Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ bhuktvā sa viprarṣirvāṃchayā rāmamaṃdire |
dattāśīrnirgataḥ paścādāmaṃtrya raghunaṃdanam || 1 ||
[Analyze grammar]

atha yāte munau tasmindurvāsasi tadaṃtikāt |
lakṣmaṇaḥ khaṅgamādāya rāmadevamuvāca ha || 2 ||
[Analyze grammar]

etatkhaṅgaṃ gṛhītvāśu māṃ prabho vinipātaya |
yena te syādṛtaṃ vākyaṃ pratijñātaṃ ca yatpurā || 3 ||
[Analyze grammar]

tato rāmaścirātsmṛtvā tāṃ pratijñāṃ svayaṃ kṛtām |
vadhārthaṃ saṃpraviṣṭasya samīpe puruṣasya ca || 4 ||
[Analyze grammar]

tato'ticiṃtayāmāsa vyākulenāṃtarātmanā |
bāṣpavyākulanetraśca niḥṣvasanpannago yathā || 5 ||
[Analyze grammar]

taṃ dīnavadanaṃ dṛṣṭvā niḥṣvasaṃtaṃ muhurmuhuḥ |
bhūyaḥ provāca saumitrirvinayāvanataḥ sthitaḥ || 6 ||
[Analyze grammar]

eṣa eva paro dharmo bhūpatīnāṃ viśeṣataḥ |
yathātmīyaṃ vacastathyaṃ kriyate nirvikalpitam || 7 ||
[Analyze grammar]

tasmāttvayā prabho proktaṃ svayameva mamāgrataḥ |
tasyaiva devadūtasya tāranādena kopataḥ || 9 ||
[Analyze grammar]

yo'trāgacchati saumitre mama dūtasya saṃnidhau |
taṃ ceddhanmi svahastena nāhaṃ tasmātsupāpakṛt || 9 ||
[Analyze grammar]

tadahaṃ cāgatastāta bhayāddurvāsaso muneḥ |
niṣiddho'pi tvayātīva tasmācchīghraṃ tu ghātaya || 10 ||
[Analyze grammar]

tataḥ saṃmaṃtrya suciraṃ maṃtribhiḥ sahito nṛpaḥ |
brāhmaṇairdharmaśāstrajñaistathānyairvedapāragaiḥ || 11 ||
[Analyze grammar]

provāca lakṣmaṇaṃ paścādvinayāvanataṃ sthitam |
vāṣpaklinnamukho rāmo gadgadaṃ niḥśvasanmuhuḥ || 12 ||
[Analyze grammar]

vraja lakṣmaṇa muktastvaṃ mayā deśātaraṃ drutam |
tyāgo vātha vadho vātha sādhūnāmubhayaṃ samam || 13 ||
[Analyze grammar]

na mayā darśanaṃ bhūyastava kāryaṃ kathaṃcana |
na sthātavyaṃ ca deśe'pi yadi me vāṃchasi priyam || 14 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā praṇipatya tataḥ param |
niryayau nagarāttasmāttatkṣaṇādeva lakṣmaṇaḥ || 15 ||
[Analyze grammar]

akṛtvāpi samālāpaṃ kenacinnijamaṃdire |
mātrā vā bhāryayā vātha sutena suhṛdāthavā || 16 ||
[Analyze grammar]

tato'sau sarayūṃ gatvā'vagāhyātha ca tajjalam |
śucirbhūtvā niviṣṭotha tattīre vijane śubhe || 17 ||
[Analyze grammar]

padmāsanaṃ vidhāyātha nyasyātmānaṃ tathātmani |
brahmadvāreṇa taṃ paścāttejorūpaṃ vyasarjayat || 18 ||
[Analyze grammar]

atha tadrāghavo dṛṣṭvā mahattejo viyadgatam |
vismayena samāyukto'cintayatkimidaṃ tataḥ || 19 ||
[Analyze grammar]

atha martye parityakte tejasā tena tatkṣaṇāt |
vaiṣṇavena turīyeṇa bhāgena dvijasattamāḥ || 20 ||
[Analyze grammar]

papāta bhūtale kāyaṃ kāṣṭhaloṣṭopamaṃ drutam |
lakṣmaṇasya gataśrīkaṃ sarayvāḥ puline śubhe || 21 ||
[Analyze grammar]

tatastu rāghavaḥ śrutvā lakṣmaṇaṃ gatajīvitam |
patitaṃ saritastīre vilalāpa suduḥkhitaḥ || 22 ||
[Analyze grammar]

svayaṃ gatvā tamuddeśaṃ sāmātyaḥ sasuhṛjjanaḥ |
lakṣmaṇaṃ patitaṃ dṛṣṭvā karuṇaṃ paryadevayat || 23 ||
[Analyze grammar]

hā vatsa māṃ parityajya kiṃ tvaṃ saṃprasthito divam |
prāṇeṣṭaṃ bhrātaraṃ śreṣṭhaṃ sadā tava mate sthitam || 24 ||
[Analyze grammar]

tasminnapi mahāraṇye gacchamānaḥ purādaham ||| |
api saṃdhāryamāṇena anuyātastvayā tadā || 25 ||
[Analyze grammar]

saṃprāpte'pi kabaṃdhākhye rākṣase balavattare |
tvayā rātrimukhe ghore sabhāryo'haṃ prarakṣitaḥ || 26 ||
[Analyze grammar]

yenendrajiddhato yuddhe tādṛgrūpo niśācaraḥ |
sa eṣa patitaḥ śete gatāsurdharaṇītale || 97 ||
[Analyze grammar]

yena śūrpaṇakhā dhvastā rākṣasī sā ca dāruṇā |
līlayāpi mamādeśātsoyamevaṃvidhaḥ sthitaḥ || 28 ||
[Analyze grammar]

yadbāhubalamāśritya mayā dhvastā niśācarāḥ |
so'yaṃ nipatitaḥ śete mama bhrātā hyanāthavat ||| || 29 ||
[Analyze grammar]

hā vatsa kva gato māṃ tvaṃ vimucya bhrātaraṃ nijam |
jyeṣṭhaṃ prāṇasamaṃ kiṃ te sneho'dya vigataḥ kvacit || 30 ||
[Analyze grammar]

sūta uvāca |
evaṃ bahuvidhānkṛtvā pralāpānraghunandanaḥ |
mātṛbhiḥ sahito dīnaḥ śokena mahatānvitaḥ || 31 ||
[Analyze grammar]

tataste maṃtriṇastasya procustaṃ vīkṣya duḥkhitam || |
vilapaṃtaṃ raghuśreṣṭhaṃ strījanena samanvitam || 32 ||
[Analyze grammar]

maṃtriṇa ūcuḥ |
mā śokaṃ kuru rājendra yathānyaḥ prākṛtaḥ sthitaḥ |
kuruṣva ca yathedaṃ syātsāṃprataṃ caurdhvadaihikam || 33 ||
[Analyze grammar]

naṣṭaṃ mṛtamatītaṃ ca ye śocanti kubuddhayaḥ |
dhīrāṇāṃ tu purā rājannaṣṭaṃ naṣṭaṃ mṛtaṃ mṛtam || 34 ||
[Analyze grammar]

evaṃ te mantriṇaḥ procya tatastasya kalevaram |
lakṣmaṇasya vilapyauccaiścandanośīrakuṃkumaiḥ || 35 ||
[Analyze grammar]

karpūrāgurumiśraiśca tathānyaiḥ susugandhibhiḥ |
pariveṣṭya śubhairvastraiḥ puṣpaiḥ saṃbhūṣya śobhanaiḥ || 36 ||
[Analyze grammar]

candanāgurukāṣṭhaiśca citiṃ kṛtvā suvistarām |
nyadadhustasya tadgātraṃ tatra dakṣiṇadiṅmukham || 37 ||
[Analyze grammar]

etasminnaṃtare jātaṃ tatrāścaryaṃ dvijottamāḥ |
tanme nigadataḥ sarvaṃ śṛṇvaṃtu sakalaṃ dvijāḥ || 38 ||
[Analyze grammar]

yāvatteṃ'taḥ samāropya citāṃ tasya kalevaram |
prayacchaṃti havirvāhaṃ tāvannaṣṭaṃ kalevaram || 39 ||
[Analyze grammar]

etasminnaṃtare vāṇī nirgatā gaganāṃgaṇāt |
nādayaṃtī diśaḥ sarvāḥ puṣpavarṣādanaṃtaram || 40 ||
[Analyze grammar]

rāmarāma mahābāho mā tvaṃ śokaparo bhava |
na cāsya yujyate vahnirdātuṃ caiva kathaṃcana || 41 ||
[Analyze grammar]

brahmajñānaprayuktasya saṃnyastasya viśeṣataḥ |
agnidānaṃ na yuktaṃ syātsarveṣāmapi yoginām || 42 ||
[Analyze grammar]

tavāyaṃ bāṃdhavo rāma brahmaṇaḥ sadanaṃ gataḥ |
brahmadvāreṇa cātmānaṃ niṣkramya sumahāyaśāḥ || 43 ||
[Analyze grammar]

atha te maṃtriṇaḥ procustacchrutvā'kāśagaṃ vacaḥ |
aśocyo yaṃ mahārāja saṃsiddhiṃ paramāṃ gataḥ |
lakṣmaṇo gamyatāṃ śīghraṃ tasmātsvabhavane vibho || 44 ||
[Analyze grammar]

cintyantāṃ rājakāryāṇi tathā yaccaurdhvadaihikam |
kuru snehocitaṃ tasya pṛṣṭvā brāhmaṇasattamān || 45 ||
[Analyze grammar]

rāma uvāca |
nāhaṃ gṛhaṃ gamiṣyāmi lakṣmaṇena vinā'dhunā |
prāṇānatra vihāsyāmi yathā tena mahātmanā || 46 ||
[Analyze grammar]

eṣa putro mayā dattaḥ kuśākhyo mama saṃmataḥ |
yuṣmabhyaṃ kriyatāṃ rājye madīye yadi rocate || 47 ||
[Analyze grammar]

evamuktvā tato rāmo gantukāmo divālayam |
cintayāmāsa bhūyo'pi smṛtvā mitraṃ vibhīṣaṇam || 48 ||
[Analyze grammar]

mayā tasya tadā dattaṃ laṃkāyāṃ rājyamakṣayam |
bahubhaktipratuṣṭena yāvaccandrārkatārakāḥ || 49 ||
[Analyze grammar]

atikrūratarā jātī rākṣasānāṃ yataḥ smṛtā |
viśeṣādvarapuṣṭānāṃ jāyate'tra dharātale || 50 ||
[Analyze grammar]

taccedrākṣasabhāvena sa mahātmā vibhīṣaṇaḥ |
kariṣyati suraiḥ sārdhaṃ virodhaṃ rāvaṇo yathā || 51 ||
[Analyze grammar]

taṃ devāḥ sūdayiṣyaṃti upāyaiḥ sāmapūrvakaiḥ |
trailokyakaṇṭako yadvattasya bhrātā daśānanaḥ || 52 ||
[Analyze grammar]

tato me syānmṛṣā vāṇī tasmādgatvā tadaṃtikam |
śikṣāṃ dadāmi tasyāhaṃ yathā devānna dūṣayet || 53 ||
[Analyze grammar]

tathā me paramaṃ mitraṃ dvitīyaṃ vānaraḥ sthitaḥ |
sugrīvākhyo mahābhāgo jāṃbavāṃśca tathā'paraḥ || 54 ||
[Analyze grammar]

sabhṛtyo vāyuputraśca vāliputrasamanvitaḥ |
kumudākhyaśca tāraśca tathānye'pi ca vānarāḥ || 55 ||
[Analyze grammar]

tasmāttānapi saṃbhāṣya sarvānsaṃmaṃtrya sādaram |
tato gacchāmi devānāṃ kṛtakṛtyo gṛhaṃ prati || 56 ||
[Analyze grammar]

evaṃ saṃcintya suciraṃ samāhūya ca puṣpakam |
tatrāruhya yayau tūrṇaṃ kiṣkindhākhyāṃ purīṃ prati || 57 ||
[Analyze grammar]

atha te vānarā dṛṣṭvā proddyotaṃ puṣpakodbhavam |
vijñāya rāghavaṃ prāptaṃ satvaraṃ sammukhā yayuḥ || 58 ||
[Analyze grammar]

tataḥ praṇamya te dūrājjānubhyāmavaniṃ gatāḥ |
jayeti śabdamādāya muhurmuhuritastataḥ || 59 ||
[Analyze grammar]

tatastenaiva saṃyuktāḥ kiṣkindhāṃ tāṃ mahāpurīm |
viviśuḥ satpatākābhiḥ samaṃtātsamalaṃkṛtām || 60 ||
[Analyze grammar]

athottīrya vimānāgryātsugrīvabhavane śubhe |
praviveśa drutaṃ rāmaḥ sarvataḥ suvibhūṣite || 61 ||
[Analyze grammar]

tatra rāmaṃ niviṣṭaṃ te viśrāṃtaṃ vīkṣya vānarāḥ |
arghyādibhiśca saṃpūjya papracchustadanantaram || 62 ||
[Analyze grammar]

vānarā ūcuḥ |
tejasā tvaṃ vinirmukto dṛśyase raghunandana |
kṛśo'syatīva codvignaḥ kaccitkṣemaṃ gṛhe tava || 63 ||
[Analyze grammar]

kāye vā'nugato nityaṃ tathā te lakṣmaṇo'nujaḥ |
na dṛśyate samīpasthaḥ kimadya tava rāghava || 64 ||
[Analyze grammar]

tathā prāṇasamā'bhīṣṭā sītā tava prabho |
dṛśyate kiṃ na pārśvasthā etannaḥ kautukaṃ param || 65 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tadvacanaṃ śrutvā ciraṃ niḥśvasya rāghavaḥ |
vāṣpapūrṇekṣaṇo bhūtvā sarvaṃ teṣāṃ nyavedayat || 66 ||
[Analyze grammar]

atha sītā parityaktā tathā bhrātā sa lakṣmaṇaḥ |
yadarthaṃ tatra saṃprāptaḥ svayameva dvijottamāḥ || 67 ||
[Analyze grammar]

tacchrutvā vānarāḥ sarve sugrīvapramukhāstataḥ |
ruruduste suduḥkhārtāḥ samāliṃgya tataḥ param || 68 ||
[Analyze grammar]

evaṃ ciraṃ pralapyoccaistataḥ procū raghūttamam |
ādeśo dīyatāṃ rājanyo'smābhiriha sidhyati || 69 ||
[Analyze grammar]

dhanyā vayaṃ dharāpṛṣṭhe yeṣāṃ tvaṃ raghusattama |
īdṛksnehasamāyuktaḥ samāgacchasi maṃdire || 70 ||
[Analyze grammar]

rāma uvāca |
uṣitvā rajanīmekāṃ sugrīva tava maṃdire |
prātarlaṃkāṃ gamiṣyāmi yatrāste sa vibhīṣaṇaḥ || 71 ||
[Analyze grammar]

pradhānāmātyayuktena tvayāpi kapisattama |
āgaṃtavyaṃ mayā sārdhaṃ vibhīṣaṇagṛhaṃ prati || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 100

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: