Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tatraivāsti mahāpuṇyo hradatīre vyavasthitaḥ |
kalaśeśvara ityākhyaḥ sarvapāpapraṇāśanaḥ || 1 ||
[Analyze grammar]

dṛṣṭvā pramucyate pāpānmanuṣyaḥ kalaśeśvaram || 2 ||
[Analyze grammar]

purāsītkalaśonāma yaduvaṃśasamudbhavaḥ |
yajvā dānapatirdakṣaḥ sarvalokahite rataḥ || 3 ||
[Analyze grammar]

kasyacittvatha kālasya durvāsā muni sattamaḥ |
cāturmāsyavrataṃ kṛtvā tadgṛhaṃ samupasthitaḥ || 4 ||
[Analyze grammar]

athotthāya nṛpastūrṇaṃ sammukhaḥ prayayau mudā |
svāgataṃ svāgataṃ testu bruvāṇa iti sādaram || 5 ||
[Analyze grammar]

tataḥ praṇamya taṃ bhaktyā prakṣālya caraṇau svayam |
dattvārghamiti hovāca harṣabāṣpākulekṣaṇaḥ || 6 ||
[Analyze grammar]

idaṃ rājyamamī putrā imā nārya idaṃ dhanam |
brūhi sarvaṃ mune tvaṃ ca tava kāryaṃ dadāmyaham || 7 ||
[Analyze grammar]

durvāsā uvāca |
yuktametanmahārāja vaktuṃ te kāryamīdṛśam |
gṛhāgatāya viprāya vratine'smadvidhāya ca || 8 ||
[Analyze grammar]

na me kiñciddhanaiḥ kāryaṃ na rājyena nṛpottama |
cāturmāsyavrato'to'haṃ pāraṇaṃ kartṛmutsahe || 9 ||
[Analyze grammar]

tasmādyatkiñcidannaṃ te siddhamasti gṛhe nṛpa |
taddehi bhojanārthaṃ me bubhukṣātīva vardhate || 10 ||
[Analyze grammar]

sūta uvāca |
tataḥ sa pṛthivīpālo yathāsiddhaṃ susaṃskṛm |
annaṃ bhojyakṛte tasmai pradadau svayameva hi || 11 ||
[Analyze grammar]

vyañjanāni vicitrāṇi pakvānnāni bahūni ca |
peyaṃ coṣyaṃ ca khādyaṃ ca lehyamannamanekadhā |
tathā māṃsaṃ vicitraṃ ca lavaṇādyaiḥ susaṃskṛtam || 12 ||
[Analyze grammar]

athāsau bubhuje vipraḥ kṣutkṣāmastvarayānvitaḥ |
avindanna rasāsvādaṃ bṛhadgrāsairmudānvitaḥ || 13 ||
[Analyze grammar]

atha tṛptena māṃsasya jñātastena raso dvijāḥ |
tataḥ kopaparītātmā taṃ śaśāpa munīśvaraḥ || 14 ||
[Analyze grammar]

yasmānmāṃsaṃ tvayā dattvā vratabhaṃgaḥ kṛto mama |
tasmāttvamāmiṣāhāro raudro vyāghro bhaviṣyasi || 15 ||
[Analyze grammar]

tataḥ sa bhūpatirbhītaḥ praṇamya ca munīśvaram |
provāca dīnavadano vepamānaḥ suduḥkhitaḥ || 16 ||
[Analyze grammar]

tava kṣutkṣāmakaṇṭhasya mayā bhaktiḥ kṛtā mune |
yathāsiddhena bhojyena tatkasmācchaptumudyataḥ || 17 ||
[Analyze grammar]

tasmātkuru prasādaṃ me bhaktasya vinatasya ca |
śāpasyānugraheṇaiva śīghraṃ brāhmaṇasattama || 18 ||
[Analyze grammar]

durvāsā uvāca |
muktvā śrāddhaṃ tathā yajñaṃ na māṃsaṃ bhakṣayeddvijaḥ |
viśeṣeṇa vratasyāṃte cāturmāsyodbhavasya ca || 19 ||
[Analyze grammar]

upavāsaparo bhūtvā māṃsamaśnāti yo dvijaḥ |
vṛthāmāṃsādvṛthā tasya tadvrataṃ jāyate dhruvam || 20 ||
[Analyze grammar]

tasmādvrataṃ praṇaṣṭaṃ me cāturmāsyasamudbhavam |
tena śapto'si rājeṃdra mayā kopena sāṃpratam || 21 ||
[Analyze grammar]

rājovāca |
tathāpi kuru me vipra śāpasyāṃtaṃ yathepsitam |
bhaktiyuktasya dīnasya nirdoṣasya viśeṣataḥ || 22 ||
[Analyze grammar]

durvāsā uvāca |
yadā te naṃdinī dhenurliṃgaṃ bāṇārcitaṃ purā |
darśayiṣyati te muktistadā tūrṇaṃ bhaviṣyati || 23 ||
[Analyze grammar]

evamuktvā sa viprendro jagāma nijamāśramam |
babhūva so'pi bhūpālo vyāghro raudratamākṛtiḥ || 24 ||
[Analyze grammar]

naṣṭasmṛtistatastūrṇaṃ dṛṣṭvā jaṃtūnpuraḥsthitān |
jaghānoccāṭitonyaiśca praviveśa mahāvanam || 25 ||
[Analyze grammar]

atha te maṃtriṇastasya śāpasyātaṃ mahīpateḥ |
vāṃchatastasya tadrājyaṃ cakrureva surakṣitam || 26 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye kalaśeśvarākhyāne kalaśanṛpaterdurvāsasaḥ śāpena vyāghratvaprāptivarṇanaṃnāmaikonapañcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: