Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ tasmingate bhūpe hyajāpāle rasātalam |
tatputraścābhavadrājā maṃtribhistu puraskṛtaḥ || 1 ||
[Analyze grammar]

yo nityamagamatsvarge vāsavaṃ ramate sadā |
śanaiścaro jito yena rohiṇīṃ paribhedayan || 2 ||
[Analyze grammar]

gṛhe yasya svayaṃ viṣṇurbhūtvā caiva caturvidhaḥ |
rāvaṇasya vināśārthaṃ janma cakre praharṣitaḥ || 3 ||
[Analyze grammar]

tenāgatyātra satkṣetre toṣito madhusūdanaḥ |
prāsādaṃ śobhanaṃ kṛtvā tataścaiva pratiṣṭhitaḥ || 4 ||
[Analyze grammar]

tasyāpi viśrutā vāpī svayaṃ tena vinirmitā |
rājavāpīti loke'sminvikhyātiṃ paramāṃ gatā || 5 ||
[Analyze grammar]

tasyāṃ yaḥ kurute śrāddhaṃ saṃprāpte pañcamīdine |
pretapakṣe viśeṣeṇa sa naraḥ syātsatāṃ priyaḥ || 6 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ tena jitaḥ saurī rohiṇīśakaṭaṃ ca yat |
bhiṃdānastoṣitastena kathaṃ nārāyaṇo vada || 7 ||
[Analyze grammar]

|sūta uvāca |
tasmiñchāsati dharmajñe svadharmeṇa vasundharām |
atisaukhyānvito lokaḥ sarvadaiva vyajāyata || 8 ||
[Analyze grammar]

bahukṣīrapradā gāvaḥ sasyāni guṇavaṃti ca |
kāmavarṣī ca parjanyo yatharttuphalitā drumāḥ || 9 ||
[Analyze grammar]

kasyacittvatha kālasya daivajñaistasya bhūpateḥ |
kathitaṃ rohiṇībhedaṃ raviputraḥ kariṣyati || 10 ||
[Analyze grammar]

tasyānaṃtaramevāśu durbhikṣaṃ saṃbhaviṣyati |
anāvṛṣṭiśca bhavitā raudrā dvādaśa vārṣikī |
yayā saṃpatsyate sarvaṃ bhūtalaṃ gatamānavam || 11 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā sa rājā kupito'bhyagāt |
śanaiścaraṃ samuddiśya vimānamadhiruhya ca || 12 ||
[Analyze grammar]

tasya tuṣṭena saṃdattaṃ vimānaṃ kāmagaṃ purā |
śakreṇa tatra saṃtiṣṭhañchanaiścaramupādravat || 13 ||
[Analyze grammar]

tataḥ sūryapathaṃ muktvā tataścaṃdrasya pārthivaḥ |
nakṣatrasaraṇiṃ prāpya sajyaṃ kṛtvā mahaddhanuḥ || 14 ||
[Analyze grammar]

tatra bāṇaṃ samāropya śanaiścaramupādravat |
provāca purataḥ sthitvā sūryaputramadhomukham || 15 ||
[Analyze grammar]

tyajainaṃ rohiṇīmārgaṃ sāṃprataṃ tvaṃ śanaiścara |
madvākyādanyathā'haṃ tvāṃ nayiṣyāmi yamakṣayam || 16 ||
[Analyze grammar]

etena niśitāgrega śareṇā nataparvaṇā |
divyāstramaṃtrayuktena satyametadbravīmyaham || 17 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā tādṛgraudratamaṃ mahat |
mando vismayamāpannastataścedamabhāṣata || 18 ||
[Analyze grammar]

kastvaṃ brūhi mahābhāga mama mārgaṃ ruṇatsi yaḥ |
agamyaṃ kenacilloke sarvairapi surāsuraiḥ || 19 ||
[Analyze grammar]

rājovāca |
ahaṃ daśaratho nāma sūryavaṃśodbhavo nṛpaḥ |
ajasya tanayaḥ prāptaḥ kāmaṃ vārayituṃ krudhā || 20 ||
[Analyze grammar]

maṃda uvāca |
na tvayā saha saṃbaṃdhaḥ kaścidasti mahīpate |
mama yattvaṃ prakopāḍhyo manmārgaṃ haṃtumicchasi || 21 ||
[Analyze grammar]

rājovāca |
rohiṇīsaṃbhavaṃ tvaṃ hi śakaṭaṃ bhedayiṣyasi |
sāṃprataṃ mama daivajñairvākyametadudāhṛtam || 22 ||
[Analyze grammar]

tasminmanda tvayā bhinne na varṣati śatakratuḥ |
etadvadati daivajñā jyotiḥśāstravicakṣaṇāḥ || 23 ||
[Analyze grammar]

jāte vṛṣṭinirodhe'tha jāyaṃte'nnāni na kṣitau |
annābhāvātkṣayaṃ yāṃti tato bhūbhitale janāḥ || 24 ||
[Analyze grammar]

janocchede tato jāte agniṣṭomādikāḥ kriyāḥ |
na bhavaṃti dharā pṛṣṭhe tataḥ syādeva saṃkṣayaḥ || 25 ||
[Analyze grammar]

etasmātkāraṇādruddho mārgaste sūryasaṃbhava |
rohiṇīṃ gaṃtukāmasya satyametanmayoditam || 26 ||
[Analyze grammar]

śaniruvāca |
gaccha putra nijaṃ gehaṃ mamāpi tvaṃ ca rocase |
tuṣṭo'haṃ tava vīryeṇa na tvanyena mahīpate || 27 ||
[Analyze grammar]

na kenacitkṛtaṃ karma yadetadbhavatā kṛtam |
na kariṣyati caivānyo devo vā mānavo'tha vā || 28 ||
[Analyze grammar]

nāhaṃ paśyāmi bhūpāla kathaṃcidapi tūrdhvataḥ |
yato dṛṣṭivinirdagdhaṃ bhasmasājjāyate'khilam || 29 ||
[Analyze grammar]

jātamātreṇa bālena mayā pādau nirīkṣitau |
tātasya sahasā dagdhau tato'haṃ vāritoṃ'bayā || 30 ||
[Analyze grammar]

na tvayā putra draṣṭavyaṃ kiṃcideva kathaṃcana |
pramāṇaṃ yadi te dharmo mātṛvākyasamudbhavaḥ || 31 ||
[Analyze grammar]

tasmāttvayā mahatkarma kṛtamīdṛksuduṣkaram |
prajānāṃ pārthivaśreṣṭha tyaktvā dūrādbhayaṃ mama || 32 ||
[Analyze grammar]

tasmā ttava kṛte nāhaṃ bhedayiṣyāmi rohiṇīm |
kathaṃcidapi bhūpāla yugāṃtararaśateṣvapi || 33 ||
[Analyze grammar]

varaṃ varaya cāsmākaṃ tasmādadya bhaviṣyati |
hṛtatsthitaṃ durlabhaṃ bhūpa sarveṣāmiha dehinām || 34 ||
[Analyze grammar]

rājovāca |
tava yo vāsare prāpte tailābhyaṃgaṃ karoti vai |
tasyā'nyadivasaṃ yāvatpīḍā kāryā na ca tvayā || 35 ||
[Analyze grammar]

tiladānaṃ karotyevaṃ lohadānaṃ ca yastava |
karoti divase śaktyā yāvadvarṣaṃ tvayā hi saḥ || 36 ||
[Analyze grammar]

rakṣaṇīyaḥ sukṛcchreṣu saṃkaṭeṣu sadaiva hi |
tvayi gocarapīḍāyāṃ saṃsthite cārkasaṃbhava || 37 ||
[Analyze grammar]

yaḥ kuryācchāṃtikaṃ samyaktilahomaṃ ca bhaktitaḥ |
vāsare tava saṃprāpte samidbhiśca tathā'kṣataiḥ || 38 ||
[Analyze grammar]

tasya sārdhāni varṣāṇi sapta kāryā prayatnataḥ |
tvayā rakṣā mahābhāga varaṃ cenmama yacchasi || 39 ||
[Analyze grammar]

sūta uvāca |
evamityeva saṃprocya virarāma tataḥ param |
śanaiścaro mahīpālavacanāddvijasattamāḥ || 40 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'haṃ suvistarāt |
bhavadbhiḥ sūryaputrasya rājñā daśarathena hi |
saṃvādaṃ rohiṇībhede sañjātaṃ samupasthite || 41 ||
[Analyze grammar]

yaścaitatpaṭhate nityaṃ śṛṇuyādyo viśeṣataḥ |
śanaiścarakṛtā pīḍā tasya nāśaṃ pragacchati || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 96

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: