Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tataḥ prabhṛti no mando rohiṇīśakaṭaṃ dvijāḥ |
bhinatti vacanāttasya rājño daśarathasya ca || 1 ||
[Analyze grammar]

tadvṛttāṃtaṃ samākarṇya tasya śakraḥ praharṣitaḥ |
bhūpālaṃ taṃ samabhyetya tataścovāca sādaram || 2 ||
[Analyze grammar]

atyadbhutataraṃ karma tvayaitatpṛthivīpate |
saṃsādhitaṃ yadanyena manasāpi na cintyate || 3 ||
[Analyze grammar]

ata eva hi saṃtuṣṭiḥ sañjātādya tavopari |
varaṃ matto gṛhāṇādya tadabhīṣṭaṃ hṛdi sthitam || 4 ||
[Analyze grammar]

rājovāca |
tvayā saha suraśreṣṭha maitrī saṃprārthayāmyaham |
śāśvatī sarvakṛtyeṣu paramāṃ lokasaṃsthitām || 5 ||
[Analyze grammar]

indra uvāca |
evaṃ bhavatu rājeṃdra tvayā saha sadā mama |
saṃpatsyate sadā maitrī vasoriva ca śāśvatī || 6 ||
[Analyze grammar]

tvayā sadaiva me pārśve sabhāyāṃ devasaṃnidhau |
āgantavyaṃ viśeṣeṇa yena maitrī pravardhate || 7 ||
[Analyze grammar]

evamuktvā sahasrākṣo jagāma tridivālayam |
rājāpi cāgato harmye svakīye harṣasaṃyutaḥ || 8 ||
[Analyze grammar]

rakṣayitvā jagatsarvaṃ śanaiścara kṛtādbhayāt |
aprāpyāṃ prāpya saṃkīrtiṃ stūyamānastu bandibhiḥ || 9 ||
[Analyze grammar]

tataḥ prabhṛti nityaṃ sa sandhyākāla upasthite |
sāyāhnaṃ saṃvidhāyātha yāti śakrasya maṃdire || 10 ||
[Analyze grammar]

tatra sthitvā ciraṃ śrutvā gaṃdharvāṇāṃ manoharam |
gītaṃ dṛṣṭvā ca nṛtyaṃ ca tānādivihitaṃ śubham || 11 ||
[Analyze grammar]

vicitrārthāḥ kathāḥ śrutvā devarṣīṇāṃ mukhāccyutāḥ |
svayaṃ ca kīrtayitvātha prayāti nijamaṃdiram || 12 ||
[Analyze grammar]

vimānavaramāruhya haṃsabarhiṇanāditam |
manoharapatākābhiḥ samaṃtācca vibhūṣitam || 13 ||
[Analyze grammar]

yadāyadā sa niryāti śakrasthānānnijālayam |
tadātadā'sane tasya kriyate'bhyukṣaṇaṃ sadā || 14 ||
[Analyze grammar]

śakrādeśāttadā vetti na sa bhūpaḥ kathaṃcana |
anyasmindivase tasya nārado munisattamaḥ |
kathayāmāsa tatsarvamabhyukṣaṇasamudbhavam || 15 ||
[Analyze grammar]

vṛttāṃtaṃ tasya rājarṣestasyaiva gṛhamāgataḥ |
tīrthayātrā prasaṃgena vidveṣaparivṛddhaye || 16 ||
[Analyze grammar]

tacchrutvā nāradenoktaṃ śraddheyamapi bhūpatiḥ |
na cakre hṛdaye'dharmamātmānaṃ pariciṃtayan || 17 ||
[Analyze grammar]

tathāpi kautukāviṣṭo gatvā śakraniveśanam |
anyasmindivase sthitvā ciraṃ tatra samutthitaḥ || 18 ||
[Analyze grammar]

alakṣyaṃ vīkṣayāmāsa svāsanaṃ dūramāsthitaḥ |
kiṃcitsadmāṃtaraṃ prāpya kautūhalasamanvitaḥ || 19 ||
[Analyze grammar]

tataḥ śakrasamādeśādutthāya surakiṃkaraḥ |
prokṣayāmāsa toyena pārthivasya tadāsanam || 20 ||
[Analyze grammar]

taddṛṣṭvā kopasaṃpannaḥ sa rājā'bhyetya vāsavam |
provāca kimidaṃ śakra prokṣyate yanmamāsanam || 21 ||
[Analyze grammar]

kiṃ mayā nihatā viprāḥ kiṃ vā viprasamudbhavam |
śāsanaṃ lopitaṃ kiṃcitkiṃ vā viprā viniṃditāḥ || 22 ||
[Analyze grammar]

kiṃ vā naṣṭo'smi saṃgrāme dṛṣṭvā śatrūnsamāgatān |
dainyaṃ vā jalpitaṃ teṣāṃ bhayatrastena cetasā || 23 ||
[Analyze grammar]

mama rājye'thavā śakra durbalo balavattaraiḥ |
pīḍa़्yate vātha caurādyairmuṣyate vaṃcakaistathā || 24 ||
[Analyze grammar]

kiṃ vā rājye madīye ca jāyate yoniviplavaḥ |
saṃkaro vātha varṇānāṃ parityaktavidhikramaḥ || 25 ||
[Analyze grammar]

kiṃ vā durjanavākyena dūṣito doṣavarjitaḥ |
daṃḍyate mama rājye ca kenacittridaśeśvara || 26 ||
[Analyze grammar]

kiṃ vā cauro'tha pāpo vā gṛhīto doṣavānsvayam |
mucyate dravyalobhena tathānyo vā jugupsitaḥ || 27 ||
[Analyze grammar]

kiṃsvinmayā parityaktaḥ ko'pyatra śaraṇāgataḥ |
bhayatrastaḥ subhītena prāṇānāṃ tridaśādhipa || 28 ||
[Analyze grammar]

kasya vā pṛṣṭhamāṃsāni bhakṣitāni mayā kvacit |
kaccicca tridaśādhīṣa brāhmaṇasya viśeṣataḥ || 29 ||
[Analyze grammar]

kiṃ vā dānaṃ mayā dattvā brāhmaṇāya mahātmane || paścāttāpaḥ |
kṛtaḥ paścāddattaṃ copekṣitaṃ ca vā || 30 ||
[Analyze grammar]

kiṃ vā rājye madīye ca dīnānāṃ prapataṃti ca |
aśrupātā divārātraṃ duḥkhitānāṃ samaṃtataḥ || 31 ||
[Analyze grammar]

daivaṃ vā paitṛkaṃ vāpi kiṃ vā karma gṛhe mama |
lopaṃ gacchati devendra kriyate vā vidhicyutam || 32 ||
[Analyze grammar]

yattvayā kriyate nityaṃ toyairabhyukṣaṇaṃ mama |
āsanasya drutaṃ brūyā yatpāpaṃ vihitaṃ mayā || 33 ||
[Analyze grammar]

indra uvāca |
na vidyate mahārāja śarīre tava pātakam |
na rāṣṭre ca kule gehe bhṛtyavarge viśeṣataḥ || 34 ||
[Analyze grammar]

paraṃ śṛṇu pravakṣyāmi yatte pāpaṃ bhaviṣyati |
tena saṃprokṣyate caiva āsanaṃ sarvadaiva tu || 35 ||
[Analyze grammar]

aputrasya gatirnāsti na ca svargaṃ prapadyate |
paitṛkeṇa naro grasto ya ṛṇena sadā nṛpa || 36 ||
[Analyze grammar]

dveṣyatāṃ yāti devānāṃ pitṝṇāṃ ca viśeṣataḥ |
yadā paśyati putrasya vadanaṃ puruṣo nṛpa || 37 ||
[Analyze grammar]

ānṛṇyaṃ samavāpnoti pitṝṇāṃ sa tadā dhruvam |
sa tvaṃ naiva gato rājannānṛṇyaṃ yanmayoditam || 38 ||
[Analyze grammar]

pitṝṇāṃ tena te nityamāsane'bhyukṣaṇaṃ kṛtam |
tasmādyatasva putrārthaṃ yadīcchasi parāṃ gatim || 39 ||
[Analyze grammar]

ātmānaṃ narakāttrātuṃ puṃsaṃjñācca tathā nṛpa |
evamuktaḥ sa śakreṇa rājā daśarathastadā || 40 ||
[Analyze grammar]

duḥkhena mahatā yukto lajjayā'dhomukhaḥ sthitaḥ |
āmaṃtryātha sahasrākṣaṃ gatvā'yodhyāṃ nijāṃ purīm |
amātyānāṃ nijaṃ rājyamarpayāmāsa satvaraḥ || 41 ||
[Analyze grammar]

tataḥ provāca tānsarvāṃstapaḥ kāryaṃ mayā'dhunā |
yāvatputrasya saṃprāptistāvadeva na saṃśayaḥ || 42 ||
[Analyze grammar]

etadrājyaṃ prayatnena rakṣaṇīyaṃ yathāvidhi |
yuṣmābhirmama vākyena yāvadāgamanaṃ mama || 43 ||
[Analyze grammar]

maṃtriṇa ūcuḥ |
yuktametanmahārāja putrārthaṃ yatsamudyamaḥ |
kriyate putrahīnasya kiṃ rājyena dhanena vā || 44 ||
[Analyze grammar]

vayaṃ rakṣāṃ kariṣyāmastava rājye samaṃtataḥ |
nirvṛtiṃ tvaṃ samāsthāya kuru putrakṛte tapaḥ || 45 ||
[Analyze grammar]

kārtikeyapuraṃ gatvā yatra pitrā purā tava |
tapastaptaṃ yathā labdhā siddhiśca manasepsitā || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetra māhātmye daśarathakṛtatapaḥsamudyogavarṇanaṃnāma saptanavatitamo'dhyāyaḥ || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 97

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: