Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tato niḥkṣatriye loke kṣattriṇyo vaṃśakāraṇāt |
kṣetrajānbrāhmaṇebhyaśca suṣuvustanayā nvarān || |
te vṛddhiṃ ca samāsādya kṣetrajāḥ kṣatriyopamāḥ |
jagṛhurmedinīṃ vīryātsaṃnirasya dvijottamān || 2 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve paribhūtipadaṃ gatāḥ |
procurbhārgavamabhyetya duḥkhena mahatānvitāḥ || 3 ||
[Analyze grammar]

rāmarāma mahābāho yā tvayā vasudhā ca naḥ |
vājimedhe makhe dattā kṣatriyaiḥ sā hatā balāt |
tasmānno dehi tāṃ bhūyo hatvā tānkṣatriyādhamān |
kuru śreyo'bhivṛddhiṃ tāṃ yadyasti tava pauruṣam || 5 ||
[Analyze grammar]

tato rāmaḥ krudhāviṣṭo bhūyastaiḥ śavaraiḥ saha |
pulindairmedakaiścaiva kṣatriyāṃtāya niryayau || 6 ||
[Analyze grammar]

tatraiva kṣatriyānhatvā raktamādāya tadbahu |
tāṃ gartāṃ pūrayāmāsa cakāra pitṛtarpaṇam || 7 ||
[Analyze grammar]

pradadau brāhmaṇebhyaśca vājimedhe dharāṃ punaḥ |
taiśca nirvāsitastatra jagāmodadhisaṃnidhau || 8 ||
[Analyze grammar]

evaṃ tena kṛtā pṛthvī sarvakṣattravivarjitā |
triḥsaptavāraṃ vipreṃdrā dvijebhyaśca niveditā || 9 ||
[Analyze grammar]

tarpitāḥ pitaraścaiva rudhireṇa mahātmanā |
pratijñā pālitā tasmādvikopaśca babhūva saḥ || 10 ||
[Analyze grammar]

ekaviṃśatime prāpte tataśca pitṛtarpaṇe |
aśarīrā'bhavadvāṇī khasthā pitṛsamudbhavā || 11 ||
[Analyze grammar]

rāmarāma mahābhāga tyajaitatkarma garhitam |
vayaṃ te tuṣṭimāpannāḥ svavākyaparipāla nāt || 12 ||
[Analyze grammar]

yattvayā vihitaṃ karma naitadanyaḥ kariṣyati |
na kṛtaṃ kenacitpūrvaṃ pitṛvairasamudbhavam || 13 ||
[Analyze grammar]

tasmāttuṣṭā vayaṃ vatsa dāsyāmaścitta vāṃchitam |
prārthayasva drutaṃ tasmāddurlabhaṃ tridaśairapi || 14 ||
[Analyze grammar]

rāma uvāca |
pitaro yadi tuṣṭā me yacchaṃti yadi vāṃchitam |
tasmāttīrthamidaṃ puṇyaṃ mannāmnā lokaviśrutam |
raktadoṣavinirmuktaṃ sevitaṃ varatāpasaiḥ || 15 ||
[Analyze grammar]

pitara ūcuḥ |
pitṛtarpaṇajā gartā tvayā yeyaṃ vinirmitā |
rāmahrada iti khyātiṃ prayāsyati jagattraye || 16 ||
[Analyze grammar]

yatra bhaktiyutā lokāstarpayiṣyaṃti vai pitṝn |
te'śvamedhaphalaṃ prāpya prayāsyaṃti parāṃ gatim || 17 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāṃ māsi bhādrapade naraḥ |
kariṣyati ca yaḥ śrāddhaṃ bhaktyā śastrahatasya ca || 18 ||
[Analyze grammar]

api pretatvamāpannaṃ narake vā samāśritam |
uddhariṣyati sa pretamapi pāpasamanvitam || 19 ||
[Analyze grammar]

sūta uvāca |
evamuktvā tu rāmaṃ te viremustadanaṃtaram |
rāmo'pi ca tapastepe tatraiva krodhavarjitaḥ || 20 ||
[Analyze grammar]

tasmātsarvaprayatnena tatra śastrahatasya ca |
tasmindine prakartavyaṃ śrāddhaṃ śraddhāsamanvitaiḥ || 21 ||
[Analyze grammar]

upasarga mṛtānāṃ ca sarpāgniviṣabandhanaiḥ |
tatra muktipradaṃ śrāddhaṃ dine tasminnudāhṛtam || 22 ||
[Analyze grammar]

yaḥ pitṝṃstarpayettatra pretapakṣe jalairapi |
sa teṣāmanṛṇo bhūtvā pitṛloke mahīyate || 23 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ rāmahradasamudbhavam |
māhātmyaṃ brāhmaṇaśreṣṭhāḥ sarvapātakanāśanam || 24 ||
[Analyze grammar]

śrāddhakāle naro bhaktyā yaścaitatpaṭhati svayam |
sa gayāśrāddhajaṃ kṛtsnaṃ phalamāpnotyasaṃśayam || 25 ||
[Analyze grammar]

parvakāle 'thavā prāpte paṭhedbrāhmaṇasaṃnidhau |
pitṛmedhasya yajñasya sa phalaṃ labhate 'khilam || 26 ||
[Analyze grammar]

śṛṇuyādvāpi yo bhaktyā kīrtyamānamidaṃ naraḥ |
sautrāmaṇau kṛte kṛtsnaṃ phalamāpnotyasaṃśayam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 69

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: