Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tathā tatrāsti vikhyātaṃ rāmahrada iti smṛtam |
yatra te pitarastena rudhireṇa pratarpitāḥ || 1 ||
[Analyze grammar]

tatra bhādrapade māsi yo'māvāsyāmavāpya ca |
pitṝnsaṃtarpayedbhaktyā so'śvamedhaphalaṃ labhet || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
atyāścaryamidaṃ sūta yadbravīṣi mahāmate |
yattena pitarastatra rudhireṇa pratarpitāḥ || 3 ||
[Analyze grammar]

pitṛṇāṃ tarpaṇārthāya medhyāḥ saṃkīrtitā budhaiḥ |
padārthā rudhiraṃ proktaṃ rākṣasānāṃ pratarpaṇe || 4 ||
[Analyze grammar]

śrutismṛtiviruddhaṃ ca karma sadbhirvigarhitam |
jāmadagnyena taccīrṇaṃ kasmātsūta vadasva naḥ || 5 ||
[Analyze grammar]

sūta uvāca |
tena kopavaśātkarma pratijñāṃ parirakṣatā |
tatkṛtaṃ tarpitā yena pitaro rudhireṇa te || 6 ||
[Analyze grammar]

pitā tasya purā viprā jamadagnirnipātitaḥ |
kṣatriyeṇa svadharmastho vinā doṣaṃ dvijottamāḥ || 7 ||
[Analyze grammar]

tataḥ kopaparītena tena proktaṃ mahātmanā |
raktena kṣatriyotthena saṃtarpyāḥ pitaro mayā || 8 ||
[Analyze grammar]

etasmātkāraṇāttena rudhireṇa mahātmanā |
pitarastarpitā samyaktilamiśreṇa bhaktitaḥ || 9 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
jamadagnirhataḥ kasmātkṣatriyeṇa mahāmuniḥ |
kiṃnāmā sa ca bhūpālo vistarādvada sūta tat || 10 ||
[Analyze grammar]

sūta uvāca |
ṛcīkatanayaḥ pūrvaṃ jamadagniriti smṛtaḥ |
hāṭakeśvaraje kṣetre tatrāsīddagdhakalmaṣaḥ || 11 ||
[Analyze grammar]

catvārastasya putrāśca babhūvurguṇasaṃyutāḥ |
jaghanyo'pi guṇajyeṣṭhasteṣāṃ rāmo babhūva ha || 12 ||
[Analyze grammar]

kadācidvasatastasya jamadagnermahāvane |
putreṣu kandamūlārthaṃ nirgateṣu vanādbahiḥ || 13 ||
[Analyze grammar]

etasminnaṃtare prāpto haihayādhipatirbalī |
sahasrārjuna ityeva vikhyāto yo mahītale || 14 ||
[Analyze grammar]

mṛgalipsurvane tasminbhramamāṇa itastataḥ |
śramārto vṛṣarāśisthe bhāskare dinamadhyage || 15 ||
[Analyze grammar]

tatastamāśramaṃ dṛṣṭvā nānādruma samākulam |
caturaṃgena sainyena sahitaḥ praviveśa ha || 6 ||
[Analyze grammar]

athāpaśyatsa tatrasthaṃ jamadagniṃ mahāmunim |
upaviṣṭaṃ kṛtasnānaṃ devārcanaparāyaṇam || 7 ||
[Analyze grammar]

atha taṃ pārthivaṃ dṛṣṭvā sa munistuṣṭisaṃyutaḥ |
arghaṃ dattvā yathānyāyaṃ svāgatenābhinaṃdya ca || 18 ||
[Analyze grammar]

so'pi taṃ praṇipatyoccairvinayena samanvitaḥ |
pratisaṃbhāṣayāmāsa kuśalaṃ paryapṛcchata || 19 ||
[Analyze grammar]

rājovāca |
kaccitte kuśalaṃ vipra putraśiṣyānvitasya ca |
sāgnihotra kalatrasya parivārayutasya ca || 20 ||
[Analyze grammar]

adya me saphalaṃ janma jīvitaṃ saphalaṃ ca me |
yattvaṃ taponidhirdṛṣṭaḥ sarvalokanamaskṛtaḥ || 21 ||
[Analyze grammar]

evamuktvā sa rājarṣirviśramya suciraṃ tataḥ |
pītvāpastamuvācedaṃ praṇipatya mahāmunim || 22 ||
[Analyze grammar]

anujñāṃ dehi me brahmanprayāsyāmi nijaṃ gṛham |
mama kṛtyaṃ samādeśyaṃ yena te syātprayojanam || 23 ||
[Analyze grammar]

jamadagniruvāca |
devatārcanavelāyāṃ tvaṃ me gṛhamupāgataḥ |
manoratha iva dhyātaḥ sarvadevamayo'tithiḥ || 24 ||
[Analyze grammar]

tasmānme'sti parā prītirbhaktiśca nṛpasattama |
tatkuruṣva mayā dattaṃ svahastenaiva bhojanam || 25 ||
[Analyze grammar]

rājā vā brāhmaṇo vātha śūdro vāpyaṃtyajo'pi vā |
vaiśvadevāntasaṃprāptaḥ so'tithiḥ svargasaṃkramaḥ || 26 ||
[Analyze grammar]

rājovāca |
mamaite sainikā brahmañchataśo'tha sahasraśaḥ |
tairabhuktaiḥ kathaṃ bhoktuṃ yujyate mama kīrtaya || 27 ||
[Analyze grammar]

jamadagniruvāca |
sarveṣāṃ sainikānāṃ te saṃpradāsyāmi bhojanam |
nātra ciṃtā tvayā kāryā munirniṣkiṃcano hyaham || 28 ||
[Analyze grammar]

yaiṣā paśyati rājeṃdra dhenurbaddhā mamāṃtike |
eṣā sūte manobhīṣṭaṃ prārthitā sarvadaiva hi || 29 ||
[Analyze grammar]

sūta uvāca |
tataśca kautukāviṣṭaḥ sa nṛpo dvijasattamāḥ |
bāḍhamityeva saṃprocya tasminnevāśrame sthitaḥ || 30 ||
[Analyze grammar]

tataḥ saṃtarpya devāṃśca pitṝṃśca tadanaṃtaram |
pūjayitvā havirvāhaṃ brāhmaṇāṃśca tataḥ param || 31 ||
[Analyze grammar]

upaviṣṭastataḥ sārdhaṃ sarvairbhṛtyairbubhukṣitaiḥ |
śramārtairvismayāviṣṭaiḥ kṛte tasya dvijottamāḥ || 32 ||
[Analyze grammar]

tataḥ sa prārthayāmāsa tāṃ dhenuṃ munisattamaḥ |
yo yatprārthayate dehi bhojyārthaṃ tasya tacchubhe || 33 ||
[Analyze grammar]

tataḥ sā suṣuve dhenurannamuccāvacaṃ śubham |
pakvānnaṃ ca viśeṣeṇa cittāhlādakaraṃ param || 34 ||
[Analyze grammar]

tataḥ khādyaṃ ca cavyaṃ ca lehyaṃ coṣyaṃ tathaiva ca |
vyaṃjanāni vicitrāṇi kaṣāyakaṭukāni ca |
amlāni madhurāṇyeva tiktāni guṇavaṃti ca || 35 ||
[Analyze grammar]

evaṃ prāpya parāṃ tṛptiṃ tayā dhenvā sa bhūpatiḥ |
sevakaiḥ sabalaiḥ sārdha mannairamṛtasaṃbhavaiḥ || 36 ||
[Analyze grammar]

tato bhuktyavasāne tu prārthayāmāsa bhūpatiḥ |
tāṃ dhenuṃ vismayāviṣṭo jamadagniṃ mahāmunim || 37 ||
[Analyze grammar]

kāmadhenuriyaṃ brahmannārhāraṇyanivāsinām |
munīnāṃ śāntacittānāṃ tasmādyaccha mama svayam || 38 ||
[Analyze grammar]

yenā'karānkaromyadya lokāṃstasyāḥ prabhāvataḥ |
sādhayāmi ca durgasthāñchatrūnbhūribalānvitān || 39 ||
[Analyze grammar]

evaṃ kṛte tava śreyo bhaviṣyati ca sadyaśaḥ |
iha loke pare caiva tasmātkuru mayoditam || 40 ||
[Analyze grammar]

jamadagniruvāca |
homadhenuriyaṃ rājanmamaikā prāṇasaṃmatā |
adeyā sarvadā pūjyā tasmānnārhasi yācitum || 41 ||
[Analyze grammar]

rājovāca || 1 ||
[Analyze grammar]

ahaṃ śatasahasraṃ te yacchāmyasyāḥ kṛte dvija |
dhenūnāmaparaṃ vittaṃ yāvanmātraṃ pravāṃchasi || 42 ||
[Analyze grammar]

jamadagniruvāca |
avikreyā mahārāja sāmānyāpi hi gauḥ smṛtā |
kiṃ punarhomadhenuryā prabhāvairīdṛśairyutā || 43 ||
[Analyze grammar]

vimohādbrāhmaṇo yo gāṃ vikrīṇāti dhanecchayā |
vikrīṇāti na sandehaḥ sa nijāṃ jananīmiha || 44 ||
[Analyze grammar]

surāṃ pītvā dvijaṃ hatvā dvijānāṃ niṣkṛtiḥ smṛtā |
dhenuvikrayakartṝṇāṃ prāyaścittaṃ na vidyate || 45 ||
[Analyze grammar]

rājovāca |
yadi yacchasi no vipra sāmnā dhenumimāṃ mama |
balādapi hariṣyāmi tasmātsāmnā pradīyatām || 46 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā kopasaṃyukto jamadagnirdvijottamāḥ |
astramastramiti procya samuttasthau sabhātalāt || 47 ||
[Analyze grammar]

tataste sevakāstasya nṛpateścittavedinaḥ |
aprāptaśastraṃ taṃ vipraṃ nijaghnurniśitāyudhaiḥ || 48 ||
[Analyze grammar]

tasyaivaṃ vadhyamānasya jamadagnermahātmanaḥ |
reṇukākhyā priyā bhāryā papātopari duḥkhitā || 49 ||
[Analyze grammar]

sā'pi nānāvidhaistīkṣṇaiḥ khaṇḍitā varavarṇinī |
āyuḥśeṣatayā prāṇairna kathaṃcidviyojitā || 50 ||
[Analyze grammar]

evaṃ hatvā sa viprendraṃ jamadagniṃ mahīpatiḥ |
tāṃ dhenuṃ kālayāmāsa yatra māhiṣmatī purī || 51 ||
[Analyze grammar]

atha sā kālyamānā ca dhenuḥ kopasamanvitā |
jamadagniṃ hataṃ dṛṣṭvā rarambha karuṇaṃ muhuḥ || 52 ||
[Analyze grammar]

tasyāḥ saṃrambhamāṇāyā vaktramārgeṇa nirgatāḥ |
pulindā dāruṇā medāḥ śataśo'tha sahasraśaḥ || 53 ||
[Analyze grammar]

nānāśastradharāḥ sarve yamadūtā ivāparāḥ |
procustāṃ sādaraṃ dhenumājñāṃ dehi drutaṃ hi naḥ || 54 ||
[Analyze grammar]

sā'bravīddhanyatāmetaddhaihayādhipaterbalam |
atha taiḥ kopasaṃyuktairdāruṇairmlecchajātibhiḥ |
vināśayitumārabdhaṃ śitaiḥ śastrairnirargalam || 55 || || 1 ||
[Analyze grammar]

na kaścitpuruṣasteṣāṃ sammukho'pyabhavadraṇe |
kiṃ punaḥ sahasā yoddhuṃ bhayena mahatānvitaḥ || 56 ||
[Analyze grammar]

atha bhagnaṃ balaṃ dṛṣṭvā vadhyamānaṃ samaṃtataḥ |
pulindairdāruṇākāraiḥ procustaṃ mantriṇo nṛpam || 57 ||
[Analyze grammar]

tejohāniḥ parā te'dya jātā brahmavadhādvibho |
tasmāddhenuṃ parityajya gamyatāṃ nijamaṃdiram || 58 ||
[Analyze grammar]

yāvannāgacchate tasya rāmonāma suto balī |
no cettena hato'traiva sabalo vadhameṣyasi || 59 ||
[Analyze grammar]

naiṣā śakyā balānnetuṃ kāmadhenurmahodayā |
śaktirūpā karotyevaṃ yā sṛṣṭiṃ svayameva hi || 60 ||
[Analyze grammar]

tataḥ sa pārthivo bhītasteṣāṃ vākyādviśeṣataḥ |
jagāma hitvā tāṃ dhenuṃ svasthānaṃ hatasevakaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 66

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: