Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tatraivojjayanīpīṭhamasti kāmapradaṃ nṛṇām |
prabhūtāścaryasaṃyuktaṃ bahusiddhaniṣevitam || 1 ||
[Analyze grammar]

yasya madhyagato nityaṃ svayameva maheśvaraḥ |
mahākālasvarūpeṇa sa tiṣṭhati dvijottamāḥ || 2 ||
[Analyze grammar]

vaiśākhyāṃ yo narastatra kṛtvā śrāddhaṃ samāhitaḥ |
tataḥ paśyati deveśaṃ mahākāla iti smṛtam |
pūjayeddakṣiṇāṃ mūrtiṃ samāśritya dvijottamāḥ || 3 ||
[Analyze grammar]

daśa pūrvāndaśātītānātmānaṃ ca dvijottamāḥ |
puruṣānsa samuddhṛtya śivaloke mahīyate || 4 ||
[Analyze grammar]

yo yaṃ kāmamabhidhyāya tatra pīṭhaṃ prapūjayet |
saṃpūjya yoginīvṛṃdaṃ kanyakāvṛndameva ca || 5 ||
[Analyze grammar]

sa tatkṛtsnamavāpnoti yadapi syātsudurlabham |
tatra vaiśākhamāsasya paurṇamāsyāṃ samāhitaḥ || 6 ||
[Analyze grammar]

śraddhāyukto naro yo vā upavāsaparaḥ śuciḥ |
karoti jāgaraṃ tasya purataḥ śraddhayānvitaḥ |
sa yāti paramaṃ sthānaṃ jarāmaraṇavarjitam || 7 ||
[Analyze grammar]

kiṃ vrataiḥ kiṃ vṛthā dānaiḥ kiṃ japairniyamena vā |
mahākālasya te sarve kalāṃ nārhaṃti ṣoḍaśīm || 8 ||
[Analyze grammar]

sūta uvāca |
tatraivāsti mahābhāgā bhrūṇagarteti viśrutā |
gartā suvipulākārā sarvapātakanāśinī || 9 ||
[Analyze grammar]

brahmahatyāvinirmuktaḥ saudāso yatra pārthivaḥ |
strīhatyayā vinirmuktaḥ suṣeṇo vasudhādhipaḥ || 10 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
brahmahatyā kathaṃ tasya saudāsasya mahīpateḥ |
brahmaṇyasyāpi saṃjātā tadasmākaṃ prakīrtaya || 11 ||
[Analyze grammar]

śrūyate sa mahīpālo brāhmaṇānāṃ hite rataḥ |
karmaṇā manasā vācā brahmaghnaḥ so'bhavatkatham || 12 ||
[Analyze grammar]

vimuktaśca kathaṃ bhūyo bhrūṇagartāmupāśritaḥ |
sāpi gartā kathaṃ jātā sarvaṃ no vada vistarāt || 13 ||
[Analyze grammar]

sūta uvāca |
yadā liṃgasya pāto'bhūddevadevasya śūlinaḥ |
tadā sa lajjayāviṣṭo liṃgābhāvāddvijottamāḥ || 14 ||
[Analyze grammar]

kṛtvā'tivipulāṃ gartāṃ praviveśa tataḥ param |
na kasyacittadātmānaṃ darśayāmāsa śūladhṛk || 15 ||
[Analyze grammar]

evaṃ sā tatra saṃjātā gartā brāhmaṇasattamāḥ |
yathā tasyāṃ vipāpmābhūtsau dāsastadvadāmyaham || 16 ||
[Analyze grammar]

āsīnmitrasahonāma rājā paramadhārmikaḥ |
saudāsastatsutaḥ sākṣātsūryavaṃśasamudbhavaḥ || 17 ||
[Analyze grammar]

teneṣṭaṃ vipulairyajñaiḥ suvarṇavaradakṣiṇaiḥ |
asaṃkhyātāni dānāni pradattāni mahātmanā || 18 ||
[Analyze grammar]

kasyacittvatha kālasya satre dvādaśavārṣike |
vartamāne yathānyāyaṃ vidhidṛṣṭena karmaṇā || 19 ||
[Analyze grammar]

krūrākṣaḥ krūrabuddhiśca rākṣasau balavattarau |
yajñavighnāya saṃprāptau saṃprāpte rajanīmukhe || 20 ||
[Analyze grammar]

rākṣasairbahubhiḥ sārdhaṃ tathānyairbhūtasaṃjñitaiḥ |
piśācaiśca durādharṣairyajñavidhvaṃsatatparaiḥ || 21 ||
[Analyze grammar]

atha te rākṣasāḥ sarve kiṃcicchidramavekṣya ca |
viviśuryajñavāṭaṃ taṃ prasarpantaḥ samaṃtataḥ || 22 ||
[Analyze grammar]

nighnanto brāhmaṇaśreṣṭhānbhakṣayanto havīṃṣi ca |
tathā yāni vicitrāṇi yajñārthe kalpitāni ca || 23 ||
[Analyze grammar]

etasminnaṃtare tatra hāhākāro mahānabhūt |
bhakṣyamāṇeṣu vipreṣu rākṣasairbalavattaraiḥ || 24 ||
[Analyze grammar]

tato maitrasahiḥ kruddhastyaktvā dīkṣāvrataṃ nṛpaḥ |
ādāya saśaraṃ cāpaṃ dhvaṃsayāmāsa vīkṣya tān || 25 ||
[Analyze grammar]

kṛtarakṣo vasiṣṭhena svayameva purodhasā |
krūrākṣaṃ sūdayāmāsa rākṣasairbahubhiḥ saha || 26 ||
[Analyze grammar]

krūrabuddhiratho vīkṣya hataṃ śreṣṭhaṃ sahodaram |
taṃ ca pārthivaśārdūlamagamyaṃ brahmatejasā || 27 ||
[Analyze grammar]

hataśeṣānsamādāya rākṣasānbalasaṃyutaḥ |
palāyanaṃ bhayāccakre kṣatāṃgastasya sāyakaiḥ || 28 ||
[Analyze grammar]

tatastadvairamāśritya bhrāturjyeṣṭhasya rākṣasaḥ |
chidramanveṣayāmāsa tadvadhāya divāniśam || 29 ||
[Analyze grammar]

evaṃ savīkṣamāṇasya tasya cchidraṃ mahātmanaḥ |
samāptimagamadviprāḥ satraṃ taddvādaśābdikam || 30 ||
[Analyze grammar]

na sūkṣmamapi saṃprāptaṃ chidraṃ tena durātmanā |
vasiṣṭhavihitā rakṣā satre tasya mahīpateḥ || 31 ||
[Analyze grammar]

athāsau brāhmaṇānsarvānvisṛjyāhitadakṣiṇān |
kṛtāṃjalipuṭo bhūtvā vasiṣṭhamidamabravīt || 32 ||
[Analyze grammar]

svahastena gurodyāhaṃ tvāṃ bhojayitumutsahe |
kriyatāṃ tatprasādo me bhuktvādya mama mandire || 33 ||
[Analyze grammar]

sūta uvāca |
sa tatheti pratijñāya vasiṣṭho munisattamaḥ |
kṣālitāṃghriḥ svayaṃ tena niviṣṭo bhojanāya vai || 34 ||
[Analyze grammar]

kūrabuddhiratho vīkṣya tadarthaṃ cāmiṣaṃ śubham |
susaṃskṛtaṃ vidhānena sūpakārairdvijottamāḥ || 35 ||
[Analyze grammar]

ukhāṃ kṛtvā tatastādṛktatpramāṇāmatarkitām |
mahāmāṃsābhṛtāṃ kṛtvā tāṃ jahārāmiṣānvitām || 36 ||
[Analyze grammar]

athāsau muniśārdūlo bhuṃjāno bubudhe hi tat |
mahāmāṃsamiti kruddhastatra provāca manyumān || 37 ||
[Analyze grammar]

mahāmāṃsāśanaṃ yasmātkārito'haṃ tvayādhama |
rakṣovadrākṣasastasmāttvamadyaiva bhaviṣyasi || 38 ||
[Analyze grammar]

tataḥ saṃśodhayāmāsa tasya māṃsasya cāgamam |
nipuṇaṃ sūpakārāṃstāndṛṣṭvā rājā pṛthakpṛthak || 39 ||
[Analyze grammar]

te'bruvannaitadasmābhiḥ śrapitaṃ māṃsamīdṛśam |
śraddhīyatāṃ mahīpāla nānyena manujena vā || 40 ||
[Analyze grammar]

rākṣasaṃ vā piśācaṃ vā dānavaṃ vā vinā vibho |
etajjñātvā tato nātha yadyuktaṃ tatsamācara || 41 ||
[Analyze grammar]

etasminnaṃtare tasya nārado munisattamaḥ |
samāgatyābravītsarvaṃ tadrākṣasaviceṣṭitam || 42 ||
[Analyze grammar]

tacchrutvā kopamāpannaḥ sa rājā śaptumudyataḥ |
vasiṣṭhaṃ svakare kṛtvā jalaṃ saudāsabhūpatiḥ |
śāpodyataṃ ca taṃ dṛṣṭvā nārado vākyamabravīt || 43 ||
[Analyze grammar]

nighnanto vā śapanto vā dviṣanto vā dvijātayaḥ |
namaskāryā mahīpāla tathāpi svahitecchunā |
gurureṣa punarmānyastava pārthivasattama || 44 ||
[Analyze grammar]

tasmānnārhasi śaptuṃ tvaṃ pratiśāpena sanmunim |
niṣiddhaḥ sa tathā bhūpastatastatsalilaṃ karāt |
pādayoḥ kṛtsnamupari pramumoca tataḥ param || 45 ||
[Analyze grammar]

atha tau caraṇau tasya tapta śāpodakaplutau |
dagdhau kṛṣṇatvamāpannau tatkṣaṇāddvijasattamāḥ || 46 ||
[Analyze grammar]

kalmāṣapāda ityuktastataḥprabhṛti sa kṣitau |
bhūpālo dvijaśārdūlā nā्mnā tena viśeṣataḥ || 47 ||
[Analyze grammar]

sūta uvāca |
etasminnaṃtare vipro vasiṣṭho lajjayānvitaḥ |
jñātvā dattaṃ vṛthā śāpaṃ tasya bhūmipatestadā || 48 ||
[Analyze grammar]

uvāca vyarthaḥ śāpo'yaṃ tava datto mayā nṛpa |
na ca me jāyate vākyamasatyaṃ hi kathaṃcana || 49 ||
[Analyze grammar]

tasmāttvaṃ rākṣaso bhūtvā kañcitkālaṃ nṛpo ttama |
svarūpaṃ lapsyase bhūyo yasminkāle śṛṇuṣva tam || 50 ||
[Analyze grammar]

yadā tvaṃ krūrabuddhiṃ taṃ rākṣasaṃ nihaniṣyasi |
tadā tvaṃ lapsyase mokṣaṃ rākṣasatvātsudāruṇāt || 51 ||
[Analyze grammar]

sūta uvāca |
etasminnantare rājā yātudhāno babhūva saḥ |
ūrdhvakeśo mahākāyaḥ kṛṣṇadanto bhayā nakaḥ || 52 ||
[Analyze grammar]

tato jaghāna viprendrānrākṣasaṃ bhāvamāśritaḥ |
yajñānvidhvaṃsayāmāsa munīnāmāśramānapi || 53 ||
[Analyze grammar]

kasyacittvatha kālasya krūra buddhiḥ sa rākṣasaḥ |
jñātvā taṃ rākṣasībhūtamekadā'yudhavarjitam || 54 ||
[Analyze grammar]

bhrāturvadhakṛtaṃ vairaṃ smaramāṇastataḥ param |
tadvadhārthaṃ samāyāto rākṣasairbahubhirvṛtaḥ || 55 ||
[Analyze grammar]

tatastaṃ veṣṭayitvāpi samaṃtādrākṣaso nṛpam |
provāca vacanaṃ kruddho nādenāpūrayandiśaḥ || 56 ||
[Analyze grammar]

tvayā yo nihato'smākaṃ jyeṣṭho bhrātā sudurmate |
vasiṣṭhasya balādyajñe tasyādya phalamāpnuhi || 57 ||
[Analyze grammar]

rājovāca |
yadbravīṣi durācāra karmaṇā tatsamācara |
śāradasyeva meghasya garjitaṃ tava niṣphalam || 58 ||
[Analyze grammar]

evamuktvā samādāya tato vṛkṣaṃ sa pārthivaḥ |
prādravatsaṃmukhaṃ tasya garjamāno yathā ghanaḥ || 59 ||
[Analyze grammar]

so'pi vṛkṣaṃ samutpāṭya krodhasaṃraktalocanaḥ |
triśaṃkhāṃ bhṛkuṭīṃ kṛtvā tasyāpyabhimukhaṃ yayau || 60 ||
[Analyze grammar]

evaṃ dvāvapi tau śūrau vṛkṣayuddhaṃ mahābalau || 0 ||
[Analyze grammar]

kṛtavantau vane tatra bahuvṛkṣakṣayāvaham || 61 ||
[Analyze grammar]

atha taṃ śrāṃtamālokya kūrabuddhiṃ mahīpatiḥ |
pragṛhya pādayorvegādbhrāmayāmāsa puṣkare || 62 ||
[Analyze grammar]

tataścāsphoṭayāmāsa bhūmau kopasamanvitaḥ |
cakre cāmiṣakhaṇḍaṃ sa piṣṭvāpiṣṭvā muhurmuhuḥ || 63 ||
[Analyze grammar]

tasmiṃstu nihate śūre rākṣase sa mahīpatiḥ |
rākṣasatvādvinirmukto lebhe kāyaṃ nṛpodbhavam || 64 ||
[Analyze grammar]

tataste rākṣasāḥ śeṣāḥ samaṃtāttaṃ mahīpatim |
parivārya mahāvṛkṣairjaghnuḥ pāṣāṇavṛṣṭibhiḥ || 65 ||
[Analyze grammar]

tatastānapi bhūpālo jaghāna prahasanniva |
vṛkṣahastastu viśrabdho līlayā dvijasattamāḥ || 66 ||
[Analyze grammar]

tataśca svapuraṃ prāptaḥ saṃprahṛṣṭatanūruhaḥ |
rākṣasānāṃ vadhaṃ kṛtvā labdhvā dehaṃ purātanam || 67 ||
[Analyze grammar]

tatastaṃ tejasā hīnaṃ durgaṃdhena samāvṛtam |
brahmahatyodbhavaiścihnairanyairapi pṛthagvidhaiḥ || 68 ||
[Analyze grammar]

dṛṣṭvā te maṃtriṇastasya putra pautrāstathā pare |
nopasarpaṃti bhūpālaṃ pāpasparśabhayānvitāḥ || 69 ||
[Analyze grammar]

ūcuśca pārthivaśreṣṭha na tvamarhasi saṃgamam |
kartuṃ sārdhamihāsmābhirbrahmahatyā nvito yataḥ || 70 ||
[Analyze grammar]

tasmādvasiṣṭhamāhūya prāyaścittaṃ samācara |
aśuddhaṃ śuddhimāyāti yena gātramidaṃ tava || 71 ||
[Analyze grammar]

tataḥ sa pārthivastūrṇaṃ vasiṣṭhaṃ munipuṃgavam |
samāhūyābravīdvākyaṃ dūrastho vinayānvitaḥ || 72 ||
[Analyze grammar]

tava prasādato vipra sa hato rākṣaso mayā |
muktaśāpo'smi saṃjātaḥ paraṃ śṛṇu vaco mune || 73 ||
[Analyze grammar]

mama gātrātsudurgaṃdhaḥ samudgacchati sarvataḥ |
bhārākrāṃtāni gātrāṇi sarvāṇyevācalāni ca || 74 ||
[Analyze grammar]

tatkimetaddvijaśreṣṭha tejo hāniratīva me |
maṃtriṇo'pi tathā putrā na spṛśaṃti yato'dya mām || 75 ||
[Analyze grammar]

vasiṣṭha uvāca |
rākṣasatvaṃ prapannena tvayā pārthivasattama |
brāhmaṇā bahavo dhvastāstathā vidhvaṃsitā makhāḥ |
teṣāṃ tvaṃ pārthivaśreṣṭha saṃspṛṣṭo brahmahatyayā || 76 ||
[Analyze grammar]

rājovāca |
tadarthaṃ dehi me vipra prāyaścittaṃ viśuddhaye |
yena nirmuktapāpo'haṃ rājyaṃ prāpnomi cātmanaḥ || 77 ||
[Analyze grammar]

vasiṣṭha uvāca |
atrārthe tīrthayātrāṃ tvaṃ kuru pārthiva sattama |
nirmamo nirahaṃkārastataḥ siddhimavāpsyasi || 78 ||
[Analyze grammar]

tataḥ sa pārthivaśreṣṭhaḥ saṃyatātmā jiteṃdriyaḥ |
prayāgādiṣu tīrtheṣu snānaṃ cakre samā hitaḥ || 79 ||
[Analyze grammar]

na naśyati sa durgaṃdho na ca tejaḥ pravardhate |
na kāyo laghutāṃ yāti nālasyena vimucyate || 80 ||
[Analyze grammar]

tataḥ saṃbhramamāṇaśca kadāci ddvijasattamāḥ |
camatkārapure kṣetre snānārthaṃ samupāgataḥ || 81 ||
[Analyze grammar]

suśrāṃtaḥ kṣutpipāsārto niśīthe tamasāvṛte |
gartāyāṃ patito'kasmātpūrṇāyāṃ payasā nṛpaḥ || 82 ||
[Analyze grammar]

kṛcchrāttato viniṣkrāṃtastīrthāttasmānmahīpatiḥ |
yāvatpaśyati cātmānaṃ dvādaśārkasamaprabham || 83 ||
[Analyze grammar]

durgaṃdhena parityaktaṃ sodyamaṃ laghutāṃ gatam |
dṛṣṭvā ca ciṃtayāmāsa nūnaṃ mukto'smi pātakāt || 84 ||
[Analyze grammar]

etasminneva kāle tu vāguvācāśarīriṇī |
harṣayantī mahīpālaṃ vimuktaṃ brahmahatyayā || 85 ||
[Analyze grammar]

vimukto'si mahārāja sāṃprataṃ pūrvapātakaiḥ |
tīrthasyāsya prabhāvena tasmādgaccha nijaṃ gṛham || 86 ||
[Analyze grammar]

atra saṃnihito nityaṃ bhrūṇarūpeṇa śaṃkaraḥ |
kṛṣṇapakṣe viśeṣeṇa caturdaśyāṃ mahīpate || 87 ||
[Analyze grammar]

yadā prapatitaṃ liṃgaṃ devadevasya śūlinaḥ |
dvijaśāpena gartaiṣā tadānena vinirmitā || 88 ||
[Analyze grammar]

lajjitena svavāsārthaṃ mahadduḥkhayutena ca |
satīviyogayuktena bhrūṇatvaṃ pragatena ca || 89 ||
[Analyze grammar]

sarvapāpaharā tena garteyaṃ pṛthi vīpate |
bhrūṇagarteti vikhyātā tasya nāmā jagattraye || 90 ||
[Analyze grammar]

sūta uvāca |
evamuktvātha sā vāṇī virarāmāṃ'tarikṣagā |
so'pi pārthivaśārdūlaḥ prahṛṣṭaḥ svapuraṃ yayau || 91 ||
[Analyze grammar]

tatastaṃ pāpanirmuktaṃ tejasā bhāskaropamam |
dṛṣṭvā putrāstathā martyāḥ praṇemustuṣṭisaṃyutāḥ || 92 ||
[Analyze grammar]

so'pi brāhmaṇaśārdūlo vasiṣṭhastaṃ mahīpatim |
samabhyetya tataḥ prāha harṣagadgadayā girā || 93 ||
[Analyze grammar]

diṣṭyā muktosi rājeṃdra pāpādbrahmavadhodbhavāt |
diṣṭyā tvaṃ tejasā yuktaḥ punaḥ prāpto nijaṃ puram || 94 ||
[Analyze grammar]

tasmātkīrtaya bhūpāla kasmiṃstīrthe samāgataḥ |
tvaṃ muktaḥ pātakādghorādbrahmahatyāsamudbhavāt || 95 ||
[Analyze grammar]

tataḥ sa kathayāmāsa bhrūṇagartāsamudbhavam |
vṛttāṃtaṃ tasya viprarṣeranubhūtaṃ yathā tathā || 96 ||
[Analyze grammar]

tataste maṃtriṇo vṛddhāḥ sa ca rājā munīśvaraḥ |
putraṃ pratardanaṃnāma rājye saṃsthāpya tatkṣaṇāt || 97 ||
[Analyze grammar]

bhrūṇagartāṃ samāsādya tāmeva dvijasattamāḥ |
tapaścerurmahādevaṃ dhyāyamānā divā niśam || 98 ||
[Analyze grammar]

gatāśca paramāṃ siddhiṃ kālenālpena durlabhām |
bhrūṇarūpadharaṃ devaṃ pūjayitvā maheśvaram || 99 ||
[Analyze grammar]

tataḥprabhṛti sā gartā prakhyātā dharaṇītale |
bhrūṇagarteti vipreṃdrāḥ sarvapātakanāśinī || 100 ||
[Analyze grammar]

tatra kṛṣṇacaturdaśyāṃ yaḥ śrāddhaṃ kurute naraḥ |
sa pitṝṃstārayennūnaṃ daśa pūrvāndaśā parān || 101 ||
[Analyze grammar]

tasmātsarvaprayatnena tatra śrāddhaṃ samācaret |
snānaṃ ca brāhmaṇaśreṣṭhā dānaṃ vāpi svaśaktitaḥ || 102 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye bhrūṇagartāmāhātmyavarṇanaṃnāma tripañcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 53

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: