Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
etasminnaṃtare prāpto rāmo bhrātṛbhiranvitaḥ |
phalāni kandamūlāni gṛhītvā'śramasammukhaḥ || 1 ||
[Analyze grammar]

sa dṛṣṭvā svāśramaṃ dhvastaṃ pulindairbahuśo vṛtam |
lakuṭāśmaprahāraistu tāṃ dhenuṃ jarjarīkṛtām || 2 ||
[Analyze grammar]

papraccha kimidaṃ sarvaṃ vyākulatvamupāgatam |
āśramāspadamābhīraiḥ pulindaiśca samāvṛtam || 3 ||
[Analyze grammar]

kenaiṣā māmikā dhenuḥ prahārairjarjarīkṛtā |
tāpasyastāpasāḥ sarve kasmādete rudanti ca || 4 ||
[Analyze grammar]

kva sa me'dya pitā vṛddho mātā ca sutavatsalā |
na māmadya yathāpūrvaṃ snehāccāyāti sammukhī || 5 ||
[Analyze grammar]

atha tasya samācakhyurvṛttāṃtaṃ sarvatāpasāḥ |
yathādṛṣṭaṃ suduḥkhārtā sahasrārjunaceṣṭitam || 6 ||
[Analyze grammar]

tataste bhrātaraḥ sarve vajrapātopamaṃ vacaḥ |
śrutvā dṛṣṭvā ca taṃ śastraiḥ khaṃḍitaṃ janakaṃ nijam || 7 ||
[Analyze grammar]

mātaraṃ kṣatasarvāṅgīṃ prāṇaśeṣāṃ vyathānvitām |
ruruduḥ śokasantaptā muktvā rāmaṃ mahābalam || 8 ||
[Analyze grammar]

ruditvātha ciraṃ kālaṃ vipralapya muhurmuhuḥ |
antyeṣṭiṃ cakrire tasya vedoktavidhinā tataḥ || 9 ||
[Analyze grammar]

atha dāhāvasāne te kṛtvā gartāṃ yathocitām |
muktvā rāmaṃ dadustoyaṃ pituḥ putrāstilānvitam || 10 ||
[Analyze grammar]

athānyaistāpasaiḥ prokto rāmaḥ śastrabhṛtāṃ varaḥ |
na prayacchasi kasmāttvaṃ pretapitre jalāṃjalim || 11 ||
[Analyze grammar]

athāsau bahudhā pro ktastāpasairjamadagnijaḥ |
prahārāngaṇayanmātuḥ śitaśastravinirmitān || 12 ||
[Analyze grammar]

tatastānabravīdrāmo viniḥśvasya munīśvarān |
niṣedhastoyadānasya śrūyatāṃ yanmayā kṛtaḥ || 13 ||
[Analyze grammar]

aparādhaṃ vinā tātaḥ kṣatriyeṇa hatomama |
ekaviṃśatiḥ prahārāṇāṃ māturaṃge sthitā mama || 14 ||
[Analyze grammar]

tasmānniḥkṣatriyāmurvīṃ yadyahaṃ na karomi vai |
prahārasaṃkhyayā viprāstanme syātsarvapātakam || 15 ||
[Analyze grammar]

pitṛmātṛvadhājjātaṃ yatkṛtaṃ tena pāpmanā |
kṣatriyāpasadenātra tathānyadapi kutsitam || 16 ||
[Analyze grammar]

tatastasyaiva cānyeṣāṃ kṣatriyāṇāṃ durātmanām |
rudhiraiḥ pūrayitvemāṃ gartāṃ pitṛjalocitām |
tarpayiṣyāmi raktena pitaraṃ nāhamaṃbhasā || 17 ||
[Analyze grammar]

sūta uvāca |
śrutvā te dāruṇāṃ tasya pratijñāṃ tāpasottamāḥ |
paraṃ vismayamāpannā nocuḥ kiṃcittataḥ param || 19 ||
[Analyze grammar]

athāśaucāṃtamāsādya rāmaḥ krodhasamanvitaḥ |
tīkṣṇaṃ paraśumādāya māhiṣmatyunmukhaṃ yayau || 19 ||
[Analyze grammar]

sarvaistaiḥ śabaraiḥ sārdhaṃ pulindairmedakaistathā |
baddhagodhāṃgulitrāṇairvarabāṇadhanurdharaiḥ || 20 ||
[Analyze grammar]

tathā'rjuno'pi taṃ śrutvā samāyātaṃ bhṛgūttamam |
sainyena mahatā yuktaṃ pratijñādhāriṇaṃ tathā || 21 ||
[Analyze grammar]

tatastu sammukho dṛṣṭo yuddhārthaṃ sa viniryayau |
sārdhaṃ nānāvidhairyodhaiḥ sarvairdevāsuropamaiḥ || 22 ||
[Analyze grammar]

athābhavanmahāyuddhaṃ pulindānāṃ dvijottamāḥ |
haihayādhipateryodhaiḥ sārdhaṃ devāsuropamaiḥ || 23 ||
[Analyze grammar]

tataste haihayāḥ sarve śarairāśīviṣopamaiḥ |
vadhyante śabaraiḥ saṃkhye garjamānairmuhurmuhuḥ || 24 ||
[Analyze grammar]

brahmahatyāsamutthena pātakena tataśca te |
jātā nistejasaḥ sarve prapataṃti dharātale || 25 ||
[Analyze grammar]

na kaścitpauruṣaṃ tatra saṃpradarśayituṃ kṣamaḥ |
palāyanaparā sarve vadhyante niśitaiḥ śaraiḥ || 26 ||
[Analyze grammar]

atha bhagnaṃ balaṃ dṛṣṭvā haihayādhipatiḥ krudhā |
svacāpaṃ vāñchayāmāsa sajyaṃ kartuṃ tvarānvitaḥ |
śaknoti nāropayituṃ suyatnamapi cāśritaḥ || 27 ||
[Analyze grammar]

tataścākarṣayāmāsa khaṅgaṃ kośātsunirmalam |
ākraṣṭuṃ na ca śakroti vailakṣyaṃ paramaṃ gataḥ || 28 ||
[Analyze grammar]

gadayā nirjito raudro rāvaṇo lokarāvaṇaḥ |
yayā sāpyapataddhastāttatkṣaṇātpṛthivītale || 29 ||
[Analyze grammar]

narmadāyāḥ pravāho yaiḥ sahasrākhyaiḥ karaiḥ śubhaiḥ |
vidhṛtastena te sarve babhūvuḥ kampavihvalāḥ || 30 ||
[Analyze grammar]

na śastraṃ śekuruddhartuṃ daivayogātkathaṃcana |
divyāstrāṇāṃ tathā sarve mantrā vismṛtimāgatāḥ || 31 ||
[Analyze grammar]

etasminnaṃtare rāmaḥ saṃprāptaḥ krodhamūrchitaḥ |
tīkṣṇaṃ paraśumudyamya tatastaṃ prāha niṣṭhuram || 32 ||
[Analyze grammar]

haihayādhipate pāpa yaiḥ karairjanako mama |
tvayā vinihatastānme śīghraṃ darśaya sāṃpratam || 33 ||
[Analyze grammar]

brahmatejohataḥ so'pi proktastena suniṣṭhuram |
novāca cottaraṃ kiṃcidālekhye likhito yathā || 34 ||
[Analyze grammar]

tato bhujavanaṃ tasya rāmaḥ śastrabhṛtāṃ varaḥ |
muhurmuhurvinirbhartsya pracakarta śanaiḥśanaiḥ || 35 ||
[Analyze grammar]

tataśchittvā śirastasya kuṭhāreṇa bhṛgūdvahaḥ |
jagrāha rudhiraṃ yatnātprahārebhyaḥ svayaṃ dvijāḥ || 36 ||
[Analyze grammar]

pūrayitvā mahākumbhāñchabarebhyo dadau tataḥ |
mlecchebhyo lubdhakebhyaśca tataḥ provāca sādaram || 37 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre gartā me bhrātṛbhiḥ kṛtā |
pitṛsaṃtarpaṇārthāya salilena pariplutā || 38 ||
[Analyze grammar]

prakṣipadhvaṃ drutaṃ gatvā tasyāṃ raktamidaṃ mahat |
pāpasyāsya sapatnasya mamādeśādasaṃśayam || 39 ||
[Analyze grammar]

yena tātaṃ nijaṃ bhaktyā tarpayitvā vidhānataḥ |
ṛṇasya muktirbhavati yena me paitṛkasyaca || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 67

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: