Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tasyāṃ devasabhāyāṃ ca saṃsthitā ye dvijottamāḥ |
prabhāsādīni tīrthāni mūrtāni sakalāni ca || 1 ||
[Analyze grammar]

tāni śrutvā vacastasya devācāryasya tādṛśam |
bhayaṃ kṛtvā mahaccitte procuśca tridiveśvaram || 2 ||
[Analyze grammar]

yadyevaṃ devadeveśa bhaviṣya tyaśubhaṃ yugam |
vayaṃ nāśaṃ sameṣyāmo na sthāsyāmo jagattraye || 3 ||
[Analyze grammar]

puraṃdarādya cāsmākaṃ sthānaṃ kiṃcitpradarśaya |
tasmātkīrtaya naḥ sthānaṃ kiṃcitkvāpi puraṃdara || 4 ||
[Analyze grammar]

yadāśritya nayiṣyāmo raudraṃ kaliyugaṃ vibho |
aspṛṣṭāni narairmlecchaiḥ prabhāvasahitāni ca |
pātāle svargaloke vā martye vā surasattama || 5 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā kṛpāviṣṭaḥ śatakratuḥ |
provāca brāhmaṇaśreṣṭhaṃ bhūya eva bṛhaspatim || 6 ||
[Analyze grammar]

aspṛṣṭaṃ kalinā sthānaṃ kiṃci dvada bṛhaspate |
samāśrayāya tīrthānāṃ yadi vetsi jagattraye || 7 ||
[Analyze grammar]

śakrasya tadvacaḥ śrutvā ciraṃ dhyātvā vṛhaspatiḥ |
tatra provāca tīrthāni bhayā dbhītāni harṣayan || 8 ||
[Analyze grammar]

hāṭakeśvaramityuktamasti kṣetramanuttamam |
liṃgasya patanājjātaṃ devadevasya śūlinaḥ || 9 ||
[Analyze grammar]

yatra pūrvaṃ tapastaptaṃ viśvāmitreṇa dhīmatā |
triśaṃkorbhūmipālasya kṛte tīrthe mahātmanā || 10 ||
[Analyze grammar]

yatra sthitvā sabhūpālastriśaṃkuḥ pāpavarjitaḥ |
caṇḍālatvaṃ parityajya sadeha stridivaṃ gataḥ || 11 ||
[Analyze grammar]

yatra śakrasamādeśātpūritaṃ pāṃsubhiḥ purā |
saṃvartakena raudreṇa vāyunā tīrthamuttamam || 12 ||
[Analyze grammar]

yatra rakṣatyadhastācca sa svayaṃ hāṭakeśvaraḥ |
upariṣṭātpradeśaṃ ca kalau devo'caleśvaraḥ || 13 ||
[Analyze grammar]

hāṭakeśvaramāhātmyādaspṛṣṭaṃ kalinā hi tat |
paṃcakrośapramāṇena acaleśvarajena ca || 14 ||
[Analyze grammar]

tasmāsvāṃśena gacchaṃtu tatra tīrthānyaśeṣataḥ |
teṣāṃ kalibhayaṃ śakra naiva tatrāstyasaṃśayam || 15 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya sarvatīrthāni tatkṣaṇāt |
hāṭakeśvarasaṃjñaṃ tatkṣetraṃ jagmurdvijottamāḥ || 16 ||
[Analyze grammar]

yajñopavītamātrāṇi kṛtvā sthānāni cātmanaḥ |
kṣetramāsādayāmāsustatsarvahi dvijottamāḥ || 17 ||
[Analyze grammar]

etasmātkāraṇājāta kṣetraṃ puṇyatamaṃ hi tat |
hāṭakeśvaradevasya mahāpātakanāśanam || 18 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
atyāścaryamidaṃ sūta yattvayaitadudāhṛtam |
saṃgamaṃ sarvatīrthānāṃ kṣetre tatra prakīrtitam || 19 ||
[Analyze grammar]

tāvanmātraprabhāvāṇi tatsthāni prabhavaṃti kim |
tāni tīrthāni no brūhi vistareṇa mahāmate || 20 ||
[Analyze grammar]

nāmataḥ sthānataścaiva tathā caiva prabhāvataḥ |
sarvāṇyapimahābhāga paraṃ kautūhalaṃ hi naḥ || 21 ||
[Analyze grammar]

sūta uvāca |
tisraḥ koṭyo'rdhakoṭiśca tīrthānāṃ dvijasattamāḥ |
hāṭakeśvarajaṃ kṣetraṃ vyāpya sarvaṃ vyavasthitāḥ || 22 ||
[Analyze grammar]

na teṣāṃ kīrtanaṃ śakyaṃ kartuṃ varṣaśatairapi |
tathā svāyaṃbhuvasyādau kalpasya prathamasya ca || 23 ||
[Analyze grammar]

kṛtaḥ samāśrayastatra kṣetre tīrthaiḥ śubhāvahe |
bahutvādatha kālasya bahūni dvijasattamāḥ || 24 ||
[Analyze grammar]

ucchedaṃ saṃprayātāni tīrthānyāyatanāni ca |
yānyahaṃ veda kārtsnyena prabhāvasahitāni ca |
tāni vaḥ kīrtayiṣyāmi śṛṇudhvaṃ susamāhitāḥ || 25 ||
[Analyze grammar]

yeṣāṃ saṃśravaṇādeva naraḥ pāpātpramucyate |
dhyānātsnānāttathā dānātsparśanādvijasattamāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: