Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tataste brāhmaṇāḥ sarve gatakopā dadhurmatim |
yajñakarmasu gārhasthye putrapautrasamudbhave || 1 ||
[Analyze grammar]

etasminnaṃtare rājā sa tānprāptāndvijottamān |
śrutvā bhakti samāyuktaḥ praṇāmārthamupāgataḥ || 2 ||
[Analyze grammar]

śrutvā kopagatāṃ vārtāmupaśāmakṛtāṃ tathā |
gārhasthyāpratipannānāṃ vākyairbhāryāsamudbhavaiḥ || 3 ||
[Analyze grammar]

tataḥ praṇamya tānsarvānsāṣṭāṃgaṃ sa mahīpatiḥ |
tataḥ kṛtāṃjalipuṭaḥ provāca vinataḥ sthitaḥ || 4 ||
[Analyze grammar]

yuṣmadīyaprasādena saṃprāptaṃ janmanaḥ phalam |
mayā rogavināśena tasmādbrūta karomi kim || 5 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
bhāryayā tava rājeṃdra vayaṃ sarvatra vāsinaḥ |
nītāḥ kṛtārthatāṃ dattvā ratnāni vividhāni ca || 6 ||
[Analyze grammar]

tasmātpuravaraṃ kṛtvā kṣetre'traiva suśobhane |
asmākaṃ dehi gārhasthyaṃ yena samyakprajāyate || 7 ||
[Analyze grammar]

yajāmo vividhairyajñaiḥ sadā saṃpūrṇadakṣiṇaiḥ |
imaṃ lokaṃ paraṃ caiva sādhayāmaḥ sadāsthitāḥ || 8 ||
[Analyze grammar]

tacchrutvā pārthivo hṛṣṭastathetyuktvā tataḥ param |
anukūladine prāpte śilpānāhūya bhūriśaḥ || 9 ||
[Analyze grammar]

puraṃ prakalpayāmāsa bahuprākārasaṃkulam |
prākāraparikhāyuktaṃ gopuraiḥ samalaṃkṛtam || 10 ||
[Analyze grammar]

athāṣṭaṣaṣṭiviprāṇāṃ tatra madhye nṛpottamaḥ |
aṣṭaṣaṣṭigṛhāṇyeva cakāra subṛhaṃti ca || 11 ||
[Analyze grammar]

mattavāraṇajuṣṭāni dīrghikāsahitāni ca |
gṛhodyānaiḥ sametāni yathā rājagṛhāṇi ca || 12 ||
[Analyze grammar]

tathā kṛtvā'tha ratnaughaiḥ pūrayitvā tathā paraiḥ |
dadau tebhyo aṣṭaṣaṣṭiṃ ca grāmāṇāṃ tadanaṃtaram || 13 ||
[Analyze grammar]

tataḥ sarvānsamāhūya putrapautrāṃstadagrataḥ |
provāca tāranādena śrūyatāṃ jalpato mama || 14 ||
[Analyze grammar]

etatpuraṃ mayā dattamebhirgrāmaiḥ samanvitam |
etebhyo brāhmaṇeṃdrebhyaḥ śraddhāpūtena cetasā || 15 ||
[Analyze grammar]

tasmādrakṣā prakartavyā yathā na syātkṣatiḥ kvacit |
kaṣṭaṃ vā brāhmaṇeṃdrāṇāṃ tathā caiva parābhavam || 16 ||
[Analyze grammar]

asmadvaṃśasamudbhūto yastvetāṃstoṣayiṣyati |
anyo vā bhūpatirvṛddhimagryāṃ nūnaṃ sa yāsyati || 17 ||
[Analyze grammar]

yaścāparādhasaṃyuktānetānkhedaṃ nayiṣyati |
yojayiṣyati vā kleśairvividhairvā parābhavaiḥ |
sa śatrubhiḥ parābhūto veṣṭito vividhairgadaiḥ || 18 ||
[Analyze grammar]

iha loke viyogādīnprāpya kleśānsudāruṇān |
rauravādiṣu raudreṣu narakeṣu prayāsyati || 19 ||
[Analyze grammar]

evamuktvā tataḥ sarvaṃ teṣāṃ kṛtyaṃ mahīpatiḥ |
svayamevākaronnityaṃ divārātramataṃdritaḥ || 20 ||
[Analyze grammar]

atha tā brāhmaṇeṃdrāṇāṃ bhāryāḥ sarvāḥ dvijottamāḥ |
damayaṃtyāḥ samāsādya prāsādaṃ snehavatsalāḥ || 21 ||
[Analyze grammar]

kuṃkumāgarukarpūraiḥ puṣpairgaṃdhaiḥ pṛthagvidhaiḥ |
tadarccā pūjayāmāsuḥ sa ca rājā dinedine || 22 ||
[Analyze grammar]

atha tāḥ procuranyonyaṃ tāpasyastatpuraḥ sthitāḥ |
tasyabhūpasya saṃtoṣaṃ janayaṃtyo dvijottamāḥ || 23 ||
[Analyze grammar]

yadāsmākaṃ gṛhe vṛddhiḥ kadācitsaṃbhaviṣyati |
tadagrataśca paścācca damayaṃtyāḥ prapūjanam |
kariṣyāmo na saṃdehaḥ sarvakṛtyeṣu sarvadā || 24 ||
[Analyze grammar]

enāṃ dṛṣṭvā kumārī yā vedimadhyaṃ gamiṣyati |
sā bhaviṣyatyasaṃdehaḥ patyuḥ prāṇasamā sadā || 25 ||
[Analyze grammar]

tasmātsarvaprayatnena kanyāyajña upasthite |
damayaṃtī pradraṣṭavyā pūjanīyā prayatnataḥ || 26 ||
[Analyze grammar]

sūta uvāca |
evaṃ tatra pure tena bhūbhujā sumahātmanā |
aṣṭaṣaṣṭiṃ ca saṃsthāpya gotrāṇāṃ nirvṛtiḥ kṛtā || 27 ||
[Analyze grammar]

teṣāmapi ca catvāri gotrāṇyura gajādbhayāt |
gatāni tatra yatra syustāni pūrvodbhavāni ca |
catuḥṣaṣṭiḥ sthitā tatra pure śeṣā dvijanmanām || 28 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kīdṛṅanāgabhayaṃ teṣāṃ yena te vigatā vibho |
parityajya nijaṃ sthānametanno vistarādvada || 29 ||
[Analyze grammar]

sūta uvāca |
ānarttādhipatiḥ pūrvamāsīnnāmnā prabhaṃjanaḥ |
dharmajñaḥ supratāpī ca parapakṣakṣayāvahaḥ || 30 ||
[Analyze grammar]

tatastasya suto jajñe prāpte vayasi paścime |
aniṣṭasthānasaṃstheṣu graheṣu dvija sattamāḥ || 3 ||
[Analyze grammar]

tatastena samāhūya daivajñāñchāstrapaṃḍitān |
teṣāṃ niveditaṃ sarvaṃ kālaṃ tasya samudbhavam || 32 ||
[Analyze grammar]

daivajñā ūcuḥ |
eṣa te pṛthivīpāla jātaḥ putraḥ sugarhita |
kāle 'niṣṭaprade raudre gaṃḍāṃta tritayodbhave || 33 ||
[Analyze grammar]

kathaṃcidapi yadyeṣa jīvayiṣyati pārthiva |
pitṛmātṛpurārthe ca deśānutsādayiṣyati || 34 ||
[Analyze grammar]

rājovāca |
asti kaścidupāyo'tra daivo vā mānuṣo'pi vā |
yena saṃjāyate kṣemaṃ putrasya viṣayasya ca || 35 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yathā samutthitaṃ yaṃtraṃ yaṃtreṇa pratihanyate |
yathā bāṇaprahārāṇāṃ kavacaṃ vāraṇaṃ bhaveta |
tathā grahavikārāṇāṃ śāṃtirbhavati vāraṇam || 36 ||
[Analyze grammar]

tasmānnityamanudvignaḥ śāṃtikaṃ kuru bhūpate |
yena sarve grahāḥ saumyā jāyaṃte ca śubhāvahāḥ || 37 ||
[Analyze grammar]

aniṣṭasthānasaṃstheṣu graheṣu viṣameṣu ca |
tataḥ sa satvaṃ gatvā camatkārapuraṃ nṛpaḥ || 38 ||
[Analyze grammar]

tatra viprānsamāveśya sarvānprovāca sādaram |
vayaṃ yuṣmatprasādena rājyaṃ kurmaḥ sadaiva hi || 39 ||
[Analyze grammar]

ye 'tītā ye bhaviṣyaṃti vaṃśe 'smākaṃ nṛpottamāḥ |
bhavaṃto 'tra gatisteṣāṃ sasyānāṃ nīrado yathā || 40 ||
[Analyze grammar]

yadatra matsuto jāto duṣṭasthānasthitairgrahaiḥ |
daivajñaiḥ śāṃtikaṃ proktaṃ tasyāniṣṭasya śāṃtidam || 41 ||
[Analyze grammar]

tasmātkuruta vipreṃdrā yathoktaṃ śāṃtikaṃ mama |
na putraśca rāṣṭraṃ ca vibhavaśca vivardhate || 42 ||
[Analyze grammar]

tataste brāhmaṇāḥ procuḥ saṃmaṃtryā'tha parasparam |
kṣemāya tava bhūnātha kariṣyāmo'tra śāṃtikam || || 43 ||
[Analyze grammar]

sadeva niyatāḥ saṃtaḥ śāṃtāḥ ṣoḍaśa te dvijāḥ |
upahārāḥ sadā preṣyāstvayā bhaktyā mahīpate |
māsāṃte cābhiṣekaśca grāhyo rudraghaṭodbhavaḥ || 44 ||
[Analyze grammar]

evaṃ prakurvatastubhyaṃ putro vṛddhiṃ prayāsyati |
tathā rāṣṭraṃ ca kośaśca yaccānyadapi kiṃcana || 45 ||
[Analyze grammar]

tataḥ praṇamya tānhṛṣṭo gatvā nijaniveśanam |
utsavaṃ putrajanmotthaṃ cakre taiḥ preritaḥ sadā || 46 ||
[Analyze grammar]

saṃbhārānpreṣayāmāsa camatkārapure tataḥ |
māsāṃte cābhiṣekaśca grāhyo vai vidhipūrvakam || 47 ||
[Analyze grammar]

te'pi brāhmaṇaśārdūlāścātuścaraṇasaṃbhavāḥ |
krameṇa śāṃtikaṃ cakrurbrahmacaryaparāyaṇāḥ || 48 ||
[Analyze grammar]

māsaṃ māsaṃ prati sadā śāṃtā dāṃtā jiteṃdriyāḥ |
tato māsā vasāne'nye cakrustacchāṃtikaṃ dvijāḥ || 49 ||
[Analyze grammar]

so'pi rājā'tha māsāṃte samāgatya subhaktitaḥ |
abhiṣekaṃ samādāya pūjayitvā dvijottamān || 50 ||
[Analyze grammar]

vāsobhirmukuṭaiścaiva gobhūdānena kevalam |
saṃtarpyānyāṃstathā viprānsvasthānaṃ yāti bhūmipaḥ || 51 ||
[Analyze grammar]

evaṃ pravartamāne ca śāṃtike tatra bhūpateḥ |
jagāma sumahānkālaḥ kṣemārogyadhanāgamaiḥ || 52 ||
[Analyze grammar]

kasyacittvatha kālasya māsādāvapi bhūpateḥ |
prārabdhe śāṃtike tasminmahāvyādhirajāyata || 53 ||
[Analyze grammar]

tatputrasya viśeṣeṇa tathaivāṃtaḥpurasya ca |
rāṣṭrasya ca samagrasya vāhanānāṃ tathā kṣayaḥ || 54 ||
[Analyze grammar]

sa tataḥ preṣayāmāsa śāṃtyarthaṃ tatra satpure |
susaṃbhārānviśeṣeṇa dakṣiṇāśca viśeṣataḥ || 55 ||
[Analyze grammar]

yathāyathā dvijāstatra homaṃ kurvaṃti pāvake |
tathā sarve viśeṣeṇa rogā vardhaṃti sarvaśaḥ || 56 ||
[Analyze grammar]

mriyante vājinastasya bṛhanto vāraṇāstathā |
śatravaḥ sarvakāṣṭhāsu vigrahārthamupasthitāḥ || 57 ||
[Analyze grammar]

tataḥ sa vyākulībhūto rogagrasto mahīpatiḥ |
camatkārapuraṃ prāpya sarvānviprānuvāca ha || 58 ||
[Analyze grammar]

yuṣmābhiḥ svāmibhiḥ saṃsthairāpado'bhibhavaṃti mām |
tatkimetanmahābhāgāḥ kṣīyante mama saṃpadaḥ |
rogāścaiva vivardhaṃte śatrusaṃghaiḥ samanvitāḥ || 59 ||
[Analyze grammar]

tasmādviśeṣato homaḥ kāryo rogapraśāṃtaye |
dānāni ca viśiṣṭāni pradāsyāmi dvijanmanām || 60 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve pratyakṣaṃ tasya bhūpateḥ |
cakruḥ samāhitā bhūtvā śāṃtikaṃ taddhitāya ca || 61 ||
[Analyze grammar]

yathāyathā prayuñjīranhomāṃte susamā hitāḥ |
tathātathāsya bhūpasya vṛddhiṃ rogaḥ pragacchati || 62 ||
[Analyze grammar]

etasminnaṃtare kruddhāste sarve dvijasattamāḥ |
grahānuddiśya sūryādīñchāpāya kṛtaniścayāḥ || 63 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
pūjitā api sadbhaktyā vidhānena tathā grahāḥ |
pīḍayaṃti puraṃ rājñaḥ saputrapaśubāṃdhavam || 69 ||
[Analyze grammar]

evaṃ te niścayaṃ kṛtvā śucībhūya samāhitāḥ |
yāvadyacchaṃti tacchāpaṃ grahebhyaḥ krodhamūrchitāḥ || 65 ||
[Analyze grammar]

tāvadvahniruvācedaṃ mūrto bhūtvā dvijottamān |
mā prayacchata vipreṃdrāḥ śāpaṃ kopātkathaṃcana || 66 ||
[Analyze grammar]

grahebhyo doṣamuktebhyaḥ śrūyatāṃ vacanaṃ mama |
māsimāsi prakurvaṃti homaṃ te ṣoḍaśa dvijāḥ || 67 ||
[Analyze grammar]

teṣāṃ madhyasthitaścaikastrijāto brāhmaṇādhamaḥ |
tena taddūṣitaṃ dravyaṃ samagraṃ homasaṃbhavam || 68 ||
[Analyze grammar]

mayā dattaṃ na gṛhṇaṃti te grahā bhāskarādayaḥ |
tena kurvaṃti bhūpasya pīḍāmapyadhikāmimām || 69 ||
[Analyze grammar]

tasmādenaṃ parityajya homaṃ kuruta mā ciram |
yena prītiṃ parāṃ yāṃti grahāḥ sarve'rkapūrvakāḥ || 70 ||
[Analyze grammar]

ārogyaśca bhavedrājā gataśatruḥ sutānvitaḥ |
satataṃ sukhamabhyeti macchāṃtikaprabhāvataḥ || 71 ||
[Analyze grammar]

evamuktvā sa bhagavānvahniścādarśanaṃ gataḥ |
te'pi viprā viṣaṇṇāsyā lajjayā parayā vṛtāḥ || 72 ||
[Analyze grammar]

tatastaṃ pāvakaṃ bhūyaḥ stuvaṃtastatra ca sthitāḥ |
procurvaiśvānaraṃ brūhi trijāto yo'tra ca dvijaḥ || 73 ||
[Analyze grammar]

yena taṃ saṃparityajya kurmaḥ karma praśāṃtaye |
niḥśeṣameva doṣāṇāṃ bhūpasyāsya mahātmanaḥ || 74 ||
[Analyze grammar]

vahniruvāca |
nāhaṃ doṣaṃ dvijedrāṇāṃ jānannapi kathaṃcana |
bravīmi brāhmaṇā vandyā mama sarve dharātale || 75 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yadi taṃ brāhmaṇaṃ vahne nāsmākaṃ kīrtayiṣyasi |
tatte śāpaṃ pradāsyāmastasmācchīghraṃ vadasva naḥ || 76 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tadvacanaṃ śrutvā vahnirbhayasamanvitaḥ |
ciraṃ viciṃtayāmāsa kurve'taḥ kiṃ śubhāvaham || 77 ||
[Analyze grammar]

brāhmaṇaṃ dūṣayiṣyāmi yadi tāvacca pātakam |
bhaviṣyati na saṃdehaḥ śāpaścāpi tadudbhavaḥ || 78 ||
[Analyze grammar]

kīrtayiṣyāmi vā naiva vidyamānaṃ dvijottamam |
śapiṣyati na saṃdehaḥ kruddhā āśīviṣopamāḥ || 79 ||
[Analyze grammar]

evaṃ ciṃtayatastasya gātre svedo'bhavanmahān |
yena tatpūritaṃ kuṇḍaṃ homārthaṃ yatprakalpitam || 80 ||
[Analyze grammar]

tataḥ provāca tānviprānkṛtāṃjalipuṭaḥ sthitaḥ |
vepamāno bhayatrastaḥkuṇḍānniṣkramya pāvakaḥ || 81 ||
[Analyze grammar]

nāhaṃ svajihvayā doṣaṃ brāhmaṇasya samudbhavam |
kathañcitkīrtayiṣyāmi tasmācchṛṇvantu bho dvijāḥ || 92 ||
[Analyze grammar]

atra sveda jale viprā ye sthitāḥ ṣoḍaśa dvijāḥ |
te snānamadya kurvaṃtu praviśuddhyarthamātmanaḥ || 83 ||
[Analyze grammar]

eteṣāṃ madhyago yaśca trijātaḥ sa bhaviṣyati |
tasya visphoṭakairyuktaṃ snātasyāṃgaṃ bhaviṣyati || 84 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve kramāttatra nimajjanam |
cakruḥ śuddhiṃ gatāścāpi muktvaikaṃ brāhmaṇaṃ tadā || 85 ||
[Analyze grammar]

hāhākārastato jajñe mahāṃstatra janodbhavaḥ |
dṛṣṭvā visphoṭakairyuktamakasmāttaṃ dvijottamam || 86 ||
[Analyze grammar]

so'pi lajjānvito vipraḥ kṛtvā'dho vadanaṃ tataḥ |
niṣkrāṃto'tha sabhāmadhyātsthānādviprasamudbhavāt || 87 ||
[Analyze grammar]

vahniruvāca |
etadvaḥ sādhitaṃ kṛtyaṃ mayā pūrvaṃ dvijottamāḥ |
tasmādyāsye nijaṃ sthānaṃ bhavadbhiḥ pāramāpitaḥ || 88 ||
[Analyze grammar]

na vṛthā darśanaṃ me syādapi svapre dvijottamāḥ |
tasmātsamprārthyatāṃ kiṃcidabhīṣṭaṃ hṛdi saṃsthitam || 89 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
etattava jalaṃ vahne svedajaṃ sarvadaiva tu |
sthiraṃ bhavatu cātraiva viśuddhyarthaṃ dvijanmanām || 90 ||
[Analyze grammar]

anyajāto naro yo'tra prakaroti nimajjanam |
tasya cihnaṃ tvayā kāryaṃ visphoṭakasamudbhavam || 91 ||
[Analyze grammar]

bāḍhamityeva sa procyā gatoṃ'tardhānameva hi |
pāvakaste dvijāḥ sarve maṃtraṃ cakruḥ parasparam || 92 ||
[Analyze grammar]

adyaprabhṛti sarveṣāṃ brāhmaṇānāṃ samudbhavam |
śuddhiratra prakartavyā pitṛmātṛsamuddbhavā || 93 ||
[Analyze grammar]

camatkārapurottho yaḥ kaścidvipraḥ prakīrtitaḥ |
so'tra snāto viśuddhaśca vijñeyaḥ kulaputrakaḥ || 94 ||
[Analyze grammar]

tasmai kanyā pradātavyā sa śrāddhārho bhaviṣyati ||
dharmakṛtyeṣu sarveṣu yojanīyaḥ sa eva hi || 95 ||
[Analyze grammar]

aṣṭaṣaṣṭiṣu gotreṣu militeṣu yathākramam |
tatpratyakṣaṃ viśuddho yaḥ sa śuddhaḥ paṃktipāvanaḥ || 96 ||
[Analyze grammar]

apavādāśca ye kecidbrahmahatyādikāḥ sthitāḥ |
anye'pi durjanaiḥ proktā dharmasandehakārakāḥ || 97 ||
[Analyze grammar]

te sarve'tra viśuddhāḥ syurvijñeyāḥ kulaputrakāḥ |
apavādāstathā cānye nāśaṃ yāsyaṃti cākhilāḥ || 98 ||
[Analyze grammar]

yāvannātra kṛtaṃ snānaṃ pratyakṣaṃ ca dvijanmanām |
sarveṣāṃ tāvadevā'tra na sa vipro bhavetsphuṭam || 99 ||
[Analyze grammar]

sūta uvāca |
evaṃ te samayaṃ kṛtvā camatkārapurodbhavāḥ |
brāhmaṇāḥ śāṃtikaṃ cakrurhitārthaṃ tasya bhūpateḥ || 100 ||
[Analyze grammar]

tasminkuṇḍe tataḥ snānaṃ kṛtaṃ sarvairmahātmabhiḥ |
bhayatrastairviśuddhyarthaṃ śeṣairapi mahātmabhiḥ || 101 ||
[Analyze grammar]

tato nīrogatāṃ prāptaḥ sa bhūpastatkṣaṇādvijāḥ |
yastatra kurute snānamadyāpi dvijasattamāḥ || 102 ||
[Analyze grammar]

kārtikyāṃ paradārotthaiḥ sa vimucyeta pātakaiḥ |
eṣāṃ yugatraye śuddhirāsīttatra dvijanmanām || 103 ||
[Analyze grammar]

kulaśīlavihīnānāmanyeṣāmapi pāpmanām |
matvā kaliyugaṃ ghoraṃ paradārasuraṃjitam |
tatra śuddhistataḥ sarvaiḥ kṛtā vipraiśca vācikā || 104 ||
[Analyze grammar]

purato devadevasya brahmaṇo dvijasattamāḥ |
pitṛmātṛjavaṃśasya viśuddhyarthamataṃdritaiḥ || 5 ||
[Analyze grammar]

adyāpi kurute tatra yaḥ snānaṃ dvijasattamāḥ |
trijāto dahyate tatra vahninā sa na saṃśayaḥ || 106 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakevarakṣetramāhātmye damayantyupākhyāne trijātakaviśuddhaye'gnikuṃḍamāhātmyavarṇanaṃnāma trayodaśottaraśatatamo'dhyāyaḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 113

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: