Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
so'pi vipro dvijaśreṣṭhā visphoṭakapariplutaḥ |
lajjayā parayā yukto gatvā kiṃcidvanāṃtaram || 1 ||
[Analyze grammar]

tato vairāgyamāpanno raudre tapasi saṃsthitaḥ |
tyaktvā gṛhādikaṃ sarvaṃ snehaṃ dārasutodbhavam || 2 ||
[Analyze grammar]

niyamaiḥ saṃyamaiścaiva śoṣayannātmanastanum |
kiṃcijjalāśrayaṃ gatvā sthāpayitvā maheśvaram || 3 ||
[Analyze grammar]

tataḥ kālena mahatā tuṣṭastasya maheśvaraḥ |
provāca darśanaṃ gatvā prārthayasva yathepsitam || 4 ||
[Analyze grammar]

trijāta uvāca |
mātṛdoṣādahaṃ deva vailakṣyaṃ paramaṃ gataḥ |
madhye brāhmaṇamukhyānāmānarttādhipatestathā || 5 ||
[Analyze grammar]

ahaṃ śaknomi no vaktuṃ kasyaciddarśituṃ vibho |
trijāto'smīti vijñāya bhūrividyānvito'pi ca || 6 ||
[Analyze grammar]

tasmātsarvottamasteṣāmahaṃ caiva dvijanmanām |
yathā bhavāmi deveśa tathā nītirvidhīyatām || 7 ||
[Analyze grammar]

śrībhagavānuvāca |
camatkārapure viprā ye vasaṃti dvijottama |
teṣāṃ sarvottamo nūnaṃ matprasādādbhaviṣyasi || 8 ||
[Analyze grammar]

tasmātkālaṃ pratīkṣasva kañcittvaṃ brāhmaṇottama |
samaye samanuprāpte tvāṃ ca neṣyāmi tatra vai || 9 ||
[Analyze grammar]

evamuktvā sa deveśastataścādarśanaṃ gataḥ |
brāhmaṇo'pi tapastepe tathā saṃpūjayanharam || 10 ||
[Analyze grammar]

kasyacittvatha kālasya matkārapure dvijāḥ |
maudgalyānvayasaṃbhūto devarāto'bhavaddvijaḥ || 11 ||
[Analyze grammar]

tasya putraḥ krathonāma yauvanoddhatavigrahaḥ |
sadā garvasamāyuktaḥ pauruṣe ca vyavasthitaḥ || 12 ||
[Analyze grammar]

sa kadācidyayau vipro nāgatīrthaṃ prati dvijāḥ |
śrāvaṇasyāsite pakṣe paṃcamyāṃ paryaṭanvane || 13 ||
[Analyze grammar]

athāpaśyatsa nāgendratanayaṃ bhūrivarccasam |
rudramālamiti khyātaṃ jananyā saha saṃgatam || 14 ||
[Analyze grammar]

athā'sau taṃ samālokya sulaghuṃ sarpa putrakam |
jalasarpamiti jñātvā laguḍena vyapothayat || 15 ||
[Analyze grammar]

hanyamānena tenātha pramuktaḥ sumahānsvanaḥ |
hā mātastāta tāteti vipanno'smi nirāgasaḥ || 16 ||
[Analyze grammar]

so'pi śrutvā'tha taṃ śabdaṃ brāhmaṇo mānuṣodbhavam |
sarpasya bhayasaṃtrastaḥ satvaraṃ svagṛhaṃ yayau || 17 ||
[Analyze grammar]

atha sā jananī tasya niṣkrāṃtā salilāśrayāt |
yāvatpaśyati tīrasthaṃ tāvatputraṃ nipātitam || 18 ||
[Analyze grammar]

tato mūrcchāmanuprāptā dṛṣṭvā putraṃ tathāvidham |
yaṣṭiprahāranirbhinnaṃ sarvāṃgarudhirokṣitam || 19 ||
[Analyze grammar]

atha labdhvā punaḥ saṃjñāṃ pralāpānakarodbahūn |
karuṇaṃ śokasaṃtaptā vāṣpaparyākulekṣaṇā || 20 ||
[Analyze grammar]

hāhā putra parityaktvā māṃ ca kvāsi vinirgataḥ |
anāvṛttikaraṃ sthānaṃ kiṃ sneho nāsti te mayi || 21 ||
[Analyze grammar]

kena tvaṃ nihataḥ putra pāpena ca durātmanā |
niṣpāpo'pi ca putra tvaṃ kasya kruddho'dyavai yamaḥ || 22 ||
[Analyze grammar]

sapurasya sarāṣṭrasya sakuṭuṃbasya durmateḥ |
yena tvaṃ nihato'dyāpi paṃcamyāṃ pūjito na ca || 23 ||
[Analyze grammar]

rajasā krīḍayitvā'dya samāgatya cirādatha |
kāmenotsaṃgamāgatya glāniṃ naiṣyati cāṃbaram || 24 ||
[Analyze grammar]

gadgadāni manojñāni janahāsyakarāṇi ca |
tvayā vinā'dya vākyāni ko vadiṣyati me puraḥ || 25 ||
[Analyze grammar]

piturutsaṃgamāśritya kūrcākarṣaṇapūrvakam |
kaḥ kariṣyati putrā'dya satoṣaṃ bhavatā vinā || 26 ||
[Analyze grammar]

niṣiddho'si mayā vatsa tvamāyāto'nupṛṣṭhataḥ |
martyalokamimaṃ tāta bahudoṣasamākulam || 27 ||
[Analyze grammar]

evaṃ vilapya nāgī sā saṃkruddhā śokakarṣitā |
taṃ mṛtaṃ sutamādāya jagāmānaṃtasaṃnidhau || 28 ||
[Analyze grammar]

tatastadagrataḥ kṣiptvā taṃ mṛtaṃ nijabālakam |
pralāpānakaroddīnā viyuktā kurarī yathā || 29 ||
[Analyze grammar]

nāgarājo'pi taṃ dṛṣṭvā svaputraṃ vinipātitam |
jagāma so'pi mūrcchāṃ ca putraśokena pīḍitaḥ || 30 ||
[Analyze grammar]

tataḥ sikto jalaiḥ śītaiḥ saṃjñāṃ labdhvā sa kṛcchrataḥ |
pralāpānkṛpaṇāṃścakre prākṛtaḥ puruṣo yathā || 31 ||
[Analyze grammar]

etasminnaṃtare nāgāḥ sarve tatra samāgatāḥ |
rurudurduḥkhitāḥ saṃto bāṣpaparyākulekṣaṇāḥ || 32 ||
[Analyze grammar]

vāsukiḥ padmajaḥ śaṃkhastakṣakaśca mahāviṣaḥ |
śaṃkhacūḍaḥ sacūḍaśca puṃḍarīkaśca dāruṇaḥ || 33 ||
[Analyze grammar]

añjano vāmanaścaiva kumudaśca tathā paraḥ |
kambalāśvatarau nāgau nāgaḥ karkoṭakastathā || 34 ||
[Analyze grammar]

puṣpadaṃtaḥ sudaṃtaśca mūṣako mūṣakādanaḥ |
elāpatraḥ supatraśca dīrghāsyaḥ puṣpavāhanaḥ || 35 ||
[Analyze grammar]

ete cānye tathā nāgāstatrā'yātāḥ sahasraśaḥ |
putraśokābhisataptaṃ jñātvā taṃ pannagādhipam || 36 ||
[Analyze grammar]

tataḥ saṃbodhya te sarve tamīśaṃ pavanāśanam |
pūrvavṛttaiḥ kathodbhedairdṛṣṭāṃtairvividhairapi || 37 ||
[Analyze grammar]

evaṃ saṃbodhitastaistu cirātpannagasattamaḥ |
agnidāhyaṃ tataścakre tasya putrasya duḥkhitaḥ || 38 ||
[Analyze grammar]

jaladānasya kāle ca sarpānsarvānuvāca saḥ |
sarvānnāgānpradānārthaṃ toyasya samupasthitān || 39 ||
[Analyze grammar]

nāhaṃ toyaṃ pradāsyāmi svaputrasya kathaṃcana |
bhavadbhiḥ prerito'pyevaṃ tathānyairapi bāṃdhavaiḥ || 40 ||
[Analyze grammar]

yāvattasya na duṣṭasya mama putrāṃtakāriṇaḥ |
sadāraputrabhṛtyasya vihito na parikṣayaḥ || 41 ||
[Analyze grammar]

evamuktvā tataḥ śeṣaḥ śodhayāmāsa taṃ dvijam |
yena saṃsūditaḥ putro daṃḍakāṣṭhena pāpmanā || 42 ||
[Analyze grammar]

tataḥ provāca tānnāgānpārśvasthānpannagādhipaḥ |
hāṭakeśvaraje kṣetre yāṃtu me suhṛduttamāḥ || 43 ||
[Analyze grammar]

putraghnaṃ taṃ nihatyā'śu sakuṭumbaparigraham |
camatkārapuraṃ sarvaṃ bhakṣaṇīyaṃ tataḥ param || 44 ||
[Analyze grammar]

tatraiva vasatiḥ kāryā samastaiḥ pannagottamaiḥ |
yathā bhūyo vasennaiva tathā kāryaṃ ca tatpuram || 45 ||
[Analyze grammar]

evamuktāstatastena nāgāḥ prādhānyataḥ śrutāḥ |
gatvātha satvaraṃ tatra prathamaṃ taṃ dvijottamam || 46 ||
[Analyze grammar]

devarātasutaṃ suptaṃ bhakṣayitvā tataḥ param |
tatkuṭuṃbaṃ samagraṃ ca krodhena mahatānvitāḥ || 47 ||
[Analyze grammar]

tato'nyānapi saṃkruddhā bālānvṛddhānkumārakān |
bhakṣayāmāsuḥ sarve te tiryagyonigatā api || 48 ||
[Analyze grammar]

etasminnaṃtare jātaḥ pure tatra sudāruṇaḥ |
ākraṃdo brāhmaṇeṃdrāṇāṃ sarpabhakṣaṇasaṃbhavaḥ || 49 ||
[Analyze grammar]

tatra bhūmau tathā'nyacca yatkiṃcidapi dṛśyate |
tatsarvaṃ pannagairvyāptaṃ raudraiḥ kṛṣṇavapurdharaiḥ || 50 ||
[Analyze grammar]

etasminnaṃtare prāptāḥ kecinmṛtyuvaśaṃ gatāḥ |
viṣasaṃ ghūrṇitāḥ kecitpatitā dharaṇītale || 51 ||
[Analyze grammar]

anye gṛhādikaṃ sarvaṃ parityajya sutādi ca |
vitrastāḥ paridhāvaṃti vanamuddiśya dūrataḥ || 52 ||
[Analyze grammar]

anye maṃtravido viprāḥ prayataṃte samaṃtataḥ |
maṃdaṃ dhāvaṃti saṃtrastā gṛhītvauṣadhayaḥ pare || 53 ||
[Analyze grammar]

evaṃ tatpuramuddiśya sarve te pannagottamāḥ |
pracaraṃti yathā kaścinna tatra brāhmaṇo vaset || 54 ||
[Analyze grammar]

atha śūnyaṃ puraṃ kṛtvā sarve te pannagottamāḥ |
vyacaransvecchayā tatra tīrtheṣvāyataneṣu ca || 55 ||
[Analyze grammar]

na kaścitpannagaḥ kṣetrāttyaktvā niryāti bāhyataḥ |
praviśenna paraḥ kaścittatra kṣetre ca mānavaḥ || 56 ||
[Analyze grammar]

vyavasthaivaṃ samudbhūtā sarpāṇāṃ mānuṣaiḥ saha |
vadhabhakṣaṇajā nyonyaṃ bāhyābhyaṃtarasaṃbhavā || 57 ||
[Analyze grammar]

etasminnaṃtare śeṣo muktvā duḥkhaṃ sutodbhavam |
prahṛṣṭaḥ pradadau toyaṃ tasya jātibhiranvitaḥ || 58 ||
[Analyze grammar]

atha te brāhmaṇāḥ kecitsarpebhyo bhayavihvalāḥ |
saśokā diṅmukhānyāśu te sarve saṃgatā mithaḥ || 59 ||
[Analyze grammar]

tato vanaṃ samājagmustrijāto yatra saṃsthitaḥ |
haralabdhavaro hṛṣṭaḥ sumahattapasi sthitaḥ || 60 ||
[Analyze grammar]

sa dṛṣṭvā tāñjanānsarvāṃstathā duḥkhapariplutān |
putradārādikaṃ smṛtvā rudataḥ karuṇaṃ bahu || 61 ||
[Analyze grammar]

so'pi duḥkhasamāyukto dṛṣṭvā tānsvapurodbhavān |
brāhmaṇeṃdrāṃstataḥ prāha bāṣpavyākulalocanaḥ || 62 ||
[Analyze grammar]

śṛṇvaṃtu brāhmaṇāḥ sarve vacanaṃ mama sāṃpratam |
mayā vinirgatenaiva tatpurāttoṣito haraḥ || 63 ||
[Analyze grammar]

tena mahyaṃ varo datto vāṃchito dvijasattamāḥ |
gṛhīto na mayādyāpi prārthayiṣyāmi sāṃpratam || 64 ||
[Analyze grammar]

yathā syātsaṃkṣayasteṣāṃ nāgānāṃ sudurātmanām |
yaiḥ kṛtaṃ naḥ puraṃ kṛtsnamudrasaṃ pāpakarmabhiḥ || 65 ||
[Analyze grammar]

evamuktvā'tha vipraḥ sa trijātaḥ parameśvaram |
prārthayāmāsa me deva taṃ varaṃ yaccha sāṃpratam || 66 ||
[Analyze grammar]

tataḥ provāca deveśaḥ prārthayasva drutaṃ dvija |
yenābhīṣṭaṃ prayacchāmi yadyapi syātsudurlabham || 67 ||
[Analyze grammar]

trijāta uvāca |
nāgairasmatpuraṃ kṛtsnaṃ kṛtaṃ janavivarjitam |
tattasmātte kṣayaṃ yāṃtu sarve vṛṣabhavāhana || 68 ||
[Analyze grammar]

yena tatpūryate viprairbhūyo'pi surasattama |
mamāpi jāyate kīrtiḥ svasthānoddharaṇodbhavā || 69 ||
[Analyze grammar]

śrībhagavānuvāca |
nāyuktaṃ vihitaṃ vipra pannagaistairmahātmabhiḥ |
nirdoṣaścāpi putro'tra yeṣāṃ vipreṇa sūditaḥ || 70 ||
[Analyze grammar]

viśeṣeṇa dvijaśreṣṭha saṃprāpte paṃcamīdine |
tatrā'pi śrāvaṇe māsi pūjyaṃte yatra pannagāḥ || 71 ||
[Analyze grammar]

tasmātte'haṃ pravakṣyāmi siddhamaṃtramanuttamam |
yasyoccāraṇamātreṇa sarppāṇāṃ naśyate viṣam || 72 ||
[Analyze grammar]

taṃ maṃtraṃ tatra gatvā tvaṃ tadviprairakhilairvṛtaḥ |
śrāvayasva mahābhāga tāraśabdena sarvaśaḥ || 73 ||
[Analyze grammar]

taṃ śrutvā ye na yāsyaṃti pātālaṃ pannagādhamāḥ |
yuṣmadvākyādbhaviṣyaṃti nirviṣāste na saṃśayaḥ || 74 ||
[Analyze grammar]

trijāta uvāca |
brūhi taṃ me mahāmaṃtraṃ sarvatīkṣṇavināśanam |
yena gatvā nijaṃ sthānaṃ sarpānutsādayāmyaham || 75 ||
[Analyze grammar]

śrībhagavānuvāca |
garaṃ viṣamiti proktaṃ na tatrāsti ca sāṃpratam |
matprasādāttvayā hyetaduccāryaṃ brāhmaṇottama || 76 ||
[Analyze grammar]

na garaṃ na garaṃ caitacchrutvā ye pannagādhamāḥ |
tatra sthāsyaṃti te vadhyā bhaviṣyaṃti yathāsukham || 77 ||
[Analyze grammar]

adyaprabhṛti tatsthānaṃ nagarākhyaṃ dharātale |
bhaviṣyati suvikhyātaṃ tava kīrtivivardhanam || 78 ||
[Analyze grammar]

tathānyopi ca yo vipro nāgaraḥ śuddhavaṃśajaḥ |
nagarākhyena maṃtreṇa abhimaṃtrya tridhā jalam || 79 ||
[Analyze grammar]

prāṇinaṃ kāla saṃdaṣṭamapi mṛtyuvaśaṃgatam |
prakariṣyati jīvāḍhyaṃ prakṣipya vadane svayam || 80 ||
[Analyze grammar]

anyatrāpi sthito martyo maṃtrametaṃ trirakṣaram |
yaḥ smariṣyati saṃsupto na hiṃsyaḥ syādaherhi saḥ || 81 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ vāpi kṛtrimaṃ vā garaṃ hi tat |
tadanena ca maṃtreṇa saṃspṛṣṭaṃ tvamṛtāyitam || 82 ||
[Analyze grammar]

ajīrṇaprabhavā rogā ye cānye jaṭharodbhavāḥ |
maṃtrasyāsya prabhāvena sarve yāṃti drutaṃ kṣayam || 83 ||
[Analyze grammar]

evamuktvā'tha taṃ vipraṃ bhagavānvṛṣabhadhvajaḥ |
jagāmādarśanaṃ paścādyathā dīpo vitailakaḥ || 84 ||
[Analyze grammar]

trijāto'pi samaṃ viprairhataśeṣaistu tairdrutam |
jagāma saṃprahṛṣṭātmā camatkārapuraṃ prati || 85 ||
[Analyze grammar]

evaṃ te brāhmaṇāḥ sarve trijātena samanvitāḥ |
na garaṃ na garaṃ proccairuccaraṃtaḥ samāyayuḥ || 86 ||
[Analyze grammar]

hāṭakeśvarajaṃ kṣetraṃ yattadvyāptaṃ samaṃtataḥ |
raudrairāśīviṣaiḥ krūraiḥ śeṣasyādeśamāśriteḥ || 87 ||
[Analyze grammar]

atha te pannagāḥ śrutvā siddhamaṃtra śivodbhavam |
nirviṣāstejasā hīnāḥ samantātte pradudravuḥ || 88 ||
[Analyze grammar]

valmīkānkecidāsādya citraraṃdhrāṃtarodbhavān |
anye cāpi prajagmuśca pātālaṃ daṃdaśūkakāḥ || 89 ||
[Analyze grammar]

ye kecidbhayasaṃtrastā vārddhakyena nipīḍitāḥ |
vālatvena tathā cānye śaknuvaṃti na sarpitum || 90 ||
[Analyze grammar]

te sarve brāhmaṇendraistaiḥ kṛtasya pratikārakaiḥ |
nihatāḥ pannagāstatra daṃḍakāṣṭhaiḥ sahasraśaḥ || 91 ||
[Analyze grammar]

evamutsādya tānsarvānbrāhmaṇāste gatavyathāḥ |
taṃ trijātaṃ puraskṛtya sthānakṛtyāni cakrire || 92 ||
[Analyze grammar]

evaṃ tannagaraṃ jātamasmātkālādanaṃtaram |
devadevasya bhargasya prasādena dvijottamāḥ || 93 ||
[Analyze grammar]

etadyaḥ paṭhate nityamākhyānaṃ nagarodbhavam |
na tasya sarpajaṃ kvāpi kathaṃcijjāyate bhayam || 94 ||
[Analyze grammar]

iti śrīskāde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye nagarasaṃjñotpattivarṇanaṃnāma caturdaśottaraśatatamo'dhyāyaḥ || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 114

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: