Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūtauvāca |
tathānyāpi ca tatrāsti suvikhyātāmbarevatī |
devī kāmapradā puṃsāṃ bālakānāṃ sukhapradā || 1 ||
[Analyze grammar]

yāṃ dṛṣṭvā pūjayitvā'tha caitrāṣṭamyāṃ viśeṣataḥ |
śuklāyāṃ nāpnuyānmartyaḥ kuṭumbavyasanaṃ kvacit || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kena vā sthāpitā tatra sā devī cāmbarevatī |
kiṃprabhāvā kiṃsvarūpā sūtaputra vadasva naḥ || 3 ||
[Analyze grammar]

sūta uvāca |
yadā śeṣeṇa saṃdiṣṭā nānānāgā viṣolbaṇāḥ |
purasyāsya vināśāya krodhasaṃraktalocanāḥ |
tadā tasya priyā sā ca putraśokenapīḍitā || 4 ||
[Analyze grammar]

svayamevāgrato gatvā bhakṣayāmāsa taṃ dvijam |
kuṭumbena samāyuktaṃ yena putro nipātitaḥ || 5 ||
[Analyze grammar]

atha tasya dvijendrasya bālavaidhavyasaṃyutā |
anujā'sīttapoyuktā brahmacaryakṛtakṣaṇā || 6 ||
[Analyze grammar]

sā dṛṣṭvā bhakṣitaṃ sarvaṃ bhaṭṭikākhyā kuṭumbakam |
nāga patnyā tataḥ prāha jalamādāya pāṇinā || 7 ||
[Analyze grammar]

yasmāttvayā kuṭumbaṃ me nāśaṃ nītaṃ dvijihvake |
darśitaṃ ca mahadduḥkhaṃ mama bandhujanodbhavam || 8 ||
[Analyze grammar]

tathā tvamapi saṃprāpya mānuṣatvaṃ sugarhitam |
mānuṣaṃ patimāsādya putrapautrānavāpya ca || 9 ||
[Analyze grammar]

teṣāṃ vināśajaṃ duḥkhaṃ mā nuṣe tvamavāpsyasi |
nāgatve vartamānāyāḥ śāpaṃ te'muṃ dadāmyaham || 10 ||
[Analyze grammar]

sā'pi śrutvā'tha taṃ śāpaṃ revatī bhaṭṭikodbhavam |
krodhena mahatāviṣṭā hyadaśattāṃ drutaṃ tataḥ || 11 ||
[Analyze grammar]

atha tasyāstanuṃ prāpya nāgīdaṃṣṭrā viṣolbaṇā |
jagāma śatadhā nāśaṃ bibhide na tvacaṃ kvacit || 12 ||
[Analyze grammar]

tataḥ sā lajjayāviṣṭā svaraktaplāvitānanā |
viṣaṇṇā niṣasādātha saṃniviṣṭā dharātale || 13 ||
[Analyze grammar]

etasminnaṃtare nāgāstathānye ye samāgatāḥ |
revatīṃ te samālokya tathārūpāṃ bhayānvitām |
procuśca kimidaṃ devi tava vaktre rujāspadam || 14 ||
[Analyze grammar]

athavā kiṃ prabhāvo'yaṃ kasyacidraktasaṃpadaḥ || 15 ||
[Analyze grammar]

revatyuvāca |
yeyaṃ duṣṭatamā kāciddṛśyate duṣṭatāpasī |
asyā jāto vikāro'yaṃ mamāsye nāgasattamāḥ || 16 ||
[Analyze grammar]

tasmādenāṃ mahā duṣṭāṃ bhaginīṃ tasya durmateḥ |
yena me nihataḥ putro dvijaputreṇa sāṃpratam || 17 ||
[Analyze grammar]

bhakṣyatāṃ bhakṣyatāṃ śīghraṃ mama nāśāya saṃsthitām |
sāṃprataṃ manmukhe tenaṃ rudhiraṃ pannagottamāḥ || 18 ||
[Analyze grammar]

atha te pannagāḥ kruddhā dadaṃśustāṃ tapasvinīm |
samaṃ sarveṣu gātreṣu yathānyā prākṛtā striyam || 19 ||
[Analyze grammar]

tatasteṣāmapi tathā mukhāddaṃṣṭrā vinirgatāḥ |
rudhiraṃ ca tato jajñe śeṣapatnyā yathā tathā || 20 ||
[Analyze grammar]

atha tasyāḥ prabhāvaṃ taṃ dṛṣṭvā te nāgasattamāḥ |
śeṣā bhaya paritrastāḥ prajagmuśca diśo daśa || 21 ||
[Analyze grammar]

bhaṭṭikāpi jagāmāśu svāśramaṃ prati duḥkhitā |
bhayatrastaiḥ samaṃtācca vīkṣyamāṇā mahoragaiḥ || 22 ||
[Analyze grammar]

tataḥ sarvaṃ samālokya tāpyamānaṃ mahoragaiḥ |
tatsthānaṃ svajanairmuktaṃ duḥkhena mahatānvitaiḥ || 23 ||
[Analyze grammar]

jagāmānyatra sā sādhvī samyagvrataparāyaṇā |
tīrtha yātrāṃ prakurvāṇā paribabhrāma medinīm || 24 ||
[Analyze grammar]

evamudvāsite sthāne tasminsā revatī tadā |
smṛtvā taṃ bhaṭṭikāśāpaṃ duḥkhena mahatā'nvitā || 25 ||
[Analyze grammar]

kathaṃ me mānuṣīgarbhe śāpādvāso bhaviṣyati |
mānuṣyeṇa ca kāṃtena prabhaviṣyati saṃgamaḥ || 26 ||
[Analyze grammar]

naitatputrodbhavaṃ duḥkhaṃ tathā māṃ bādhate hradi |
yathedaṃ mānuṣe garbhe saṃvāso mānuṣaṃ prati || 27 ||
[Analyze grammar]

tathā daśanasaṃtyaktā kathaṃ bhartuḥ svamānanam |
darśayiṣyāmi bhūyo'pi kṣate kṣāro'tra me sthitaḥ || 28 ||
[Analyze grammar]

tasmātparicariṣyāmi kṣetre'traiva vyavasthitā |
kiṃ kariṣyāmi saṃprāpya gṛhaṃ putraṃ vinākṛtā || 29 ||
[Analyze grammar]

tataścārādhayāmāsa samyakchraddhāsamanvitā |
aṃbikāṃ sā tadā devīṃ sthāpayitvā sureśvarīm || 30 ||
[Analyze grammar]

gandhapuṣpopahāreṇa naivedyairvividhairapi |
gītanṛtyaistathā vādyairmanohāribhireva ca || 31 ||
[Analyze grammar]

tataḥ katipayāhasya tastāstuṣṭā sureśvarī |
provāca varadā'smīti prārthayasva hṛdi sthitam || 32 ||
[Analyze grammar]

revatyuvāca |
ahaṃ śaptā purā devi brāhmaṇyā kāraṇāṃtare |
yattvaṃ mānuṣamāsādya svayaṃ bhūtvā ca mānuṣī || 33 ||
[Analyze grammar]

tataḥ saṃprāpsyasi phalaṃ teṣāṃ nāśasamudravam |
mahadduḥkhaṃ svaputrotthaṃ mama śāpena pīḍitā || 34 ||
[Analyze grammar]

tathā mama mukhāddaṃṣṭrā saṃnītāśca sureśvari |
teṣāṃ ca saṃbhavastāvatkathaṃ syāttvatprabhāvataḥ || 35 ||
[Analyze grammar]

bhavaṃtu tanayā naśca tathā vaṃśavivardhanāḥ |
etanme vāṃchitaṃ devi nānyatsaṃprārthayāmyaham || 36 ||
[Analyze grammar]

devyuvāca || |
nātra vāsastvayā kāryaḥ kathaṃcidapi śobhane |
manuṣyagarbhasaṃvāso bharttā ca bhavitā naraḥ || 37 ||
[Analyze grammar]

tasmācchṛṇuṣva me vākyaṃ yattvāṃ vakṣyāmi sāṃpratam |
duḥkhanāśakaraṃ tubhyaṃ satyaṃ ca varavarṇini || 38 ||
[Analyze grammar]

utpatsyati na saṃdeho devakāryaprasiddhaye |
tava bharttā triloke'sminkṛtvā mānuṣavigraham || 39 ||
[Analyze grammar]

takṣakākhyastathā nāgo dvijaśāpa vaśācchubhe |
saurāṣṭraviṣaye rājā raivatākhyo bhaviṣyati || 4 ||
[Analyze grammar]

tasya kṣemakarī bhāryā nāmavaṃśasamudbhavā |
bhaviṣyati na saṃdeho viśiṣṭā vipraśāpataḥ || 4 ||
[Analyze grammar]

tasyā garbhaṃ samāsādya tvaṃ janma samavāpsyasi |
rāmarūpasya śeṣasya punarbhāryā bhaviṣyasi || 42 ||
[Analyze grammar]

tasmāttvaṃ devi mā śokaṃ kārye'sminkuru śobhane |
tena mānuṣaje garbhe saṃbhūtiḥ saṃbhaviṣyati || 43 ||
[Analyze grammar]

tatra paśyasi yannāśaṃ svakuṭumbasamudbhavam |
hitāya tadavasthāyāstadbhaviṣyatyasaṃśayam || 44 ||
[Analyze grammar]

tataḥ paraṃ yugaṃ pāpaṃ yato bhīru bhaviṣyati |
tadūrdhvaṃ martyadharmāṇo mlecchāḥ sthāsyaṃti sarvataḥ || 45 ||
[Analyze grammar]

tataḥ svarganivāsārthaṃ bhagavāndevakīsutaḥ |
saṃhartā svakulaṃ sarvaṃ svayameva na saṃśayaḥ || 46 ||
[Analyze grammar]

bhaviṣyaṃti punardaṃṣṭrāstava vaktre manoramāḥ |
tasmāttvaṃ gaccha pātālaṃ svabharttā yatra tiṣṭhati || 47 ||
[Analyze grammar]

anyaccāpi yadiṣṭaṃ te kiṃciccitte vyavasthitam |
tatkīrtayasva kalyāṇi mahāṃstoṣo mama sthitaḥ || 48 ||
[Analyze grammar]

revatyu vāca |
sthāne stheyaṃ sadā'traiva mama nāmnā sureśvari |
yena me jāyate kīrtistrailokye sacarācare || 49 ||
[Analyze grammar]

tathā'haṃ nāgalokācca caturdaśyaṣṭamīṣu ca |
sadā tvāṃ pūjayiṣyāmi viśeṣānnavamīdine || 50 ||
[Analyze grammar]

āśvinasya site pakṣe sarvairnāgaiḥ samanvitā |
prapūjāṃ te vidhāsyāmi śraddhayā parayā yutā || 51 ||
[Analyze grammar]

tasminnahani ye'nye'pi pūjāṃ dāsyaṃti te narāḥ |
mā paśyaṃtu prasādātte narāste vallabhakṣayam || 52 ||
[Analyze grammar]

devyuvāca |
evaṃ bhadre kariṣyāmi vāso me'tra bhaviṣyati |
tvannāmnā pūjakānāṃ ca śreyo dāsyāmi te sadā |
mahānavamije cāhni viśeṣeṇa śucismite || 53 ||
[Analyze grammar]

sūta uvāca |
evamuktā tayā sā'tha revatī śeṣavallabhā |
jagāma svagṛhaṃ paścāddharṣeṇa mahatānvitā || 54 ||
[Analyze grammar]

tataḥprabhṛti sā devī tasminkṣetre vyavasthitā |
tannāmnā kāmadā nṛṇāṃ sarvavyasananāśinī || 55 ||
[Analyze grammar]

aṃbā sā kīrtyate durgā revatī soragapriyā |
tataḥ saṃkīrtyate loke bhūtale cāṃbarevatī || 56 ||
[Analyze grammar]

yastāṃ śraddhāsamopetaḥ śucirbhūtvā prapūjayet |
navamyāmāśvine māsi śuklapakṣe samāhitaḥ |
na sa saṃvatsaraṃ yāvadvyasanaṃ svakulo dbhavam || 57 ||
[Analyze grammar]

dṛṣṭvāgre chidrakaṃ vyālayuktaṃ doṣairvimucyate |
grahabhūtapiśācotthaistathānyairapi cāpadaiḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 116

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: