Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
yadeṣā bhavatā proktā brāhmī tatra mahāśilā |
mokṣadā sarvajaṃtūnāṃ tathā pātakanāśinī || 1 ||
[Analyze grammar]

sā kathaṃ sthāpitā tatra kiṃprabhāvā ca sūtaja |
etanno brūhi niḥśeṣaṃ na hi tṛpyāmahe vayam || 2 ||
[Analyze grammar]

sūta uvāca |
brahmalokaniviṣṭasya brahmaṇo' vyaktajanmanaḥ |
purā'bhūnmahatī cintā tīrthayātrāsamudbhavā || 3 ||
[Analyze grammar]

sarveṣāmeva devānāṃ saṃti tīrthāni bhūtale |
muktvā māṃ tanmayā kāryaṃ tīrthamekaṃ dharātale || 4 ||
[Analyze grammar]

yatra trikālamāsādya karma saṃdhyāsamudbhavam |
martyalokaṃ samāsādya karomi tadanaṃtaram || 5 ||
[Analyze grammar]

tathānyadapi yatkiñcitkarma dharmyaṃ hitāvaham |
tatkaromi yathānye'pi cakrurdevāḥ śivādayaḥ || 6 ||
[Analyze grammar]

na svarge'sti hi kṛtyānāmadhikāro'tra kaścana |
śubhānāṃ karmaṇāmeva kevalaṃ bhujyate phalam || 7 ||
[Analyze grammar]

tasmādyatra dharāpṛṣṭhe śileyaṃ nipatiṣyati |
trisaṃdhyaṃ tatra gantavyamanuṣṭhānārthameva hi || 8 ||
[Analyze grammar]

evamuktvā suvistīrṇāṃ śilāṃ tāmā sanodbhavām |
pracikṣepa dharāpṛṣṭhaṃ samuddiśya pitāmahaḥ || 9 ||
[Analyze grammar]

atha sā patitā bhūmau sarvaratnamayī śilā |
camatkārapure kṣetre sarvakṣetramahodaye || 10 ||
[Analyze grammar]

tata āgatya lokeśaḥ svayameva dharātalam |
tatkṣetraṃ vīkṣayāmāsa vyāptaṃ tīrthaiḥ samantataḥ || 11 ||
[Analyze grammar]

tataḥ puṇyatame deśe dṛṣṭvā tāṃ samupasthitām |
śilāmānaṃdamāpannaḥ provāca tadanantaram || 12 ||
[Analyze grammar]

aho dhanyatamo matto nānyo'sti bhuvanatraye |
sarvatīrthamaye kṣetre yato jātātra saṃsthitiḥ || 3 ||
[Analyze grammar]

salilena vinā yasmānna kriyā saṃpravartate |
tasmādatra mayā kāryaḥ śucitoyo mahāhradaḥ || 14 ||
[Analyze grammar]

tataḥ saṃciṃtayāmāsa svasutāṃ ca sarasvatīm |
jana saṃsparśabhītyā ca pātālatalavāhinīm || 15 ||
[Analyze grammar]

atha bhūmitalaṃ bhittvā prādurbhūtā mahānadī |
tāṃ śilāmamalaistoyaiḥ kṣālayantī samaṃtataḥ || 16 ||
[Analyze grammar]

atha mūrtimatī bhūtvā provāca prapitāmaham |
kimarthaṃ saṃsmṛtā devamamādeśaḥ pradīyatām || 7 ||
[Analyze grammar]

brahmovāca |
tvayātraiva sadā stheyaṃ śilāyāṃ mama saṃnidhau |
saṃdhyātraye'pi tvattoyairyena kṛtyaṃ karomyaham || 18 ||
[Analyze grammar]

tathā ye mānavāḥ snānaṃ kariṣyaṃti jale tava |
te yāsyaṃti parāṃ siddhiṃ durlabhāṃ devā mānuṣaiḥ || 19 ||
[Analyze grammar]

sarasvatyuvāca |
ahaṃ kanyā suraśreṣṭha pātālatalavāhinī |
janasparśabhayādbhītā nāgacchāmi mahītale || 20 ||
[Analyze grammar]

tavādeśo'nyathā naiva mayā kāryaḥ kathaṃcana |
evaṃ matvā suraśreṣṭha yadyuktaṃ tatsamācara || 21 ||
[Analyze grammar]

brahmovāca |
tavārthe kalpayiṣyāmi sthāne'traiva mahāhradam |
agamyaṃ sarvamartyānāṃ tatra tvaṃ sthātumarhasi || 22 ||
[Analyze grammar]

evamuktvā sa deveśaścakhāna ca mahāhradam |
tataḥ sarasvatī tatra svasthānamakaro datha || 23 ||
[Analyze grammar]

tato dṛṣṭiviṣānsarpānādideśa pitāmahaḥ |
yuṣmābhiḥ sarvadā stheyaṃ hradesmiñchāsanānmama || 24 ||
[Analyze grammar]

yathā sarasvatīṃ martyā na spṛśaṃti kathaṃcana |
bhavadbhiḥ sarvathā kāryaṃ tathā pannagasattamāḥ || 25 ||
[Analyze grammar]

sūta uvāca |
evaṃ brahmā vyavasthāpya tatra kṣetre sarasvatīm |
tāṃ ca citraśilāṃ madhye brahmalokaṃ jagāma ha || 26 ||
[Analyze grammar]

atha maṃkaṇakonāma maharṣiḥ saṃśitavrataḥ |
kṣetre tatra samāyāto viṣavidyāvicakṣaṇaḥ || 27 ||
[Analyze grammar]

sakramādbhramamāṇastu tasminsarpābhirakṣite |
taṃ muniṃ veṣṭayāmāsurbabandhuścaiva pāśakaiḥ || 28 ||
[Analyze grammar]

so'pi vidyābalātsarpānnirviṣāṃstāṃścakāraha |
tatra snātvā śucirbhūtvā kṛtvā ca pitṛtarpaṇam |
niṣkrāṃtaḥ salilāttasmātkṛtakṛtyo mudānvitaḥ || 29 ||
[Analyze grammar]

tataścakre muniryāvatsamyakkuśaparigraham |
darbhāgreṇāsya hastāgraṃ pāṭitaṃ tāvadeva hi || 30 ||
[Analyze grammar]

atha tasmātkṣatājjātastasya śākaraso mahān |
taṃ dṛṣṭvā sa viśeṣeṇa harṣito vismayānvitaḥ || 31 ||
[Analyze grammar]

siddho'hamiti vijñāya nṛtyaṃ cakre tataḥ param |
brāhmīṃ śilāṃ samāruhya ānaṃdāśrupariplutaḥ || 32 ||
[Analyze grammar]

athaivaṃ nṛtyamānasya munestasya mahātmanaḥ |
lāsyaṃ cakre tataḥ sarvaṃ jagatsthāvarajaṃgamam || 33 ||
[Analyze grammar]

camatkārapuraṃ kṛtsnaṃ bhagnaṃ naṣṭā dvijottamāḥ |
prāsādairdhvaṃsitaistatra hāhākāro mahānabhūt || 34 ||
[Analyze grammar]

tato devagaṇāḥ sarve taddṛṣṭvā tasya ceṣṭitam |
lāsyasya vāraṇārthāya procurvṛṣabhavāhanam || 35 ||
[Analyze grammar]

anena nṛtyamānena jagatsthāvarajaṃgamam |
nṛtyaṃ karoti deveśa tasmādgatvā nivāraya || 36 ||
[Analyze grammar]

nānyaḥ śaktaḥ suraśreṣṭha munimenaṃ kathaṃcana |
niṣedhayitumīśāna tataḥ kuru jagaddhitam || 37 ||
[Analyze grammar]

atha teṣāṃ vacaḥ śrutvā bhagavānvṛṣabhadhvajaḥ |
kṛtvā rūpaṃ dvijeṃdrasya tatsakāśamupādravat || 38 ||
[Analyze grammar]

abravīcca mune kasmāttvayaitannṛtyate'dhunā |
tasmātkāryaṃ vadāśu tvaṃ paraṃ kautūhalaṃ hi naḥ || 39 ||
[Analyze grammar]

evamuktaḥ sa vipreṃdraḥ śaṃkareṇa dvijottamāḥ |
hastaṃ saṃdarśayāmāsa tasya śākarasānvitam || 40 ||
[Analyze grammar]

kiṃ napaśyasi me brahmankarācchākaraso mahān |
saṃjātaḥ kṣatavaktreṇa tasmātsiddhirupasthitā || 41 ||
[Analyze grammar]

etasmātkāraṇādvipra nṛtyametatkaromyaham |
ānaṃdaṃ paramaṃ prāpya siddhijaṃ siddhasattama || 42 ||
[Analyze grammar]

evaṃ tu vadatastasya bhagavānvṛṣabhadhvajaḥ |
aṃguṣṭhaṃ tāḍayāmāsa svāṃgulyagreṇa tatkṣaṇāt || 43 ||
[Analyze grammar]

niścakrāma tato bhasma himasphaṭikasaṃnibham |
kṣatāgrātsahasā tasya mahāvismayakārakam || 44 ||
[Analyze grammar]

tataḥ provāca taṃ vipraṃ sa devo dvijasattamāḥ |
yasyāṃguṣṭhāgrato mahyaṃ niṣkrāṃtaṃ bhasma pāṃḍuram || 45 ||
[Analyze grammar]

tathāpyahaṃ muniśreṣṭha na nṛtyaṃ kartumutsahe |
tvaṃ punarnṛtyase kasmādapi śākarasekṣaṇāt || 46 ||
[Analyze grammar]

virāmaṃ kuru tasmāttvaṃ nṛtyādasmādvigarhitāt |
tapaḥ kṣarati viprendra nṛtyagītāddvijanmanaḥ || 47 ||
[Analyze grammar]

athāsau tatsamudvīkṣya kṣatādbhasmavisarjanam |
nṛtyaṃ vrīḍānvitastyaktvā tasya cakre namaskṛtim || 40 ||
[Analyze grammar]

abravīttvāmahaṃ manye nānyaṃ devānmaheśvarāt |
tasmātkuru prasādaṃ me yathā na syāttapaḥkṣatiḥ || 49 ||
[Analyze grammar]

śrībhagavānuvāca |
tapaste matprasādena vṛddhiṃ śasyati nityaśaḥ |
sthāne'tra bhavatā sārdhamahaṃ sthāsyāmi sarvadā || 50 ||
[Analyze grammar]

ānanditena bhavatā prārthito'haṃ yato mune |
ānandeśvarasaṃjñastu khyātiṃ yāsyāmi bhūtale |
etatpuraṃ ca me nāmnā ānandākhyaṃ bhaviṣyati || 51 ||
[Analyze grammar]

evamuktvā mahādevo gataścādarśanaṃ tataḥ |
so'pi maṃkaṇakastatra tapastepe munīśvaraḥ || 52 ||
[Analyze grammar]

atha te pannagāḥ procuḥ praṇipatya munīśvaram |
bhagavannirviṣāḥ sarve vayaṃ hi bhavatā kṛtāḥ || 93 ||
[Analyze grammar]

tasmātkuru prasādaṃ no yathā syāddāruṇaṃ viṣam |
no cedvayaṃ gamiṣyāmaḥ sarvaloka parābhavam || 54 ||
[Analyze grammar]

maṃkaṇaka uvāca |
anṛtaṃ na mayā proktaṃ svaireṇāpi kadācana |
tasmādevaṃvidhāḥ sarve jalasarpā bhaviṣyatha || 55 ||
[Analyze grammar]

sūta uvāca |
tataḥprabhṛti saṃjātā jalasarpā mahītale |
tadvadrūpā dvijihvāśca kevalaṃ viṣavarjitāḥ || 56 ||
[Analyze grammar]

atha tasminhrade martyāḥ snātvā sārasvate śubhe |
spṛṣṭvā citraśilāṃ tāṃ ca prayāṃti paramāṃ gatim || 57 ||
[Analyze grammar]

atha bhītaḥ sahasrākṣo gatvā devaṃ pitāmaham |
yamena sahitastūrṇaṃ provācedaṃ vacastadā || 58 ||
[Analyze grammar]

tvatprasādātsamudvīkṣya gacchaṃti manujā divam |
pitāmaha mahātīrthaṃ yattvayā vihitaṃ kṣitau |
sārasvataṃ narāstatra snātvā yāṃti triviṣṭapam || 59 ||
[Analyze grammar]

api pāpasamācārāḥ sarvadharmabahiṣkṛtāḥ |
tatra snātvā śilāṃ spṛṣṭvā tadaivāyāṃti sadgatim || 60 ||
[Analyze grammar]

yama uvāca |
apramāṇaṃ vibho karma saṃprayātaṃ mamocitam |
śubhāśubhaparijñānaṃ sarveṣāmeva dehinām || 61 ||
[Analyze grammar]

tasmāttyaja tvaṃ māṃ deva yadvā tattīrthamuttamam |
yatprabhāvājjanairhīnāḥ saṃjātā narakā mama || 62 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā yamasya prapitāmahaḥ |
prāha pārśvasthitaṃ śakraṃ tattīrthaṃ naya saṃkṣayam || 63 ||
[Analyze grammar]

tataḥ śakro hradaṃ gatvā pūrayāmāsa pāṃsubhiḥ |
hradaṃ sārasvataṃ taṃ ca tāṃ ca citraśilāṃ dvijāḥ || 64 ||
[Analyze grammar]

adyāpi manujaḥ samyakta sminsthāne vyavasthitaḥ |
yaḥ karoti tapaścaryāṃ sa śīghaṃ siddhimāpnuyāt || 65 ||
[Analyze grammar]

so'pi maṃkaṇakastatra sārddhaṃ devena śaṃbhunā |
tiṣṭhatyadyāpi vipreṃdra pūritaṃ caiva pāṃsubhiḥ || 66 ||
[Analyze grammar]

liṃgaṃ maṃkaṇakanyastaṃ tatrāsti sumahodayam |
tatspṛṣṭvā mānavāḥ pāpairmucyaṃte dvijasattamāḥ || 67 ||
[Analyze grammar]

māgha śuklacaturdaśyāṃ yastaṃ pūjayate naraḥ |
sa pāpairapi saṃyuktaḥ śivaloke mahīyate || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: