Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| atha suparṇākhyamāhātmyaṃ bhaviṣyaṃti |
ṛṣaya ūcuḥ |
yadetadbhavatā proktaṃ tejovīryasamanvitaḥ |
garuḍastena saṃjajñe munīnāṃ homakarmaṇā || 1 ||
[Analyze grammar]

sa kathaṃ tatra saṃbhūta etanno vistarādvada |
vinatāyāḥ samudbhūta ityeṣā śrūyate śrutiḥ || 2 ||
[Analyze grammar]

sūta uvāca |
yo'sāvātharvaṇairmaṃtraiḥ kalaśaścābhimantritaḥ |
tairmaṃtrairvālakhilyaiśca mahā'marṣasamanvitaiḥ || 3 ||
[Analyze grammar]

nivāritaiśca dakṣeṇa sūcite vihagādhipe |
kaśyapastaṃ samādāya kalaśaṃ prayayau gṛham || 4 ||
[Analyze grammar]

tataḥ provāca saṃhṛṣṭo vinatāṃ dayitāṃ nijām |
etatpiba jalaṃ bhadre mantrapūtaṃ mahattaram || 5 ||
[Analyze grammar]

yena te jāyate putraḥ sahasrākṣādhiko balī |
tejasvī ca yaśasvī ca ajeyaḥ sarva dānavaiḥ || 6 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā tatkṣaṇādeva saṃpapau |
tattoyaṃ sā varārohā sadyo garbhaṃ tato dadhe || 7 ||
[Analyze grammar]

evaṃ tajjalapānena tejovīryasama nvitaḥ |
kaśyapādgaruḍo jajñe sarvasarpabhayāvahaḥ || 8 ||
[Analyze grammar]

yenāmṛtaṃ hṛtaṃ vīryātparibhūya puraṃdaram |
mātṛbhaktiparītena sarpāṇāṃ saṃniveditam || 9 ||
[Analyze grammar]

yo jajñe dayito viṣṇorvāhanatvamupāgataḥ |
dhvajāgre tu rathasyāpi yaḥ sadaiva vyavasthitaḥ || 10 ||
[Analyze grammar]

yena pūrvaṃ tapastaptvā kṣetre'traiva mahātmanā |
trinetrastuṣṭimānīto gatapakṣeṇa dhīmatā || 11 ||
[Analyze grammar]

pakṣāptiryena saṃjātā yasya bhūyo'pi tādṛśī |
devadevaprasādena viśiṣṭā cā'tha nirmitā || 12 ||
[Analyze grammar]

munaya ūcuḥ |
kathaṃ tasya gatau pakṣau garuḍasya mahātmanaḥ |
punarlabdhau kathaṃ tena kathaṃ tuṣṭo maheśvaraḥ |
etanno vistarādbrūhi sūtaputra yathātatham || 13 ||
[Analyze grammar]

sūta uvāca |
purāsīdbrāhmaṇo mitraṃ bhṛguvaṃśakulodvahaḥ |
garuḍasya dvijaśreṣṭhā bālabhāvādapi prabho || 14 ||
[Analyze grammar]

tasya kanyā purā jātā mādhavī nāma saṃmatā |
rūpaudāryasamopetā sarvalakṣaṇalakṣitā || 15 ||
[Analyze grammar]

na devī na ca gandharvī nāsurī na ca pannagī |
tādṛgrūpā mahābhāgā yādṛśī sā sumadhyamā || 16 ||
[Analyze grammar]

atha tasyā varārthāya garuḍaṃ vihagādhipam |
sa provāca paraṃ mitraṃ vinayāvanataḥ sthitaḥ || 17 ||
[Analyze grammar]

etasyā mama kanyāyā varaṃ tvaṃ vihagādhipa |
sadṛśaṃ vīkṣayasvādya yena tasmai dadāmyaham || 18 ||
[Analyze grammar]

garuḍa uvāca |
mama pṛṣṭhaṃ samāruhya samastaṃ kṣitimaṃḍalam |
tvaṃ bhramasva dvijaśreṣṭha gṛhītvemāṃ ca kanyakām || 19 ||
[Analyze grammar]

tatastasyāḥ kumāryā vai anurūpaṃ guṇānvitam |
svayaṃ cāhara bhartārameṣā maitrī mamodbhavā || 20 ||
[Analyze grammar]

sūta uvāca |
evamukto'tha vipraḥ sa tatkṣaṇātkanyayā saha |
ārūḍho gāruḍaṃ pṛṣṭhaṃ varārthāya dvijottamāḥ || 21 ||
[Analyze grammar]

yaṃyaṃ paśyati vipraḥ sa kumāraṃ taruṇākṛtim |
sa sa no tasya cittāṃte vartatesma kathaṃcana || 22 ||
[Analyze grammar]

kasyacidrūpamatyugraṃ na kulaṃ ca sunirmalam |
kulaṃ rūpaṃ ca yasya syāttasya no guṇasaṃcayaḥ || 23 ||
[Analyze grammar]

yasya vā guṇasandohastasya no rūpamuttamam |
pakṣapātaṃ ca vittaṃ ca tathānyadvaralakṣaṇam || 24 ||
[Analyze grammar]

evaṃ varṣasahasrāṃte bhramatastasyabhūtalam |
viprasya pakṣināthasya varārthāya drijottamāḥ || 25 ||
[Analyze grammar]

kadācidatha tau śrāntau bhramamāṇāvitastataḥ |
kṣetre'traiva samāyātau vāsudevadidṛkṣayā || 26 ||
[Analyze grammar]

śvetadvīpaṃ samālokya tathānyāṃ badarīṃ śubhām |
kṣīrodaṃ ca savaikuṇṭhaṃ tathānyaṃ tasya saṃśrayam || 27 ||
[Analyze grammar]

atha tābhyāṃ munirdṛṣṭo nārado brahmasaṃbhavaḥ |
sāṃtvapūrvaṃ tadā pṛṣṭo viṣṇuṃ brahma sanātanam || 28 ||
[Analyze grammar]

kva devaḥ puṃḍarīkākṣaḥ sāṃprataṃ vartate mune |
viṣṇusthānāni sarvāṇi vīkṣitāni samaṃtataḥ |
āvābhyāṃ saṃprahṛṣṭābhyāṃ na saṃdṛṣṭaḥ sa keśavaḥ || 29 ||
[Analyze grammar]

nārada uvāca |
jalaśāyisvarūpeṇa yāvanmāsacatuṣṭayam |
hāṭakeśvaraje kṣetre sa saṃtiṣṭhati sarvadā || 30 ||
[Analyze grammar]

tasmāttaddarśanārthāya gamyatāṃ tatra mā ciram |
yena sandarśanaṃ yāti dvābhyāmapi sa cakradhṛk || 31 ||
[Analyze grammar]

ahamapyeva tatraiva prasthitastasya darśanāt |
prasthitaśca tvayā yuko devakāryeṇa kenacit || 32 ||
[Analyze grammar]

atha tau pakṣiviprendrau sa ca brahmasuto muniḥ |
prāptāḥ sarve sthito yatra jalaśāyī janārdanaḥ || 33 ||
[Analyze grammar]

atha dṛṣṭvā mahattejo vaiṣṇavaṃ dūrato'pi tam |
brāhmaṇaṃ garuḍaḥ prāha nāradaśca munīśvaraḥ || 34 ||
[Analyze grammar]

atraiva tvaṃ dvijaśreṣṭha tiṣṭha dūre'pi tejasaḥ |
vaiṣṇavasya sutāyuktaḥ kalpāṃtāgnisamam va || 35 ||
[Analyze grammar]

no cetsaṃpatsyase bhasma pataṃga iva pāvakam |
samāsādya niśāyoge mūḍhaṃ bhāvaṃ samāśritaḥ || 36 ||
[Analyze grammar]

āvābhyāṃ tatprasādena soḍhametatsuduḥsaham |
na karoti śarīrārti tathānyadapi kutsitam || 37 ||
[Analyze grammar]

evaṃ taṃ brāhmaṇaṃ tatra muktvā dūre sutānvitam |
gatau tau tatra saṃsuptastoye yatra janārdanaḥ || 38 ||
[Analyze grammar]

divyastutiparau mūrdhni dhṛtahastāṃjalīpuṭau |
pulakāṃkitasarvāṃgāvānandāśruplutānanau || 39 ||
[Analyze grammar]

triḥparikamya taṃ devamaṣṭāṃgaṃ praṇatau harim |
dṛṣṭavantau ca pādāṃte saṃniviṣṭāṃ samudrajām || 40 ||
[Analyze grammar]

pādasaṃvāhanāsaktāṃ viṣṇu vaktrāhitekṣaṇām |
athāparāṃ vayovṛddhāṃ śvetavastrāvaguṃṭhitām || 41 ||
[Analyze grammar]

sanniviṣṭāṃ tadabhyāśe samyagdhyānaparāyaṇām |
dvādaśārkaprabhāyuktāṃ kṛśāṃgīṃ pulakānvitām || 42 ||
[Analyze grammar]

atha tau viṣṇunā harṣādubhāvapi praharṣitau |
saṃbhāṣitau ca saṃpṛṣṭau yadarthaṃ ca samāgatau || 43 ||
[Analyze grammar]

śrīnārada uvāca |
ahaṃ hi surakāryeṇa saṃprāpyo'tra tavāṃtikam |
garuḍo vai brāhmaṇāya yanmāṃ pṛcchasi keśava || 44 ||
[Analyze grammar]

śrībhagavānuvāca |
kaccitkṣemaṃ muniśreṣṭha sarveṣāṃ tridivaukasām |
kaccinneṃdrasya saṃjātaṃ bhayaṃ dānavasaṃbhavam || 45 ||
[Analyze grammar]

yajñabhāgaṃ labhaṃte sma kacciddevāḥ savāsavāḥ |
kaccinna dānavaḥ kaścidutkaṭo'bhūddharātale || 46 ||
[Analyze grammar]

śrīnārada uvāca |
sāṃprataṃ dharaṇī prāptā caturvaktrasya saṃnidhau |
rorūyamāṇā bhārārtā dānavaiḥ pīḍitā bhṛśam |
provāca padmajaṃ tatra duḥkhena mahatā'nvitā || 47 ||
[Analyze grammar]

dharaṇyuvāca |
kālanemirhato yo'sau viṣṇunāprabhaviṣṇunā |
ugrasenasutaḥ kaṃsaḥ saṃbhūtaḥ sa mahāsuraḥ || 48 ||
[Analyze grammar]

ariṣṭo dhenukaḥ keśī pralambonāma cāparaḥ |
tathānyā tu mahāraudrā pūtanā nāma rākṣasī || 49 ||
[Analyze grammar]

itaścetaśca dhāvadbhirdānavairebhireva ca |
vṛthā me jāyate pīḍā tathānyairapi dāruṇaiḥ || 50 ||
[Analyze grammar]

ūrdhvabāhustathā jāto martyaloke jano'dhunā |
bahutvānna pramāti sma kathaṃciddhi mamopari || 51 ||
[Analyze grammar]

bhārāvataraṇaṃ deva na kariṣyasi cāśu cet |
rasātalaṃ prayāsyāmi tadā'haṃ nātra saṃśayaḥ || 52 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā brahmaṇā lokakartṛṇā |
saṃmaṃtrya vibudhaiḥ sārdhaṃ preṣito'haṃ tavāṃtikam || 53 ||
[Analyze grammar]

proktavyo bhagavānvākyaṃ tvayā devo janārdanaḥ |
yathā'vatīrya bhūpṛṣṭhe bhāramasyāḥ praṇāśayet || 54 ||
[Analyze grammar]

tasmādbhūbhitale deva kṛtvā janma svayaṃ vibho |
bhāraṃ nāśaya medinyā etadartha mihāgataḥ || 55 ||
[Analyze grammar]

śrībhagavānuvāca |
evaṃ mune kariṣyāmi saṃmaṃtrya brahmaṇā saha |
bhārāvataraṇaṃ bhūmeḥ sākaṃ devaiḥ savāsavaiḥ || 56 ||
[Analyze grammar]

evamuktvā'tha taṃ viṣṇurnāradaṃ munipuṃgavam |
tataśca garuḍaṃ prāha tvaṃ kimarthamihāgataḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 80

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: