Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
athānyāpi ca tatrāsti saptaviṃśatikā tathā |
nakṣatraiḥ sthāpitā devī vāṃchitasya pradāyinī || 1 ||
[Analyze grammar]

dakṣasya tanayā pūrvaṃ saptaviṃśatisaṃkhyayā |
udvāhitā hi somena pūrvaṃ brāhmaṇasattamāḥ || 2 ||
[Analyze grammar]

tāsāṃ madhye 'bhavaccaikā rohiṇī tasya vallabhā |
prāṇebhyo'pi sadāsaktastayā sārdhaṃ sa tiṣṭhati || 3 ||
[Analyze grammar]

tato daurbhāgyasaṃtaptāḥ sarvā stā dakṣakanyakāḥ |
vairāgyaṃ paramaṃ gatvā kṣetre'smiṃstapasi sthitāḥ || 4 ||
[Analyze grammar]

saṃsthāpya devatāṃ durgāṃ śraddhayā parayā yutāḥ |
balipūjopahāraistāṃ pūjayaṃtyaḥ sureśvarīm || 5 ||
[Analyze grammar]

tataḥ kālena mahatā tāsāṃ sā tuṣṭimabhyagāt |
abravīcca pratuṣṭo'haṃ varaṃ dāsyāmi putrikāḥ || 6 ||
[Analyze grammar]

tasmāttatprārthyatāṃ citte yadyuṣmākaṃ vyavasthitam |
sarvaṃ dāsyāmyasaṃdigdhaṃ yadyuṣmākaṃ hṛdi sthitam || 7 ||
[Analyze grammar]

tataḥ procuśca tāḥ sarvāḥ prasādāttava vāṃchitam |
asmākaṃ vidyate devi yāvattrailokyasaṃsthitam || 8 ||
[Analyze grammar]

ekaṃ patyuḥ sukhaṃ muktvā yatsaubhāgyasamudbhavam |
tasmāttaddehi cāsmākaṃ yadi tuṣṭāsi caṃḍike || 9 ||
[Analyze grammar]

vayaṃ daurbhāgyadoṣeṇa sarvāḥ kleśaṃ paraṃ gatāḥ |
na śaknumaḥ priyānprāṇāndehe dhartuṃ kathaṃcana || 10 ||
[Analyze grammar]

śrīdevyuvāca |
adyaprabhṛti yuṣmākaṃ saubhāgyaṃ patisaṃbhavam |
matprasādādasaṃdigdhaṃ bhaviṣyati sukhodayam || 11 ||
[Analyze grammar]

anyāpi yā patityaktā strī māmatra sthitāṃ sadā |
pūjayiṣyati sadbhaktayā caturdaśyāmupoṣitā || 12 ||
[Analyze grammar]

sā bhaviṣyati saubhāgyayu्ktā putravatī satī |
yāvatsaṃvatsaraṃ tāvadekabhaktaparāyaṇā || 13 ||
[Analyze grammar]

akṣāralavaṇāśā yā nārī māṃ pūjayiṣyati |
na tasyāḥ patijaṃ duḥkhaṃ daurbhāgyaṃ vā bhaviṣyati || 14 ||
[Analyze grammar]

āśvinasya site pakṣe saṃprāpte navamīdine |
upavāsaparā yā māṃ niśīthe pūjayiṣyati |
tasyāḥ saubhāgyamatyugraṃ sarvadā vai bhaviṣyati || 15 ||
[Analyze grammar]

evamuktvā tu sā devī virarāma dvijottamāḥ |
tāśca sarvāḥ susaṃhṛṣṭā jagmurdakṣasya maṃdiram || 16 ||
[Analyze grammar]

etasminnaṃtare dakṣa āhūtaḥ śūlapāṇinā |
proktaḥ kasmāttvayā candro yakṣmaṇā saṃniyojitaḥ |
tadayuktaṃ kṛtaṃ dakṣa jāmātā'yaṃ yatastava || 17 ||
[Analyze grammar]

dakṣa uvāca |
anena tanayā mahyamaṣṭāviṃśatisaṃkhyayā |
ūḍhā akhaṇḍacāritrāstāstyaktā doṣavarjitāḥ |
muktvaikāṃ rohiṇīṃ deva niṣiddhena mayā'sakṛt || 18 ||
[Analyze grammar]

tato mayā'tikopena niyukto rājayakṣmaṇā |
asatyajalpako mandaḥ kāmadevavaśaṃ gataḥ || 19 ||
[Analyze grammar]

śrībhagavānuvāca |
adyaprabhṛti sarvāsāṃ samaṃ sa pracariṣyati |
madvākyānnātra saṃdehaḥ satyametanmayoditam || 20 ||
[Analyze grammar]

tvayāpi yadvacaḥ proktamasatyaṃ syānna tatkvacit |
tasmādeṣa kṣayaṃ pakṣaṃ vṛddhiṃ pakṣaṃ prayāsyati || 21 ||
[Analyze grammar]

dakṣo'pi bāḍhamityeva tatproktvā ca yayau gṛham |
caṃdrastu dakṣakanyāstāḥ samaṃ paśyati sarvadā || 22 ||
[Analyze grammar]

gacchamānaḥ kṣayaṃ pakṣaṃ vṛddhiṃ pakṣaṃ ca saddvijāḥ |
sāpi devī tataḥ proktā saptaviṃśatikā kṣitau |
sarvasaubhāgyadā strīṇāṃ tasminkṣetre vyavasthitā || 23 ||
[Analyze grammar]

yaścaitatpuratastasyāḥ saṃprāpte cāṣṭamīdine |
śucirbhūtvā paṭhedbhaktyā sa saubhāgyamavāpnuyāt || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 86

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: