammar]

evaṃ sa niścayaṃ kṛtvā sāramādāya maṃdirāt |
prasthito bhāryayā sārddhaṃ kāṃdiśīko dvijottamāḥ || 8 ||
[Analyze grammar]

tāvattasya sutā gatvā svāṃ sakhīṃ dāśasaṃbhavām |
uvāca kṣamyatāṃ bhadre yanmayā kukṛtaṃ kṛtam || 9 ||
[Analyze grammar]

ajñānājjñānato vāpi prakrīḍaṃtyā tvayā saha |
praṇayādbālyabhāvācca krodhādvātha maherṣyayā || 10 ||
[Analyze grammar]

atha sā sahasā śrutvā bāṣpaparyākulekṣaṇā |
uvāca kimidaṃ bhadre yanmāmitthaṃ prabhāṣase || 11 ||
[Analyze grammar]

sakhyuvāca |
mama tātena nīlāyāṃ prakṣiptānyaṃbarāṇi ca |
brāhmaṇānāṃ mahārhāṇi vibhrameṇa sulocane || 12 ||
[Analyze grammar]

tatprabhāte parijñāya daṃḍaṃ dhāsyaṃti dāruṇam |
evaṃ citte samāsthāya tātaḥ saṃprasthito'dhunā || 13 ||
[Analyze grammar]

ahaṃ tavātikaṃ prāptā darśanārthamanindite |
anujñātā prayāsyāmi tvayā tasmātpramucyatām || 14 ||
[Analyze grammar]

atha sā tadvacaḥ śrutvā prasannavadanā'bravīt |
yadyevaṃ mā sarojākṣi kutracitsaṃprayāsyasi || 15 ||
[Analyze grammar]

nivāraya drutaṃ gatvā tātaṃ no gamyatāmiti |
asti pūrvottare bhāge sthānādasmājjalāśayaḥ || 16 ||
[Analyze grammar]

tatraikadā vinikṣiptaṃ mama tātena jālakam |
atīvakṛṣṇakeśotthaṃ tāvacchuklatvamāgatam || 7 ||
[Analyze grammar]

tataḥ sa vismayāviṣṭaḥ svayaṃ sasnau kutūhalāt |
yāvacchuklatvamāpannastādṛkkṛṣṇavapurdharaḥ || 19 ||
[Analyze grammar]

suśvetamūrdhajaḥ sadyaḥ strīṇāṃ vairāgyakārakaḥ |
tataḥprabhṛti no jñātvā kaścittatra pragacchati || 19 ||
[Analyze grammar]

tasmāttatraiva vastrāṇi prakṣālayatu satvaram |
tātaḥ sa tava yāsyaṃti viśuddhiṃ paramāṃ śubhe || 20 ||
[Analyze grammar]

atha sā satvaraṃ gatvā nijatātasya tadvacaḥ |
satvaraṃ kathayāmāsa prahṛṣṭavadanā satī || 21 ||
[Analyze grammar]

mama sakhyā samādiṣṭaṃ nātidūre jalāśayaḥ |
tatra śvetatvamāyāti sarvaṃ kṣiptaṃ sitetaram || 22 ||
[Analyze grammar]

tasmātprakṣālaya prātastatra gatvā jalāśaye |
vastrāṇyamūni śuklatvaṃ saṃprayāsyaṃtyasaṃśayam || 23 ||
[Analyze grammar]

rajaka uvāca |
naitatsaṃpatsyate putri yannīlasya parikṣayaḥ |
vastralagnasya jāyeta yataḥ proktaṃ purātanaiḥ || 24 ||
[Analyze grammar]

vajralepasya mūrkhasya nārīṇāṃ karkaṭasya ca |
eko grahastu mīnānāṃ nīlīmadyapayostathā || 25 ||
[Analyze grammar]

kanyovāca |
tatra hyāgamyatāṃ tāvadvastraṇayādāya yatnataḥ |
toyācchuddhiṃ prayāsyaṃti tadā'gaṃtavyameva hi || 26 ||
[Analyze grammar]

bhūyo'pi maṃdire vā'tha tasmātsthānāddigaṃtaram |
gaṃtavyaṃ sakalaireva mamaitaddhṛdi saṃsthitam || 27 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā sādhusādhviti te'sakṛt |
procya bāṃdhavabhṛtyāśca rātrāveva prajagmire || 28 ||
[Analyze grammar]

dāśakanyāṃ puraḥ kṛtvā saṃśayaṃ paramaṃ gatāḥ |
vibhavena samāyuktā nijena dvijasattamāḥ || 29 ||
[Analyze grammar]

tataḥ sā darśayāmāsa dāśakanyā jalāśayam |
bahuvīrudhasaṃchannaṃ duṣpraveśaṃ ca dehinām || 30 ||
[Analyze grammar]

tataḥ sa rajakastatra vastrāṇyādāya sarvaśaḥ |
praviṣṭaḥ salile tasminkṣālayāmāsa vai dvijāḥ || 31 ||
[Analyze grammar]

atha tāni suvastrāṇi mecakābhāni tatkṣaṇāt |
jātāni sphaṭikābhāni tatkṣaṇādeva kṛtsnaśaḥ || 32 ||
[Analyze grammar]

tatastuṣṭisamāyuktaḥ sādhusādhviti cā'bravīt |
samāliṃgya sutāṃ prāha dāśakanyāṃ ca sādaram || 33 ||
[Analyze grammar]

suvastrāṇi dvijeṃdrāṇāmarpayāmo yathākramam || 34 ||
[Analyze grammar]

tataḥ sa svagṛhaṃ gatvā tāni vastrāṇi kṛtsnaśaḥ |
yathākrameṇa saṃhṛṣṭaḥ pradadau dvijasattamāḥ || 35 ||
[Analyze grammar]

atha te brāhmaṇā dṛṣṭvā tāṃ śuddhiṃ vastrasaṃbhavām |
taṃ ca śvetīkṛtaṃ cedṛgrajakaṃ vismayānvitāḥ || 36 ||
[Analyze grammar]

papracchuḥ kimidaṃ citraṃ vastramūrdhajasaṃbhavam |
anaupamyaṃ ca saṃjātaṃ vadasva yadi manyase || 37 ||
[Analyze grammar]

rajaka uvāca |
etāni viprā vastrāṇi mayā kṣiptāni mohataḥ |
nīlīmadhye suvastrāṇi vinaṣṭāni ca kṛtsnaśaḥ || 38 ||
[Analyze grammar]

tato bhayaṃ mahadbhūtaṃ kuṭumbena samanvitaḥ |
calito rajanīvaktre digaṃte brāhmaṇottamāḥ || 39 ||
[Analyze grammar]

athaiṣā tanayā'smākaṃ gatā nijasakhīṃ prati |
dāśātmajāṃ suduḥkhārtā punardarśanalālasā || 40 ||
[Analyze grammar]

tayā sarvamabhiprāyaṃ jñātvā me duḥkhahetukam |
tataḥ saṃdarśayāmāsa sthitāgre svajalāśayam || 41 ||
[Analyze grammar]

tasminprakṣiptamātrāṇi vastrāṇīmāni tatkṣaṇāt |
īdṛgvarṇāni jātāni vismayasya hi kāraṇam || 42 ||
[Analyze grammar]

tathā me mūrdhajāḥ kṛṣṇāstatra snātasya tatkṣaṇāt |
paraṃ śuklatvamāpannā etatproktaṃ mayā sphuṭam || 43 ||
[Analyze grammar]

evaṃ te brāhmaṇāḥ śrutvā kautūhalasamanvitāḥ |
tatra jagmuḥ parīkṣārthaṃ vikṣipya tadanaṃtaram || 44 ||
[Analyze grammar]

kṛṣṇadravyāṇi bhūrīṇi keśādīni sahasraśaḥ |
sarvaṃ tacchuklatāṃ yāti tyaktvā varṇaṃ malīmasam || 45 ||
[Analyze grammar]

tato vṛddhatayā ye ca viśeṣācchvetamūrdhajāḥ |
te sasnuḥ śraddhayā yuktāstaruṇāścāpi dharmiṇaḥ || 46 ||
[Analyze grammar]

tataḥ śuklatvamāpannāstejovīryasamanvitāḥ |
bhavaṃti tatprabhāvena prayāṃti ca parāṃ gatim || 47 ||
[Analyze grammar]

atha tadvāsavo dṛṣṭvā śuklatīrthaṃ pramuktidam |
pūrayāmāsa rajasā mānuṣotthabhayena ca || 48 ||
[Analyze grammar]

adyāpi tatra yatkiṃcijjāyate'tha tṛṇādikam |
tatsarvaṃ śuklatāmeti tattoyasya prabhāvataḥ || 49 ||
[Analyze grammar]

tatrotthairyaḥ kuśaiḥ śrāddhaṃ kurute śraddhayānvitaḥ || 3 ||
[Analyze grammar]

śvaitaistaistārayetsarvānpitṝnnarakagānapi || 50 ||
[Analyze grammar]

tattīrthotthāṃ mṛdaṃ gātre yojayitvā narottamaḥ |
snānaṃ karoti tīrthānāṃ sarveṣāṃ labhate phalam || 51 ||
[Analyze grammar]

yastairdarbhairnaro bhaktyā tilaiścāraṇyasaṃbhavaiḥ |
karoti tarpaṇaṃ viprāḥ sa prīṇāti pitāmahān || 52 ||
[Analyze grammar]

athāśvamedhātsaṃprāpyaṃ gayāśrāddhena yatphalam |
nīlasaṃjñagavotsarge tathātrāpi dvijottamāḥ || 53 ||
[Analyze grammar]

ṛṣaya ūcuḥ || |
śuklatīrthaṃ kathaṃ jātaṃ tatra tvaṃ sūtanaṃdana |
vistareṇa samācakṣva paraṃ kautūhalaṃ hi naḥ || 54 ||
[Analyze grammar]

sūta uvāca |
śvetadvīpaḥ samānīto viṣṇunā prabhaviṣṇunā |
tatkṣetre kalibhītena yathā śauklyaṃ na saṃtyajet || 55 ||
[Analyze grammar]

kalikālena saṃspṛṣṭaḥ śvetadvīpo'pi śyāmatām |
na prayāti dvijaśreṣṭhāstatastatra niveśitaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 123

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: