Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
atha te śabarā yatnādraktaṃ taddhaihayodbhavam |
tatra ninyuḥ sthitā yatra gartā sā pitṛsaṃbhavā || 1 ||
[Analyze grammar]

bhārgavo'pi ca taṃ hatvā raktamādāya kṛtsnaśaḥ |
tataḥ saṃpreṣayāmāsa yatra gartā'tha paitṛkī || 2 ||
[Analyze grammar]

na sa bālaṃ na vṛddhaṃ ca parityajati bhārgavaḥ |
yauvanasthaṃ viśeṣeṇa garbhasthaṃ vātha kṣatriyam || 3 ||
[Analyze grammar]

svayaṃ jaghāna bhūpānsa teṣāṃ pārśve tathā parān |
vidhvaṃsāyayati kruddhaḥ sainikaiśca samantataḥ || 4 ||
[Analyze grammar]

tathaivāsṛkpragṛhṇāti gṛhṇāpayati cādarāt |
teṣāṃ pārśvaistatastūrṇaṃ preṣayāmāsa tatra ca || 5 ||
[Analyze grammar]

evaṃ niḥkṣatriyāṃ kṛtvā kṛtsnāṃ pṛthvīṃ bhṛgadvahaḥ |
hāṭakeśvaraje kṣetre jagāma tadanantaram || 6 ||
[Analyze grammar]

tatastai rudhiraiḥ snātvā samādāya tilānbahūn |
apasavyaṃ samādhāya pracakre pitṛtarpaṇam || 7 ||
[Analyze grammar]

pratyakṣaṃ sarvaviprāṇāṃ tathānyeṣāṃ tapasvinām |
pratijñāṃ pūrayitvā'tha viśokaḥ sa babhūva ha || 8 ||
[Analyze grammar]

tato niḥkṣatriye loke kṛtvā hayamakhaṃ ca saḥ |
prāyacchatsakalāmurvīṃ brāhmaṇebhyaśca dakṣiṇām || 9 ||
[Analyze grammar]

atha labdhavarā viprāstamūcurbhṛgusattamam |
nāsmadbhūmau tvayā stheyameko rājā yataḥ smṛtaḥ || 10 ||
[Analyze grammar]

so'pi bāḍhamiti procya harṣeṇa mahatānvitaḥ |
mahīparyaṃtamāsādya provācātha nadīpatim || |
āropya sumahaccāpamāgneyāstraṃ prayujya ca |
triśikhāṃ bhrukuṭīṃ kṛtvā kopena mahatānvitaḥ || 2 ||
[Analyze grammar]

rāma uvāca |
mayā niḥkṣatriyā bhūmiḥ kṛtā śailavanānvitā |
brāhmaṇebhyastato dattā vājimedhe mahāmakhe || 3 ||
[Analyze grammar]

tasmāttvaṃ dehi me sthānaṃ kṛtvā'pasaraṇaṃ svayam |
na hi dattvā grahī ṣyāmi viprebhyo medinīṃ punaḥ || 14 ||
[Analyze grammar]

na karoṣyathavā vākyaṃ mamādya tvaṃ nadīpate |
sthalarūpaṃ kariṣyāmi vahnyastrapariśoṣitam || 15 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā samudro bhayasaṃkulaḥ |
apasāraṃ tataścakre yāvattasyābhivāṃchitam || 16 ||
[Analyze grammar]

tataścakāra tatraiva vasatiṃ sa bhṛgūdvahaḥ |
tapaścaryāsamāyuktaḥ piturvadhamanusmaran || 7 ||
[Analyze grammar]

tataḥ sarvānpulindāṃśca śavarānmedasaṃyutān |
bhūmyante dhārayāmāsa parvateṣu sa bhārgavaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 68

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: