Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

trijāto brāhmaṇastatra kinnāmā kasya sambhavaḥ |
kiṃgotraścaiva kiṃsaṃjñaḥ kīrtayasva mahāmate || 1 ||
[Analyze grammar]

kiṃ kulīnairguṇāḍhyairvā tejovidyāvicakṣaṇaiḥ |
trijāto'pi varaṃ so'pi svaṃ sthānaṃ yena coddhṛtam || 2 ||
[Analyze grammar]

sūta uvāca || sāṃkṛtyasya munervaṃśe sa saṃbhūto dvijottamaḥ |
prabhāva iti vikhyāto dattasaṃjño nimeḥ sutaḥ || 3 ||
[Analyze grammar]

sa evaṃ sthānamuddhṛtya cakārāyatanaṃ śubham |
trijāteśvaranāmnā ca devadevasya śūlinaḥ || 4 ||
[Analyze grammar]

tamārādhya divā naktaṃ samyakchraddhāsamanvitaḥ |
saśarīro gataḥ svargaṃ tataḥ kālena kenacit || 5 ||
[Analyze grammar]

yastaṃ paśyati sadbhaktyā snāpayedviṣuve sadā |
na trijātaḥ kule tasya kathañcidapi jāyate || 6 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yāni gotrāṇi naṣṭāni yāni saṃsthāpitāni ca |
nāmatastāni no brūhi tatpuraṃ sūta nandana || 7 ||
[Analyze grammar]

sūta uvāca |
tatropamanyugotrā ye krauṃcagotrasamudbhavāḥ |
kaiśoryaṃ gotrasaṃbhūtāstraivaṇeyā dvijottamaḥ || 8 ||
[Analyze grammar]

te bhūyo'pi na saṃprāptā yathā gotracatuṣṭayam |
tatpūrvakaṃ śukādīnāṃ yannaṣṭaṃ nāgajādbhayāt || 9 ||
[Analyze grammar]

śeṣānvaḥ saṃpravakṣyāmi brāhmaṇāngotrasaṃbhavān |
kauśikānvayasaṃ bhūtāḥ ṣaḍviṃśatiśca te smṛtāḥ || 10 ||
[Analyze grammar]

kaśyapānvayasaṃbhūtāḥ saptāśītirdvijottamāḥ |
lakṣmaṇānvayasaṃbhūtā ekaviṃśatirāgatāḥ || 11 ||
[Analyze grammar]

tatra naṣṭāḥ punaḥ prāptāstasminsthāne suduḥkhitāḥ |
bhāradvājāstrayaḥ prāptāḥ kauṃḍanīyāścaturdaśa || 12 ||
[Analyze grammar]

raitikānāṃ tathā viṃśatpārāśaryāṣṭakaṃ tathā |
gargāṇāṃ ca dviviṃśaṃ ca hārītānāṃ viviṃśatiḥ || 13 ||
[Analyze grammar]

aurvabhārgavagotrāṇāṃ pañcaviṃśadudāhṛtāḥ |
gautamānāṃ ca ṣaḍviṃśamālūbhāyanaviṃśatiḥ || 14 ||
[Analyze grammar]

māṃḍavyānāṃ triviṃśacca bahvṛcānāṃ triviṃśatiḥ |
sāṃkṛtyānāṃ viśiṣṭānāṃ pṛthaktvena daśaiva tu || 15 ||
[Analyze grammar]

tathaivāṃgirasānāṃ ca paṃca caiva prakīrtitāḥ |
ātreyā daśa saṃkhyātāḥ śuklātreyāstathaiva ca || 16 ||
[Analyze grammar]

vātsyāḥ pañca samākhyātāḥ kautsāśca nava sapta vai |
śāṃḍilyā bhārgavāḥ pañca maudgalyā viṃśatiḥ smṛtāḥ || 7 ||
[Analyze grammar]

baudhāyanāḥ kauśalāśca triṃśanmātrāḥ prakīrtitāḥ |
atharvāḥ paṃcapaṃcāśanmaunasāḥ saptasaptatiḥ || 8 ||
[Analyze grammar]

yājuṣāstriṃśatiḥ khyātāścyāvanāḥ sapta viṃśatiḥ |
āgastyāśca trayastriṃśajjaimineyā daśaiva tu || 19 ||
[Analyze grammar]

naivṛtāḥ paṃcapaṃcāśatpāṭhīnāḥ saptatirdvijāḥ |
gobhilāścāpi kākvāśca paṃcapaṃca dvijāḥ smṛtāḥ || 2 ||
[Analyze grammar]

auśanasāśca dāśārhāstrayastraya udāhṛtāḥ |
lokākhyānāṃ tathā ṣaṣṭiraiṇiśānāṃ dvisaptatiḥ || 21 ||
[Analyze grammar]

kāpiṣṭhalāḥ śārkarākhyā dattākhyāḥ saptasaptatiḥ |
śārkavānāṃ śataṃ proktaṃ dārjyānāṃ saptasaptatiḥ || 22 ||
[Analyze grammar]

kātyāyanyāstrayo'dhiṣṭhā vaidiśāśca trayaḥ smṛtāḥ |
kṛṣṇātreyāstathā paṃca dattātreyā stathaiva ca || 23 ||
[Analyze grammar]

nārāyaṇāḥ śaunakeyā jābālāḥ śatasaṃkhyayā |
gopālā jāmadanyāśca śālihotrāśca karṇikāḥ || 24 ||
[Analyze grammar]

bhāgurāyaṇakāścaiva mātṛkāstraiṇavāstathā |
sarve te brāhmaṇaśreṣṭhāḥ krameṇa dvijasattamāḥ || 25 ||
[Analyze grammar]

eteṣāmeva sarveṣāṃ satkārāya dvijotamāḥ |
catvāriṃśattathāṣṭau ca purā proktāḥ svayaṃbhuvā || 26 ||
[Analyze grammar]

te sarve ca pṛthaktvena nirdiṣṭāḥ padmayoninā |
saṃdhyātarpaṇakṛtyāni vaiśvadevodbhavāni ca |
śrāddhāni pakṣakṛtyāni pitṛpiṃḍāṃstathaiva ca || 27 ||
[Analyze grammar]

yajñopavītasaṃyuktāḥ pravarāścaiva kṛtsnaśaḥ |
tathā mauṃjīviśeṣāśca śikhābhedāḥ prakīrtitāḥ || 28 ||
[Analyze grammar]

trijātena samārādhya devadevaṃ pitāmaham |
teṣāṃ kṛtvā dvijedrāṇāmātmakīrtikṛte tadā || 29 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ santoṣito brahmā trijātena mahātmanā |
karmakāṃḍaṃ kathaṃ bhinnaṃ kṛtaṃ tena mahātmanā |
sarvaṃ vistarato brūhi paraṃ kautūhalaṃ hi naḥ || 30 ||
[Analyze grammar]

sūta uvāca |
tasyārthe brāhmaṇaiḥ sarvaistoṣitaḥ prapitāmahaḥ |
anenaivoddhṛtaṃ sthānamasmākaṃ sakalaṃ vibho || 31 ||
[Analyze grammar]

tasmādasya vibho yaccha vedajñānamanutamam |
yena karmaviśeṣāśca jāyate'tra purottame || 32 ||
[Analyze grammar]

etasya ca gurutvaṃ ca prasādāttava padmaja |
yathā bhavati deveśa tayā nītirvidhīyatām || 33 ||
[Analyze grammar]

brahmā dadau tatastasya maṃtragrāmamanuttamam |
yena vijñāyate sarvaṃ vedārtho yajñakarma ca || 34 ||
[Analyze grammar]

tataḥ provāca tānsarvānprahaṣṭenātarātmanā |
eṣa vedārthasaṃpanno bhaviṣyati mahāyaśāḥ || 35 ||
[Analyze grammar]

bhartṛyajña iti khyāto yajñakarmavicakṣaṇaḥ |
yadeva vakti yuṣmākaṃ kriyākāṃḍamaśaṃkitaiḥ || 3 ||
[Analyze grammar]

tatkāryaṃ svargamokṣāya mama vākyātprabodhitaiḥ |
vedārthāneṣa sarveṣāṃ yuṣmākaṃ yojayiṣyati || 37 ||
[Analyze grammar]

ye cānyeṣu ca deśeṣu sthāneṣu ca gatāḥ kvacit |
etatsthānaṃ parityajya satyametadvijottamāḥ || 38 ||
[Analyze grammar]

vedasthāne ca buddhyaiṣa yatkarma pracariṣyati |
nānṛte vātha pāpe ca vāṇī cāsya cariṣyati || 39 ||
[Analyze grammar]

evamuktvā sa deveśo virarāma pitāmahaḥ |
bhartṛyajño'pi tāḥ sarvāścakre yajñakriyāḥ śubhāḥ || 40 ||
[Analyze grammar]

brāhmaṇānāṃ hitārthāya śrutyarthaṃ tasya kevalam |
daśapramāṇāḥ saṃproktāḥ sarve te brāhmaṇottamāḥ || 41 ||
[Analyze grammar]

catuḥṣaṣṭiṣu gotreṣu hyevaṃ te brāhmaṇottamāḥ |
tena tatra samānītāstrijātena mahātmanā || 42 ||
[Analyze grammar]

teṣāmekatra jātāni daśapaṃcaśatāni ca |
sāmānya bhogamokṣāṇi tāni tena kṛtāni ca || 43 ||
[Analyze grammar]

aṣṭaṣaṣṭivibhāgena pūrvamāyuvyayodbhavam |
tatrāsīdatha gotre ca puruṣāṇāṃ prasaṃkhyayā || 44 ||
[Analyze grammar]

tataḥ prabhṛti sarveṣāṃ sāmānyena vyavasthitam |
trijātasya ca vākyena yena dūrādapi drutam || 45 ||
[Analyze grammar]

samāgacchaṃti viprendrāḥ puravṛddhiḥ prajāyate |
na kaścidyāti saṃtyaktvā dausthyādanyatra ca dvijāḥ || 46 ||
[Analyze grammar]

tatasteṣāṃ sutaiḥ pautrairnaptṛbhiśca sahasraśaḥ |
dauhitrairbhāgineyaiśca bhūyo bhūri prapūritam || 47 ||
[Analyze grammar]

tatpuraṃ vṛddhimāyāti dūrvāṃkurairiva dvijāḥ |
kāṃḍātkāṃḍātprarohadbhiḥ saṃkhyāhīnairanekadhā || 48 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ gotrasaṃkhyānakaṃ śubham |
ṛṣīṇāṃ kīrtanaṃ cāpi sarvapātakanāśanam || 49 ||
[Analyze grammar]

yaścaitatpaṭhate nityaṃ śṛṇuyādvā prabhaktitaḥ |
na syāttasya kulacchedaḥ kadācidapi bhūtale || 50 ||
[Analyze grammar]

tathā vimucyate pāpairājanmamaraṇodbhavaiḥ |
na paśyati viyogaṃ ca kadācitpriyasaṃbhavam || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 115

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: