Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīgaruḍa uvāca |
mamāsti dayitaṃ mitraṃ brāhmaṇo bhṛguvaṃśajaḥ |
tasyāsti mādhavīnāma kanyā kamalalocanā || 1 ||
[Analyze grammar]

na tasyāḥ sadṛśaḥ kāṃtaḥ prāptastena mahātmanā |
yatastato'hamādiṣṭaḥ kāṃtamasyāstvamānaya |
anurūpaṃ dvijaśreṣṭha yadyahaṃ saṃmatastava || 2 ||
[Analyze grammar]

tato mayā'khilā bhūmistadvarārthaṃ vilokitā |
na tadarthaṃ varo labdhaḥ sarvaiḥ samucito guṇaiḥ || 3 ||
[Analyze grammar]

tatastvaṃ puṇḍarīkākṣa mama citte vyavasthitaḥ |
anurūpaḥ patistasyāḥ sarvaireva guṇairyutaḥ || 4 ||
[Analyze grammar]

tasmātpāṇigrahaṃ tasyāḥ svīkuruṣva sureśvara |
atyantarūpayuktāyā mama vākyapraṇoditaḥ || 5 ||
[Analyze grammar]

bhagavānuvāca |
atrānaya dvijaśreṣṭha tāṃ kanyāṃ kamalekṣaṇām |
yena dṛṣṭvā svayaṃ paścātprakaromi yathoditam || 6 ||
[Analyze grammar]

garuḍa uvāca |
tava tejobhayādeva sā kanyā janakānvitā |
mayā dūre vinirmuktā tatkathaṃ tāmihānaye || 7 ||
[Analyze grammar]

śrībhagavānuvāca |
atra tāṃ mama tattejo janakena samanvitām |
na hi dhakṣyati tasmāttvaṃ śīghraṃ dvijavarā'naya || 8 ||
[Analyze grammar]

evamuktastatastena viṣṇunā prabhaviṣṇunā |
tāṃ kanyā mānayāmāsa taṃ ca viprabhṛgūdvaham || 9 ||
[Analyze grammar]

athāsau praṇipatyoccairbrāhmaṇo madhusūdanam |
lakṣmīvannyaviśatpārśve garuḍasya samīpataḥ || 10 ||
[Analyze grammar]

sāpi kanyā varārohā bālyabhāvādaninditā |
śayyaikāṃte samāviṣṭā dakṣiṇe muravidviṣaḥ || 11 ||
[Analyze grammar]

atha kopaparītāṃgī mahiṣyādharmamāśritā |
lakṣmīḥ śaśāpa tāṃ kanyāṃ sapatnīti vicintya ca || 12 ||
[Analyze grammar]

yasmānme purataḥ pāpe kāṃtasya mama harṣitā |
śayyāyāṃ tvaṃ samāviṣṭā lajjāṃ tyaktvā sudūrataḥ |
tasmādaśvamukhī nūnaṃ vikṛtā tvaṃ bhaviṣyasi || 13 ||
[Analyze grammar]

evaṃ śāpe śriyā datte hāhākāro mahānabhūt |
sarveṣāṃ tatra saṃsthānāṃ kopaścāpi dvijanmanaḥ || 14 ||
[Analyze grammar]

brāhmaṇa uvāca |
sahasraṃ yācyate kanyā karotyekaḥ karagraham |
vāṅmātreṇa na tasyāḥ syātpatnībhāvaḥ kathaṃcana || 19 ||
[Analyze grammar]

yāvannāgnidvijātīnāṃ pratyakṣaṃ gurusaṃnidhau |
sasaṃkalpaṃ svayaṃ dattā gṛhyoktavidhinā janaiḥ || 16 ||
[Analyze grammar]

tasmāttaddoṣanirmuktā sapatnyeṣā samā tvayā |
kṛtā vājimukhī pāpe tvaṃ gajāsyā bhaviṣyasi || 7 ||
[Analyze grammar]

evamuktvā sa vipreṃdrastataḥ provāca keśavam |
ātithyaṃ vihitaṃ hyetattava patnyā yathocitam |
tasmāttatra prayāsyāmi yatra syāttādṛśī sutā || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
na santāpastvayā kāryaḥ kṛtyesmindvijasattama |
mamāṃtike prayātānāṃ nāśubhaṃ jāyate kvacit || 19 ||
[Analyze grammar]

tasmānnāśvamukhī hyeṣā janmanyasminbhaviṣyati |
gṛhītvemāṃ gṛhaṃ gaccha prayaccha svepsitāya ca || 20 ||
[Analyze grammar]

śayane vāmadigbhāgaḥ kalatrāṇāmudāhṛtaḥ |
dakṣiṇe bandhulokānāṃ tatkālocitaśāyinām || 2 ||
[Analyze grammar]

seyaṃ tava sutā vipra baṃdhusthānaṃ samāśritā |
bhaviṣyati tato jāmiḥ kaniṣṭhā me'nyajanmani || 22 ||
[Analyze grammar]

avatīrṇasya bhūpṛṣṭhe devakāryeṇa kenacit |
vājivaktradharā proktā yadyeṣā mama kāṃtayā || 23 ||
[Analyze grammar]

tato'haṃ sumahatkṛtvā tapaścaivānayā saha |
kariṣyāmi śubhāsyāṃ ca tathā lakṣmīmapi dvija || 24 ||
[Analyze grammar]

evaṃ sa bhagavānvipraṃ taṃ santoṣya tadā girā |
garuḍena samaṃ cakre kathāścitrā manoramāḥ || 25 ||
[Analyze grammar]

atha tasminkathāṃte sa garuḍaḥ puruṣottamam |
provāca tāṃ striyaṃ dṛṣṭvā vṛddhāṃ tejaḥsamanvitām || 26 ||
[Analyze grammar]

apūrveyaṃ suraśreṣṭha strī vṛddhā tava pārśvagā |
kimarthaṃ keyamākhyāhi kutaḥ prāptā janārdana || 27 ||
[Analyze grammar]

śrībhagavānuvāca |
eṣā khyātā khagaśreṣṭha loke'sminvṛddhakanyakā |
śāṃḍilīnāma sarvajñā brahmacaryaparāyaṇā || 28 ||
[Analyze grammar]

tapovīryasamopetā sarvadevābhivaṃditā |
nāsti vai cedṛśī nārī khagendrātra jagattraye || 29 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā vihasya vihagādhipaḥ |
provāca vāsudevaṃ ca tāṃ vilokya ciraṃ dvijāḥ || 30 ||
[Analyze grammar]

garuḍa uvāca |
naitaccitraṃ tapo yacca kriyate sumahattaram |
yathā ca dīyate dānaṃ yacca tatrāsti cādbhutam |
tathā ca kriyate yuddhaṃ saṃgrāme yuddhaśālibhiḥ || 31 ||
[Analyze grammar]

nāścaryaṃ citrametacca brahmacaryaṃ tadadbhutam |
viśeṣādyauvanāvasthāṃ saṃprāpya puruṣottama || 32 ||
[Analyze grammar]

viśeṣeṇa ca nārībhiratra na śraddadhāmyaham |
avaśyaṃ yauvanasthena tiryagyonigatena ca || 33 ||
[Analyze grammar]

vikāraḥ khalu kartavyo nādhi kārāya yauvanam |
yadi na prāpnuvaṃtyetāḥ puruṣaṃ yoṣitaḥ kvacit || 34 ||
[Analyze grammar]

anyonyaṃ maithunaṃ cakruḥ kāmabāṇaprapīḍitāḥ |
kuṣṭhinaṃ vyādhitaṃ vāpi sthaviraṃ vyaṃgameva ca |
apyetāḥ puruṣābhāve manyaṃte paṃcasāyakam || 35 ||
[Analyze grammar]

nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāṃtakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā || 36 ||
[Analyze grammar]

na paratra bhayādetā maryādāṃ vidadhuḥ striyaḥ |
muktvā bhūpabhayaṃ caikamathavā gurujaṃ bhayam || 37 ||
[Analyze grammar]

sūta uvāca |
evaṃ tasya vacaḥ śrutvā śāṃḍilī brahmacāriṇī |
maunavratadharā'pyevaṃ hṛdi kopaṃ dadhāra sā || 38 ||
[Analyze grammar]

etasminnaṃtare tasya pakṣināthasya tatkṣaṇāt |
ubhau pakṣau gatau nāśaṃ ruṇḍākāro'tra so'bhavat || 39 ||
[Analyze grammar]

māṃsapiṃḍamayo raudraḥ sarvarogavivarjitaḥ |
aśaktaśca tathā gantuṃ padamātramapi kvacit || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 81

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: