Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tasyaivottaradigbhāge dhundhumāreśvarasya ca |
yayātinā nareṃdreṇa sthāpitaṃ liṃgamuttamam || 1 ||
[Analyze grammar]

devayānyā tathānyacca tathā śarmiṣṭhayā dvijāḥ |
bhāryayā bhūpatestasya sarvakāmaphalapradam || 2 ||
[Analyze grammar]

sa yadā sarvabhogānāṃ tṛptiṃ prāpto dvijottamāḥ |
tadā putrasya rājyaṃ svaṃ vapuścaiva nyavedayat || 3 ||
[Analyze grammar]

jarāmādāya tadgātrādbhāryābhyāṃ sahitastadā |
papraccha vinayopeto mārkaṃḍaṃ munisattamam || 4 ||
[Analyze grammar]

bhagavansarvatīrthānāṃ kṣetrāṇāṃ ca vadasva me |
yatpradhānaṃ pavitraṃ yattadasmākaṃ prakīrtaya || 5 ||
[Analyze grammar]

śrīmārkaṃḍeya uvāca |
kṣetrāṇāmiha sarveṣāṃ tīrthaiḥ sarvairalaṃkṛtam |
camatkārapuraṃ kṣetraṃ sāṃprataṃ pratibhāti naḥ || 6 ||
[Analyze grammar]

yatra viṣṇupadī gaṃgā jaṃtūnāṃ pāpanāśinī |
svayaṃ sthitā nṛpaśreṣṭha tathā devā harādayaḥ || 7 ||
[Analyze grammar]

tathānyāni ca tīrthāni yāni saṃti dharātale |
teṣāṃ yatra ca sāṃnidhyaṃ sarvadā nṛpasattama || 8 ||
[Analyze grammar]

śilā yatra dvipañcāśaddhastānāṃ parisaṃkhyayā |
pitāmahena nirmuktā pramodāya dvijanmanām || 9 ||
[Analyze grammar]

yadanyatra śubhaṃ karma varṣeṇaikena sidhyati |
tattatra divasenāpi siddhiṃ yāti kṣitīśvara || 10 ||
[Analyze grammar]

tasmāttatra drutaṃ gatvā tapaḥ kuru mahīpate |
yena prāpsyasi cittasthāṃllokānbhāryāsamanvitaḥ || 11 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sa rājā nahuṣātmajaḥ |
camatkārapure kṣetre bhāryābhyāṃ sahito yayau || 12 ||
[Analyze grammar]

tataḥ saṃsthāpya talliṃgaṃ devadevasya śūlinaḥ |
samyagārādhayāmāsa śraddhayā parayā yutaḥ || 13 ||
[Analyze grammar]

tatastasya prabhāvena bhāryābhyāṃ sahito nṛpaḥ |
vimānavaramārūḍho jagāma tridivālayam || 14 ||
[Analyze grammar]

kinnarairgīyamānaśca stūyamānaśca cāraṇaiḥ |
sparddhamānaḥ samaṃ devairdvādaśārkasamaprabhaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 39

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: