Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tatraiva sthāpitaṃ liṃgaṃ dhundhumāreṇa bhūbhujā |
sarvaratnamayaṃ kṛtvā prāsādaṃ sumanoharam || 1 ||
[Analyze grammar]

tatra kṛtvā'śramaṃ śreṣṭhaṃ tapastepe sudāruṇam |
yatprabhāvādayaṃ devastasmiṃlliṅge vyavasthitaḥ || 2 ||
[Analyze grammar]

tasya saṃnihitā vāpī kṛtā tena mahātmanā |
sunirmalajalāpūrṇā sarvatīrthopamā śubhā || 3 ||
[Analyze grammar]

dhundhumāreśvaraṃ paśyettatra snātvā narottamaḥ |
na sa paśyati durgāṇi narakāṇi yamālaye || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
dhuṃdhumāro mahīpālaḥ kasminvaṃśe babhūva saḥ |
kasminkāle tapastaptaṃ tenātra sumahātmanā || 5 ||
[Analyze grammar]

sūta uvāca |
sūryavaṃśasamudbhūto bṛhadaśvasuto balī |
khyātaḥ kuvalayāśveti dhaṃdhumārastathaiva saḥ || 6 ||
[Analyze grammar]

tena dhundhurmahādaityo nihato marujāṃgale |
dhundhumāraḥ smṛtastena vikhyāto bhuvanatraye || 7 ||
[Analyze grammar]

camatkārapuraṃ kṣetraṃ sa gatvā pāvanaṃ mahat |
tapastepe vayoṃ'te ca dhyāyamāno maheśvaram || 8 ||
[Analyze grammar]

saṃsthāpya sumahalliṃgaṃ prāsāde ratnamaṃḍite |
balipūjopahārādyaiḥ puṣpadhūpānulepanaiḥ || 9 ||
[Analyze grammar]

tatastasya mahādevaḥ svayameva maheśvaraḥ |
pratyakṣo'bhūdvṛṣārūḍho gauryā saha tathā gaṇaiḥ || 10 ||
[Analyze grammar]

uvāca varado'smīti prārthayasva yathepsitam |
sarvaṃ te'haṃ pradāsyāmi yadyapi syātsudurlabham || 11 ||
[Analyze grammar]

dhundhumāra uvāca |
yadi deyo varo'smākaṃ tvayā sarvasureśvara |
saṃnidhānaṃ prakartavyaṃ liṃge'sminvṛṣabhadhvaja || 12 ||
[Analyze grammar]

śrībhagavānuvāca |
caitre śuklacaturdaśyāṃ sāṃnidhyaṃ nṛpasattama |
ahaṃ sadā kariṣyāmi gauryā sārdhaṃ na saṃśayaḥ || 13 ||
[Analyze grammar]

tatra vāpyāṃ naraḥ snātvā yo māṃ saṃpūjayiṣyati |
liṃge'sminsaṃsthitaṃ bhūpa mama lokaṃ sa yāsyati || 14 ||
[Analyze grammar]

sūta uvāca |
evamuktvā sa bhagavāṃstataścādarśanaṃ gataḥ |
so'pi rājā prahṛṣṭā tmā sthitastatraiva muktibhāk || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: