Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tatraivāsya samuddeśe hariścaṃdrasya bhūpateḥ |
āśramo 'sti suvikhyāto nānādrumasamāvṛtaḥ || 1 ||
[Analyze grammar]

yatra tena tapastaptaṃ saṃsthāpyomāmaheśvarau |
yacchatā vividhaṃ dānaṃ brāhmaṇebhyo'bhivāṃchitam || 2 ||
[Analyze grammar]

āsīdrājā hariścaṃdrastriśaṃkutanayaḥ purā |
ayodhyādhipatiḥ śrīmānsūryavaṃśasamudbhavaḥ || 3 ||
[Analyze grammar]

na durbhikṣaṃ na ca vyādhirnākālamaraṇaṃ dhruvam |
tasmiñchāsati dharmeṇa na ca caurakṛtaṃ bhayam || 4 ||
[Analyze grammar]

kālavarṣī sadā meghaḥ sasyāni pracurāṇi ca |
rasavaṃti ca toyāni sarvartuphalitā drumāḥ || 5 || || 2 ||
[Analyze grammar]

daṃḍastatrābhavadvāstau gṛharodho'kṣadevane |
 eko doṣākaraścaṃdraḥ priyadoṣāśca kauśikāḥ || 6 ||
[Analyze grammar]

snehakṣayaśca dīpeṣu vivāhe ca karagrahaḥ |
vṛttabhaṃgastathā gadye dānotthitirgajānane || 7 ||
[Analyze grammar]

tasyaivaṃ guṇayuktasya sārvabhaumasya bhūpateḥ |
eka eva mahānāsīddoṣaḥ putravivarjitaḥ || 8 ||
[Analyze grammar]

tataḥ putrakṛte gatvā cakāra sumahattapaḥ |
camatkārapure kṣetre liṃgaṃ saṃsthāpya bhaktitaḥ || 9 ||
[Analyze grammar]

paṃcāgnisādhako grīṣme varṣāsvākāśasaṃsthitaḥ |
jalāśrayaśca hemaṃte sa dhyāyati maheśvaram || 10 ||
[Analyze grammar]

tato varṣasahasrāṃte tasya tuṣṭo maheśvaraḥ |
pratyakṣo'bhūtsamaṃ gauryā gaṇasaṃghaiḥ samāvṛtaḥ || 11 ||
[Analyze grammar]

uvāca varado'smīti prārthayasva yathepsitam |
ahaṃ te saṃpradāsyāmi yadyapi syātsudurlabham || 2 ||
[Analyze grammar]

tatastaṃ praṇipatyoccaiḥ stutvā sūktaiḥ śrutairapi |
provāca vinayopetaḥ kṛtāṃjalipuṭaḥ sthitaḥ || 13 ||
[Analyze grammar]

tvatprasādātsuraśreṣṭha yatkiṃciddharaṇītale |
tadasti me gṛhe sarvaṃ vāṃchitaṃ svena cetasā || 14 ||
[Analyze grammar]

surūpāṇi kalatrāṇi rājyaṃ nihatakaṃṭakam |
śarīraṃ roganirmuktaṃ saṃkhyāhīnaṃ tathā dhanam || 5 ||
[Analyze grammar]

ekaṃ me sumahadduḥkhaṃ yadapatyaṃ na vidyate |
tasmāddehi sutaṃ deva prasanno yadi śaṃkara || 6 ||
[Analyze grammar]

śrībhagavānuvāca |
acireṇa nṛpaśreṣṭha putrastava bhaviṣyati |
matprasādānna saṃdehastasmādgaccha drutaṃ gṛham || 7 ||
[Analyze grammar]

sūta uvāca |
etasminnaṃtare gaurī kopasaṃraktalocanā |
bhartsayitvā mahādevaṃ tataḥ provāca taṃ nṛpam || 8 ||
[Analyze grammar]

yasmāttvayā mahāmūrkha na praṇāmaḥ kṛto mama |
harādanaṃtaraṃ tasmācchāpaṃ dāsyāmyahaṃ tava || 19 ||
[Analyze grammar]

tava saṃlapsyate putro yathoktaḥ śūlapāṇinā |
paraṃ tanmṛtyujaṃ duḥkhaṃ tvaṃ śiśutvepi lapsyase || 20 ||
[Analyze grammar]

evamuktvā bhagavatī sārdhaṃ devena śaṃbhunā |
adarśanaṃ yayau paścāttathānyairapi pārśvagaiḥ || 21 ||
[Analyze grammar]

so'pi rājā varaṃ labdhvā śāpaṃ ca tadanaṃtaram |
na jagāma gṛhaṃ bhūyaścakāra sumahattapaḥ || 22 ||
[Analyze grammar]

ekāsanaṃ samārūḍhau kṛtvā gaurī maheśvarau |
tataścārādhayāmāsa samaṃ puṣpānulepanaiḥ || 23 ||
[Analyze grammar]

viśeṣeṇa dadau dānaṃ brāhmaṇebhyo mahīpatiḥ |
bhūmiśāyī praśāṃtātmā ṣaṣṭhakālakṛtāśanaḥ || 24 ||
[Analyze grammar]

tataḥ saṃvatsarasyāṃte bhagavānvṛṣabhadhvajaḥ |
pārvatyā sahito bhūyastasya saṃdarśanaṃ gataḥ || 25 ||
[Analyze grammar]

tataḥ sa nṛpatistābhyāṃ yugapadvidhipūrvakam |
kṛtvā natiṃ tato vākyaṃ vinayādidamabravīt || 26 ||
[Analyze grammar]

purā devi mayānaṃdapūre vyākula cetasā |
na natā tvaṃ na me kopaṃ tasmāttvaṃ kartumarhasi || 27 ||
[Analyze grammar]

dehārdhadhāriṇī devi sadā tvaṃ śūladhāriṇaḥ |
tadaikasminnate kasmānna natā tvaṃ vadasva me || 28 ||
[Analyze grammar]

yastaṃ namati deveśaṃ tena tvaṃ sarvadā natā |
natāyāṃ tvayi deveśo nataḥ syāditi me matiḥ || 529 ||
[Analyze grammar]

tathāpi ca pṛthaktvena mayā tvaṃ tu natā saha |
ekāsanaṃ samārūḍhā tatsamaṃ devi pūjitā || 30 ||
[Analyze grammar]

tasmātkuru prasādaṃ me yaḥ puroktaḥ purāriṇā |
sostu vai saphalaḥ sadyo varaḥ putrakṛte mama || 31 ||
[Analyze grammar]

yayā vaṃśadharaḥ putro dīrghāyurdṛḍhavikramaḥ |
tvatprasādādbhaveddevi tathā tvaṃ kartumarhasi || 32 ||
[Analyze grammar]

śrīdevyuvāca |
nānyathā me vaco rājañjāyate'tra kathaṃcana |
tasmādbālo'pi te putraḥ paṃcatvaṃ samupaiṣyati || 33 ||
[Analyze grammar]

darśayitvā tu te duḥkhamalpamṛtyusamudbhavam |
bhūyaḥ saṃprāpsyati prāṇānacirānme prasādataḥ || 34 ||
[Analyze grammar]

bhaviṣyati ca dīrghāyustato vaṃśadharo jayī |
sārvabhaumapradhānaśca dānī yajvā ca dharmavit || 35 ||
[Analyze grammar]

tasmādrājangṛhaṃ gatvā kuru rājyamabhīpsitam |
saṃprāpsyasi sutaṃ śreṣṭhaṃ yādṛśaṃ kīrtitaṃ mayā || 36 ||
[Analyze grammar]

anyo'pi mānavo yo māṃ rūpeṇā nenasaṃsthitām |
pūjayiṣyati cātraiva samaṃ devena śaṃbhunā || 37 ||
[Analyze grammar]

tasyāhaṃ saṃpradāsyāmi putrānhṛdayavāṃchitān |
tathānyadapi yatkiṃcidacirānnātra saṃśayaḥ || 38 ||
[Analyze grammar]

śrīmahādeva uvāca |
bhūya eva nṛpaśreṣṭha mattaḥ prārthaya vāṃchitam |
na vṛthā darśanaṃ me syātsatyametadbravīmi te || 39 ||
[Analyze grammar]

hariścaṃdra uvāca |
kṛtakṛtyosmi deveśa sarvamasti gṛhe mama |
putraṃ tyaktvā tvayā so'pi datto vaṃśadharo jayī || 40 ||
[Analyze grammar]

tathāpi na tavādeśo vyarthaḥ kāryaḥ kathaṃcana |
etasmātkāraṇāddeva yācayiṣyāmi vāṃchitam || 41 ||
[Analyze grammar]

rājasūyakṛte'smākaṃ sadā buddhiḥ pravartate |
niṣedhayaṃti māṃ sarve mantriṇaḥ suhṛdastadā || 42 ||
[Analyze grammar]

sarvaistairjāyate yajñaḥ pārthivaiḥ karadīkṛtaiḥ |
yuddhaṃ vinā karaṃ te'pi na yacchanti yato vibho || 43 ||
[Analyze grammar]

tato yuddhārthinaṃ māṃ te vārayaṃti hitaiṣiṇaḥ |
kṛtotsāhaṃ makhaprāptau nītimārgasamāśritāḥ || 44 ||
[Analyze grammar]

tasmāttava prasādena rājasūyo bhavenmakhaḥ |
avighnaḥ siddhimāyātu mama nānyadvṛṇomyaham || 45 ||
[Analyze grammar]

sūta uvāca |
sa tatheti pratijñāya jagāmādarśana haraḥ |
so'pi labdhavaro bhūpaḥ svameva bhavanaṃ gataḥ || 46 ||
[Analyze grammar]

evaṃ tena narendreṇa pūrvaṃ tatra vinirmitau |
umāmaheśvarau paścānnirmitāvitarairapi || 47 ||
[Analyze grammar]

yastābhyāṃ kurute pūjāṃ saṃprāpte paṃcamī dine |
phalaiḥ sarveṣu gātreṣu yāvatsaṃvatsaraṃ dvijāḥ |
sutaṃ prāpnoti so'bhīṣṭaṃ svavaṃśoddharaṇakṣamam || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmya umāmaheśvarotpattimāhātmyavarṇanaṃnāmāṣṭācatvāriṃśattamo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 48

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: