Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
evaṃ sarveṣu tīrtheṣu saṃsthiteṣu dvijottamāḥ |
tatkṣetraṃ khyātimāpannaṃ samaste dharaṇītale || 1 ||
[Analyze grammar]

samastebhyastato'dūrānmunayaḥ śaṃsitavratāḥ |
saṃśrayaṃti tato bhūpāstapo'rthaṃ jarayā'nvitāḥ || 2 ||
[Analyze grammar]

tathā te liṃgino dāntāḥ siddhikāmāḥ samaṃtataḥ |
samāśrayaṃti tatkṣetraṃ savartīrthasamā śrayam || 3 ||
[Analyze grammar]

tatra siddheśvaraṃnāma liṃgamasti dvijottamāḥ |
sarvasiddhipradaṃ nṛṇāṃ svayaṃ siddhipradāyakam || 4 ||
[Analyze grammar]

nirvidya bhūtale śarvaḥ sarvavyāpī sadā śivaḥ |
hāṭakeśvarasaṃjñe'sminkṣetre devaḥ svayaṃ sthitaḥ || 5 ||
[Analyze grammar]

liṃgarūpeṇa bhagavānprādurbhūtaḥ svayaṃ haraḥ |
smaraṇāddarśanāccaiva sarvasiddhipradaḥ sadā || 6 ||
[Analyze grammar]

siddhenārādhito yasmāttasmātsiddheśvaraḥ smṛtaḥ |
tasyaiva varadānāddhi atraivāvasthito haraḥ || 7 ||
[Analyze grammar]

yastaṃ paśyati sadbhaktyā śuciḥ spṛśati vā naraḥ |
vāṃchitaṃ labhate sadyo yadyapi syātsudurlabham || 8 ||
[Analyze grammar]

tatra siddhiṃ gatāḥ pūrvaṃ śataśaḥ puruṣā bhuvi |
darśanātsparśanāccānye praṇāmādapare narāḥ || 9 ||
[Analyze grammar]

dakṣiṇāmūrtimāsādya mantraṃ tasya ṣaḍakṣaram |
yo japecchraddhayopetastasyāyuḥ saṃpravardhate || 10 ||
[Analyze grammar]

yāvatsaṃkhyaṃ japenmatraṃ tāvatsaṃkhyānyahāni saḥ |
āyuṣaḥ parato martyo jīvate nātra saṃśayaḥ || 11 ||
[Analyze grammar]

ṛṣaya ūcuḥ || atyāścaryamidaṃ sūta yattvayā parikīrtitam |
āyuṣo'pyadhikaṃ martyo jīvate yadi mānavaḥ || 12 ||
[Analyze grammar]

sūta uvāca ||
atra vaḥ kīrtayiṣyāmi svayameva mayā śrutam |
vadatastatsamuddiśya yadvatsasya mahātmanaḥ || 13 ||
[Analyze grammar]

purā me vasamānasya purato'tra piturgṛhe |
āyātaḥ sa munistatra vatso nāma mahādyutiḥ || 14 ||
[Analyze grammar]

vahamāno yuvāvasthāṃ dvādaśārkasa madyutiḥ |
aṃgaiḥ sarvaistu rūpāḍhyaḥ kāmadeva ivāparaḥ || 15 ||
[Analyze grammar]

matpitrā sa tadā dṛṣṭastato bhaktyā'bhivāditaḥ |
arghyaṃ dattvā tataḥ prokto viśrāṃto vinayena ca || 16 ||
[Analyze grammar]

svāgataṃ tava vipreṃdra kutastvamiha cāgataḥ |
ādeśo dīyatāṃ mahyaṃ kiṃ karomi yathocitam || 17 ||
[Analyze grammar]

vatsa uvāca |
tavāśramapade sūta cāturmāsyasamudbhavam |
kartumicchāmyanuṣṭhānaṃ śuśrūṣāṃ cetkaroṣi me || 18 ||
[Analyze grammar]

lomaharṣaṇa uvāca |
evaṃ vipra kariṣyāmi tavādeśamasaṃśayam |
dhanyo'smyanugṛhīto'smi yastvaṃ me gṛhamāgataḥ || 19 ||
[Analyze grammar]

evamuktātha māmāha sa pitā dvijasattamāḥ |
tvayā vatsasya kartavyā śuśrūṣā nityameva hi || 20 ||
[Analyze grammar]

tato'haṃ vinayopetastasya kṛtyāni kṛtsnaśaḥ |
karomi sa ca me rātrau citrāḥ kīrtayate kathāḥ || 21 ||
[Analyze grammar]

rājarṣīṇāṃ purāṇānāṃ devadānavarakṣasām |
dvīpānāṃ parvatānāṃ ca svayaṃ dṛṣṭvā sahasraśaḥ || 22 ||
[Analyze grammar]

ekadā tu mayā pṛṣṭaḥ kathāṃte prāpya kautukam |
vismayāviṣṭacittena sa dvijo dvijasattamāḥ || 23 ||
[Analyze grammar]

bhagavansukumāraṃ te śarīraṃ prathamaṃ vayaḥ |
dvīpānāṃ ca karoṣi tvaṃ kathā ścitrāḥ pṛthakpṛthak || 24 ||
[Analyze grammar]

kathaṃ sarvaṃ dharāpṛṣṭhaṃ sasamudraṃ nirīkṣitam |
svalpena vayasā tāta vistarato vada || 25 ||
[Analyze grammar]

tvayā ye kīrtitā dvīpāḥ samudrāḥ parvatāstathā |
manasāpi na śakyāste gantuṃ martyaiḥ kathaṃcana || 26 ||
[Analyze grammar]

atra kautūhalaṃ jātamaśraddheyaṃ vacastathā |
śrutvā śraddheyavākyasya tasmātsatyaṃ prakīrtaya || 27 ||
[Analyze grammar]

tapasaḥ kiṃ prabhāvo'yaṃ kiṃ vā maṃtraparākramaḥ |
yena pṛthvītalaṃ kṛtsnaṃ tvayā dṛṣṭaṃ munīśvara || 28 ||
[Analyze grammar]

kiṃ vā devaprasādastu tavauṣadhikṛto'thavā |
tacca puṇyatamaṃ tāta tvaṃ me brūhi savistaram || 29 ||
[Analyze grammar]

atha māṃ sa muniḥ prāha vihasya munisattamāḥ |
satyametattvayā jñātaṃ mama maṃtraparākramam || 30 ||
[Analyze grammar]

sadāhamaṣṭasaṃyuktaṃ sahasraṃ śivasannidhau |
japāmi śivamaṃtrasya ṣaḍakṣaramitasya ca || 31 ||
[Analyze grammar]

trikālaṃ tena me jātaṃ susthiraṃ yauvanaṃ mune |
atītānāgataṃ jñānaṃ jīvitaṃ ca sukhodayam || 32 ||
[Analyze grammar]

mama varṣasahasrāṇi bahūni prayutāni ca |
saṃjātāni mahābhāga dṛśyate prathamaṃ vayaḥ || 33 ||
[Analyze grammar]

atra te kīrtayiṣyāmi vistareṇa mahāmate |
yathā siddhirmayā prāptā prasādācchaṃkarasya ca || 34 ||
[Analyze grammar]

ahaṃ hi brāhmaṇo nāmnā vatsaḥ khyāto mahītale |
nānāśāstrakṛtābhyāsaḥ purā'saṃ vedapāragaḥ || 35 ||
[Analyze grammar]

etasminneva kāle tu menakā ca varāpsarāḥ |
vasaṃtasamaye prāptā martyaloke yadṛcchayā || 36 ||
[Analyze grammar]

sā gatā bhramamāṇātha kāmyakaṃnāma tadvanam |
mattakokilanādāḍhyaṃ manojñadrumasaṃ kulam || 37 ||
[Analyze grammar]

yatrāste muniśārdūlo devarāta iti smṛtaḥ |
vratasvādhyāyasaṃpannastapasā dhvastakilviṣaḥ || 38 ||
[Analyze grammar]

upaviṣṭo nadītīre devatārccāparā yaṇaḥ |
śraddhayā parayā yukta ekākī nirjane vane || 39 ||
[Analyze grammar]

atha sā paśyatastasya vivastrā prāviśajjalam |
divyarūpasamopetā gharmārtā varavarṇinī || 40 ||
[Analyze grammar]

atha tasya munīṃdrasya retaścaskanda tatkṣaṇāt |
dṛṣṭvā tāṃ cārusarvāṃgīṃ jalamadhyaṃ samāśritām || 41 ||
[Analyze grammar]

etasminnaṃtare prāptā sāraṃgī supipā sitā |
jalamiśraṃ tayā retaḥ pītaṃ sarvamaśeṣataḥ || 42 ||
[Analyze grammar]

atha sā'pi dadhe garbhaṃ mānuṣaṃ vai prabhāvataḥ |
amogharetaso māse suṣuve daśame tataḥ || 43 ||
[Analyze grammar]

janayāmāsa dīptāṃgī kanyāṃ padmadalekṣaṇām |
tasminneva jale puṇye devarātāśramaṃ prati || 44 ||
[Analyze grammar]

atha tāṃ sa munirjñātvā svajñānena svavīryajām |
kṛpayā parayāviṣṭo jagrāha ca pupoṣa ca || 45 ||
[Analyze grammar]

snehena mahatā yuktaḥ kṛtakautukamaṃgalaḥ |
rakṣamāṇo vane caināṃ śvāpadebhyaḥ prayatnataḥ || 46 ||
[Analyze grammar]

ājahāra sumṛṣṭāni tatkṛte suphalāni saḥ |
svayaṃ gatvā sudūraṃ ca kānane śvāpadākule || 47 ||
[Analyze grammar]

tatrasthā vavṛdhe sā ca nāmnā khyātā mṛgāvatī |
śuklapakṣe yathā vyomni kaleva śaśalakṣmaṇaḥ || 48 ||
[Analyze grammar]

atha sā bhramamāṇena mayā dṛṣṭā mṛgekṣaṇā |
tato'haṃ kāmabāṇena tatkṣaṇāttāḍito hṛdi || 49 ||
[Analyze grammar]

vijñāya ca kumārīṃ tāṃ savarṇāṃ cāruhāsinīm |
ādareṇa gṛhaṃ gatvā sa muniryācitastataḥ || 50 ||
[Analyze grammar]

prayacchaināṃ mama brahmanpatnyarthaṃ nija kanyakām |
yathātmā poṣayiṣyāmi bhojanācchādanādibhiḥ || 51 ||
[Analyze grammar]

tatastena pradattā me tatkṣaṇādeva sundarī |
vidhinā śāstradṛṣṭena nakṣatre bhaga daivate || 52 ||
[Analyze grammar]

tataḥ katipayāhasya mayoḍhā sā suvismitā |
sakhījanasamāyuktā phalārthaṃ nirgatā vane || 53 ||
[Analyze grammar]

atha vīrudhasaṃchanne vane tasmi nsusaṃsthite |
tayā nyastaṃ padaṃ mūrdhni tṛṇācchannasya bhoginaḥ || 54 ||
[Analyze grammar]

sā daṣṭā sahasā tena patitā vasudhātale |
viṣārditā gataprāṇā tatkṣaṇādeva bhāminī || 55 ||
[Analyze grammar]

atha sakhyaḥ samāgatya tasyā duḥkhena duḥkhitāḥ |
śaśaṃsustā yathāvṛttaṃ rudantyo mama sūtaja || 56 ||
[Analyze grammar]

tato'haṃ satvaraṃ gatvā dṛṣṭvā tāṃ patitāṃ bhuvi |
vilāpānkṛtavāndīno ruditaṃ karuṇasvaram || 57 ||
[Analyze grammar]

iyaṃ me suviśālākṣī manaḥprāṇasamā priyā |
mṛtā bhūmau yayā hīno nāhaṃ jīvitumutsahe || 58 ||
[Analyze grammar]

so'hamadya gamiṣyāmi paralokaṃ sahānayā |
priyārahitaharmyasya jīvitasya ca kiṃ phalam || 59 ||
[Analyze grammar]

putrapautravadhūbhiśca bhṛtyavargayutasya ca |
patnīhīnāni no rejurgṛhāṇi gṛhamedhinām || 60 ||
[Analyze grammar]

yadīyaṃ karṇanetrāṃtā tanvaṃgī madhurasvarā |
na jīvati pṛthuśroṇī mariṣye' hamasaṃśayam || 61 ||
[Analyze grammar]

evaṃ vilapamānasya mama sūta kulodvaha |
āgatāḥ suhṛdaḥ sarve ruruduste'pi duḥkhitāḥ || 62 ||
[Analyze grammar]

ruditvā suciraṃ tatra taiḥ samaṃ mahatīṃ citām |
kṛtvā tāṃ saṃnidhāyātha pradatto havyavāhanaḥ || 63 ||
[Analyze grammar]

tata ādāya māṃ kṛcchrānninyuśca svagṛhaṃ prati |
rudantaṃ praskhalantaṃ ca muhyamānaṃ padepade || 64 ||
[Analyze grammar]

tato niśāvaśeṣe'hamutthāya tvarayā'nvitaḥ |
kāṃtāduḥkhaparītātmā gato'raṇyaṃ tadeva hi || 65 ||
[Analyze grammar]

kāmenonmattatāṃ prāpto bhramamāṇa itastataḥ |
vilapanneva duḥkhārto vane janavivarjite || 66 ||
[Analyze grammar]

kva gatāsi viśālākṣi vijane'sminvihāya mām |
nāhaṃ gṛhaṃ gamiṣyāmi mama duḥkhāya nirdayaḥ || 67 ||
[Analyze grammar]

eṣo'ruṇakarasparśātsvābhāṃ tyajati caṃdramāḥ |
niśākṣaye nirutsāho yathāhaṃ vidhinā kṛtaḥ || 68 ||
[Analyze grammar]

ayaṃ tanuḥ samāyāti savitā raktamaṃḍalaḥ |
nigadiṣyati me vārtāṃ nūnaṃ kaccittvadudbhavām || 69 ||
[Analyze grammar]

gaganaṃ vyāpayansūryaḥ saṃtāpayati māṃ bhṛśam |
bāhye cābhyaṃtare kāmaḥ kathaṃ vakṣyāmi jīvitam || 70 ||
[Analyze grammar]

karīṃdaḥ svayamabhyeti tatkucābhau samudvahan |
kumbhau gatvā tu pṛcchāmi yadi śaṃsati tāṃ priyām || 71 ||
[Analyze grammar]

evaṃ pralapamānasya mama moho mahānabhūt |
bhāskarāṃśuprataptasya madanākulitasya ca || 72 ||
[Analyze grammar]

yaṃyaṃ paśyāmi tatrāhaṃ bhramamāṇo mahāvane |
vṛkṣaṃ vā prāṇino vāpi taṃtaṃ pṛcchāmi mohataḥ || 73 ||
[Analyze grammar]

tvaddaṃtamusalaprakhyaṃ yasyā ūruyugaṃ gaja |
tāṃ bālāṃ vada ceddṛṣṭā dayāṃ kṛtvā mamopari || 74 ||
[Analyze grammar]

tvayā jaṃbūka ceddṛṣṭā biṃbāphalanibhādharā |
dayitā mama tadbrūhi śreyaste bhavitā mahat || 75 ||
[Analyze grammar]

athavā bilva śaṃsa tvaṃ yadi bilvopamastanī |
bhramamāṇā vane dṛṣṭā mama prāṇasamā priyā || 76 ||
[Analyze grammar]

tvatpuṣpasadṛśāṃgī sā mama bhāryā manasvinī |
sa tvaṃ caṃpaka jānīṣe yadi tvaṃ śaṃsa me drutam || 77 ||
[Analyze grammar]

madhūka tava puṣpeṇa dayitāyāḥ samau śubhau |
kapolau pāṃḍuracchāyau dṛṣṭvā tvāṃ smṛtimāgatau || 78 ||
[Analyze grammar]

kadalīstaṃbha suvyaktaṃ priyāyāśca sukomalau |
ūrū tvatto'pi tanvaṃgyāḥ satyenātmānamālabhe || 79 ||
[Analyze grammar]

bhobho mṛga na me bhāryā tvayā dṛṣṭā'tra kānane |
tvatsame locane spaṣṭe kajjalena samāvṛte || 80 ||
[Analyze grammar]

tṛṇādo'pi suvṛddho'pi vane vṛddho'pi yaḥ paśuḥ |
so'pi kāṃtāparityakto na mṛgo ramate kṣaṇam || 8 ||
[Analyze grammar]

kāṃtāyāḥ purato nityaṃ vidhatteṃ'gaṃ kalāpakṛt |
vihaṃgayoni jāto'pi vṛddhyarthaṃ puṣpadhanvanaḥ || 82 ||
[Analyze grammar]

yo'yaṃ saṃdṛśyate haṃso haṃsīmanusmaratyasau |
gatistādṛṅna cāpyasya matpriyāyāśca yādṛśī || 83 ||
[Analyze grammar]

eka eva sudhanyo'yaṃ cakravāko vihaṃgamaḥ |
muhūrtamapi yo'bhīṣṭāṃ na tyajeccakravākikām || 84 ||
[Analyze grammar]

ya eṣa śrūyate rāvo vibhramaṃ janayanmama |
kiṃvā pikasamuttho 'yaṃ kiṃ vā me dayitodbhavaḥ || 85 ||
[Analyze grammar]

māṃ dṛṣṭvā'yaṃ mṛgo yāti taṃ mṛgī yāti pṛṣṭhataḥ |
dhāvamānā mamāpyevamanuyāti purā priyā || 86 ||
[Analyze grammar]

vāraṇo'yaṃ priyāṃ kāṃtāmanurāgānuyāyinīm |
sparśayatyagrahastena mama saṃsmārayanpriyāma || 87 ||
[Analyze grammar]

hā priye mṛgaśāvākṣi taptakāṃcanasaṃnibhe |
kathaṃ māṃ na vijānāsi bhramaṃtamiha kānane || 88 ||
[Analyze grammar]

kva sā bhaktiḥ kva sā prītiḥ kva sā tuṣṭiḥ kva sā dayā |
nigadantaṃ sudīnaṃ māṃ saṃbhāṣayasi no yataḥ || 89 ||
[Analyze grammar]

evaṃ pralapamānasya mama prāptāḥ suhṛjjanāḥ |
anveṣaṃtaḥ padaṃ tatra vaneṣu viṣameṣu ca || 90 ||
[Analyze grammar]

tatastaiḥ koparaktākṣaiḥ prokto'haṃ sūtanaṃdana |
bhartsadbhiḥ paruṣairvākyairdhiktvāṃ kāmamayādhunā || 91 ||
[Analyze grammar]

tvaṃ kiṃ śocasi mūḍhātmannaśocyaṃ jīvitaṃ nṛṇām |
yatastvāmapi śocaṃtaṃ śocayiṣyaṃti cāpare || 92 ||
[Analyze grammar]

yūyaṃ vayaṃ tathā cānye saṃjātāḥ prāṇino bhuvi |
sarva eva mariṣyāmastatra kā paridevanā || 93 ||
[Analyze grammar]

adarśanātpriyā prāptā punaścādarśanaṃ gatā |
na sā tava na tasyāstvaṃ vṛthā kimanuśocasi || 94 ||
[Analyze grammar]

nāyamatyaṃtasaṃvāsaḥ kasyacitkenacitsaha |
api svena śarīreṇa kimutānyairvṛthā janaiḥ || 95 ||
[Analyze grammar]

mṛtaṃ vā yadi vā naṣṭaṃ yotītamanuśocati |
sa duḥkhena labhedduḥkhaṃ dvāvanartho prapadyate || 96 ||
[Analyze grammar]

evaṃ saṃbodhayitvā māṃ gṛhītvā te muhurjanaiḥ |
ninyu rgṛhaṃ tataḥ sarve vanāttasmātsudāruṇāt || 97 ||
[Analyze grammar]

tato mama gṛhasthasya smaramāṇasya tāṃ priyām |
utpannaḥ sumahānkopaḥ sarpānprati mahāmate || 98 ||
[Analyze grammar]

tataḥ kopaparītena pratijñātaṃ mayā sphuṭam |
sarpānuddiśya yatsarvaṃ tannibodhaya dāruṇam || 99 ||
[Analyze grammar]

adyaprabhṛti cennāhaṃ sarpaṃ dṛṣṭivaśaṃ gatam |
nihanmi daṇḍaghātena tatpāpaṃ syāddhruvaṃ mama || 100 ||
[Analyze grammar]

yacca nikṣepahartṝṇāṃ yacca viśvāsaghātinām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 101 ||
[Analyze grammar]

yatpāpaṃ sādhuniṃdāyāṃ mātāpitṛvadhe ca yat |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 102 ||
[Analyze grammar]

paradāraratānāṃ ca yatpāpaṃ jīvaghātinām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 103 ||
[Analyze grammar]

uktau cābhiratānāṃ ca yatpāpaṃ garadāyinām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 104 ||
[Analyze grammar]

kṛtaghnānāṃ ca yatpāpaṃ paravittāpahāriṇām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 105 ||
[Analyze grammar]

yatpāpaṃ śastrakartṛṇāṃ tathā vahnipradāyinām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 106 ||
[Analyze grammar]

vratabhaṃgena yatpāpaṃ vratināṃ niṃdayāpi yat |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 107 ||
[Analyze grammar]

yatpāpaṃ bhrūṇahatyāyāṃ mṛṣṭamāṃsāśināṃ ca yat |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 108 ||
[Analyze grammar]

vṛkṣaccheda prasaktānāṃ yatpāpaṃ śalyakāriṇām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 109 ||
[Analyze grammar]

pākhaṃḍināṃ ca yatpāpaṃ nāstikānāṃ ca yadbhavet |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 110 ||
[Analyze grammar]

māṃsamadyaprasaktānāṃ yatpāpaṃ viṭabhojinām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 111 ||
[Analyze grammar]

mṛṣāvādaprasaktānāṃ pararaṃdhrāvalokinām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 112 ||
[Analyze grammar]

yatpāpaṃ sākṣyakartṛṇāṃ dhānyasaṃgrahakāriṇām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 113 ||
[Analyze grammar]

ākheṭakaratānāṃ ca yatpāpaṃ pāśadāyinām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 114 ||
[Analyze grammar]

nityaṃ preṣaṇakartṝṇāṃ yatpāpaṃ madhujīvinām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 115 ||
[Analyze grammar]

adṛṣṭadevavaktrāṇāṃ yatpāpaṃ matsyajīvinām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 116 ||
[Analyze grammar]

vivāde pṛcchamānānāṃ pakṣapātena jalpatām |
bhayādvā yadi vā lobhāddveṣādvā kāmato'pi vā || 117 ||
[Analyze grammar]

yatpāpaṃ tu bhavetteṣāṃ nirdayānāṃ durātmanām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 118 ||
[Analyze grammar]

kanyāvikrayakartṛṇāṃ yatpāpaṃ pāpasaṃginām |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 119 ||
[Analyze grammar]

vidyāvikrayakartṝṇāṃ yatpāpaṃ samudāhṛtam |
tanme syādyadi no hanmi sarpaṃ dṛṣṭivaśaṃ gatam || 120 ||
[Analyze grammar]

evaṃ mayā pratijñāya kopāviṣṭena sūtaja |
gṛhīto laguḍaḥ sthūlo vadhārthaṃ pavanāśinām || 121 ||
[Analyze grammar]

tataḥprabhṛtyahaṃ bhūmau bhramāmi laguḍāyudhaḥ |
brāhmīṃ vṛttiṃ parityajya mārgamāṇo bhujaṃga mān || 122 ||
[Analyze grammar]

mayā kopaparītena bahavaḥ pannagā hatāḥ |
viṣolbaṇā mahākāyāstathānye madhyamādhamāḥ || 123 ||
[Analyze grammar]

ekadāhaṃ vanaṃ prāpto gahanaṃ lagu ḍāyudhaḥ |
śayānaṃ tatra cāpaśyaṃ jalasarpaṃ vayo'dhikam || 124 ||
[Analyze grammar]

tato'haṃ daṃḍamudyamya kāladaṃḍopamaṃ ruṣā |
hanmi taṃ yāvadevāhaṃ sa māṃ provāca pannagaḥ || 125 ||
[Analyze grammar]

nāparādhyāmi te kiṃcidahaṃ brāhmaṇasattama |
saṃraṃbhāttatkimarthaṃ māṃ jighāṃsasi vayo'dhikam || 126 ||
[Analyze grammar]

tato mayā sa saṃproktaḥ kopātsali lapannagaḥ |
mahāmanyuparītena smṛtvā bhāryāṃ mṛgāvatīm |
mama bhāryā priyā pūrvaṃ sarpeṇāsīdvināśitā || 127 ||
[Analyze grammar]

tato'haṃ tena vaireṇa sūdayāmi maho ragān |
adya tvāmapi neṣyāmi vaivasvatagṛhaṃ prati |
hatvā daṃḍaprahāreṇa tasmādiṣṭatamaṃ smara || 128 ||
[Analyze grammar]

tataḥ sa māṃ punaḥ prāha bhayena mahatāvṛtaḥ |
śṛṇu tāvadvaco'smākaṃ tataḥ kuru yathocitam || 129 ||
[Analyze grammar]

anye te pannagā vipra ye daśaṃtīha mānavān |
vayaṃ salilasaṃbhūtā nirviṣāḥ sarparūpiṇaḥ || 130 ||
[Analyze grammar]

evaṃ prajalpamāno'pi sa daṃḍena mayā hataḥ |
sūta tatsūdanārthāya nirvikalpena cetasā || 131 ||
[Analyze grammar]

athāsau laguḍasparśāttatkṣaṇādeva pannagaḥ |
dvādaśārka pratīkāśo babhūva puruṣo mahān || 132 ||
[Analyze grammar]

tadāścaryaṃ samālokya tato'haṃ vismayānvitaḥ |
uktavāṃstaṃ praṇamyoccaiḥ kṣamyatāmiti sādaram || 133 ||
[Analyze grammar]

ko bhavānkimidaṃ rūpaṃ kṛtaṃ sarpamayaṃ vibho |
kiṃ vā te brahmaśāpo'yaṃ kiṃ vā krīḍā sadedṛśī || 134 ||
[Analyze grammar]

tataḥ provāca māṃ hṛṣṭaḥ sa naraḥ praśrayānvitaḥ |
śṛṇuṣvāvahito bhūtvā vṛttāṃtaṃ svaṃ vadāmi te || 135 ||
[Analyze grammar]

ahamāsaṃ purā vipra camatkārapurottame |
yuvā paramatejasvī dhanavānsusamṛddhibhāk || 136 ||
[Analyze grammar]

tatraiva nagare ramye hyasti puṇyaṃ śivālayam |
siddheśvarasya devasya patākābhiralaṃkṛtama || 37 ||
[Analyze grammar]

kasyacittvatha kālasya tatra yātrā vyajāyata |
tatra vāditraghoṣeṇa nāditaṃ bhuvanatrayam || 138 ||
[Analyze grammar]

atha tatra samāyātā munayaḥ saṃśitavratāḥ |
devasya darśanārthāya śataśo'tha sahasraśaḥ || 139 ||
[Analyze grammar]

śaivāḥ pāśupatāścaiva tathā kāpālikāśca ye |
mahāvratadharāścānye śivabhaktiparāyaṇāḥ || 140 ||
[Analyze grammar]

ekāhārā nirāhārā vāyubhakṣāstathāpare |
abbhakṣāḥ phala bhakṣāśca śīrṇaparṇāśinastathā || 141 ||
[Analyze grammar]

te'bhivandya yathānyāyaṃ devadevaṃ maheśvaram |
upāviṣṭāḥ purastasya kathāścakruḥ pṛthagvidhāḥ || 142 ||
[Analyze grammar]

rājarṣīṇāṃ purāṇānāṃ devendrāṇāṃ ca harṣitāḥ |
dayādharmasamopetāstathānye'pi ca bhūriśaḥ || 143 ||
[Analyze grammar]

kecittatra pranṛtyaṃti gāyaṃti ca tathā'pare |
sādhavo bhaktisaṃyuktā vādyaṃ cakruśca bhūriśaḥ || 94 ||
[Analyze grammar]

anye dānāni yacchaṃti dhaninaḥ śraddhayānvitāḥ |
dīnāṃdhakṛpaṇebhyaśca tapasvibhyo viśeṣataḥ || 45 ||
[Analyze grammar]

evaṃ mahotsave tatra vartamāne mahodaye |
āgato bahubhiḥ sārdhamahaṃ yauvanagarvitaḥ || 146 ||
[Analyze grammar]

śivadarśanavidveṣī tamasā saṃvṛtāśayaḥ |
yātrotsava vināśāya prerito'nyaiḥ sudurjanaiḥ || 147 ||
[Analyze grammar]

jalasarpaṃ samādāya sudīrghaṃ bhīṣaṇākṛtim |
lelihānaṃ muhurjihvāṃ jarayā parayā vṛtam || 148 ||
[Analyze grammar]

tataśca kṣiptavāṃstatra mahājanasamāgame |
taṃ dṛṣṭvā vidrutāḥ sarve janā mṛtyubhayārditāḥ || 149 ||
[Analyze grammar]

tatrāsīttāpaso nāmnā suprabhaḥ śaṃsitavrataḥ |
samādhisthaḥ suśiṣyāḍhyastapasā dagdhakilbiṣaḥ || 150 ||
[Analyze grammar]

niṣkaṃpāṃ sudṛḍhāmṛjvīṃ nātistabdhāṃ na kuṃcitām |
grīvāṃ dadhatsthirāṃ yatnādgātrayaṣṭiṃ ca sarvataḥ || 151 ||
[Analyze grammar]

saṃpaśyannāsikāgraṃ svaṃ diśaścānavalokayan |
tālumadhyagatenaiva jihvāgreṇācalena ca || 152 ||
[Analyze grammar]

āvartapaṃkajāṃtaḥsthamaṣṭapatra madhomukham |
tanmadhyakarṇikāsaṃsthaṃ saṃpaśyanravimaṃḍalam || 583 ||
[Analyze grammar]

tasyāpi madhyataścānyaṃ naramaṃguṣṭhamātrakam |
dvādaśārkapratīkāśamapratarkyatamākṛtim || 54 ||
[Analyze grammar]

paśyanpadmāsanasthaṃ ca vaidanāthaṃ maheśvaram |
yamakṣaraṃ vadaṃtyeva sarvagaṃ sarvavedinam || 155 ||
[Analyze grammar]

aniṃdyaṃ cāpyabhedyaṃ ca jarāmaraṇavarjitam |
pulakāṃcitasarvāṃgo yoganidrāvaśaṃgataḥ || 156 ||
[Analyze grammar]

ānaṃdāśrupariklinnaḥ saṃniruddheṃdriyākṛtiḥ |
kuṃbhayitvodarāṃtaḥsthaṃ svabhyāsādvāyupañcakam || 57 ||
[Analyze grammar]

aṃguṣṭhatarjanīyogaṃ kṛtvā hṛdayasaṃgatam |
evaṃ tatropaviṣṭasya sa sarpastasya vigraham || 158 ||
[Analyze grammar]

veṣṭayāmāsa bhogena niścalasya mahātmanaḥ |
etasminnaṃtare śiṣyastasyāsītsutapo'nvitaḥ || 159 ||
[Analyze grammar]

śrīvardhanaitikhyāto nānāśāstrakṛtaśramaḥ |
sa dṛṣṭvā sarpabhogena samaṃtādveṣṭitaṃ gurum || 160 ||
[Analyze grammar]

nātidūrasthitaṃ māṃ ca jñātvā tatkarmakāriṇam |
uvāca paruṣaṃ vākyaṃ kopasaṃraktalocanaḥ || 161 ||
[Analyze grammar]

sphuratādharayugmena bāṣpagadgadayā girā |
mayā cetsutapastaptaṃ guruśuśrūṣayā sadā || 162 ||
[Analyze grammar]

nirvikalpena cittena yadi dhyāto maheśvaraḥ |
tena satyena duṣṭo'yaṃ pāpātmā brāhmaṇādhamaḥ |
īdṛkkāyo bhavatvāśu gururme yena dharṣitaḥ || 163 ||
[Analyze grammar]

athāhaṃ sarpatāṃ prāptastatkṣaṇādeva dāruṇām |
paśyatāṃ sarvalokānāṃ vadatāṃ sādhusādhviti || 164 ||
[Analyze grammar]

atha gatvā samādheḥ sa paryaṃtaṃ saṃyato muniḥ |
dadarśa nija gātrasthaṃ dvijihvaṃ dāruṇākṛtim || 165 ||
[Analyze grammar]

atha sarpākṛtiṃ māṃ ca duḥkhena mahatānvitam |
taṭasthaṃ bhayasaṃtrastaṃ tathā sarvajanaṃ tadā || 166 ||
[Analyze grammar]

tato vijñāya tatsarvaṃ sa munirjñānacakṣuṣā |
abravītkṛpāyāviṣṭaḥ śiṣyaṃ śrīvardhanaṃ ruṣā || 67 ||
[Analyze grammar]

na me priyaṃ kṛtaṃ śiṣya tvayaitatkarma kurvatā |
śapatā brāhmaṇaṃ dīnaṃnaiṣa dharmastapasvinām || 168 ||
[Analyze grammar]

samo māne'pamāne ca samaloṣṭāśmakāṃcanaḥ |
tapasvī siddhimāyāti suhṛcchatrusamākṛtiḥ || 169 ||
[Analyze grammar]

tasmādajānatā vatsa śapto'yaṃ brāhmaṇastvayā |
bālyabhāvātprasādo'sya bhūyoyukto mamājñayā || 170 ||
[Analyze grammar]

atha śrīvardhanaḥ prāha praṇipatya nijaṃ gurum |
amarṣavaśamāpannaḥ kṛtāṃjalipuṭaḥ sthitaḥ || 171 ||
[Analyze grammar]

ajñānādyadivā jñānānmayā yadvyāhṛtaṃ vacaḥ |
tattathaiva na saṃdehastasmānmaunaṃ guro kuru || 172 ||
[Analyze grammar]

na mṛṣā vacanaṃ proktaṃ svaireṇāpi guro mayā |
kiṃ punaryattavārthāya tasmānmaunaṃ samācara || 173 ||
[Analyze grammar]

paścādudayate sūryaḥ śoṣaṃ yāti mahārṇavaḥ |
api meruśca śīryeta na me syādanyathā vacaḥ || 174 ||
[Analyze grammar]

tamuvāca guruḥ śiṣyaṃ sa punaḥ ślakṣṇayā girā |
jānāmyahaṃ na te vāṇī kathaṃcijjāyate'nyathā || 175 ||
[Analyze grammar]

sadā śiṣyo vayaḥsthopi śāsanīyaḥ prayatnataḥ || |
kiṃ punarbāla eva tvaṃ tena tvāṃ vacmi bhūriśaḥ || 176 ||
[Analyze grammar]

dharmaṃ na vyayate ko'pi munīnāṃ pūrvasaṃcitam |
tapodharmavihīnānāṃ gatisteṣāṃ na vidyate || 177 ||
[Analyze grammar]

kṣamaikā siddhidā proktā yatīnāṃ ca viśeṣataḥ || 3 ||
[Analyze grammar]

tasmātkṣamāṃ puraskṛtya vartitavyaṃ tapasvibhiḥ || 178 ||
[Analyze grammar]

na pāpaṃ prati pāpaḥ syādbuddhireṣā sanātanī |
ātmanaiva hataḥ pāpo yaḥ pāpaṃ tu samācaret || 179 ||
[Analyze grammar]

dagdhaḥ sa dahate bhūyo hatamevanihaṃti ca |
samyagjñānaparityakto yaḥ pāpe pāpamācaret || 180 ||
[Analyze grammar]

upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ |
apakāriṣu yaḥ sādhuḥ kīrtyate janaiḥ || 181 ||
[Analyze grammar]

evamuktvā sa taṃ śiṣyaṃ tato māmidamabravīt |
dayayā parayā yuktaḥ suvrataḥ śaṃsitavrataḥ || 182 ||
[Analyze grammar]

nānyathā vacanaṃ bhāvi mama śiṣyasya pannaga |
kañcitkālaṃ pratīkṣasva tasmātsarpavapuḥsthitaḥ || 183 ||
[Analyze grammar]

sarpa uvāca |
kasminkāle muniśreṣṭha śāpo me'stamupaiṣyati |
prasādaṃ kuru dīnasya śāpasyājñāninastathā || 184 ||
[Analyze grammar]

suvrata uvāca |
muhūrtamapi gītādi yaḥ karoti śivālaye |
na tasya śakyate kartuṃ saṃkhyā dharmasya bhadraka || 185 ||
[Analyze grammar]

muhūrtamapi yo vighnaṃ karoti ca mahotsave |
tasya pāpasya no saṃkhyā kartuṃ śakyā hi kenacit || 186 ||
[Analyze grammar]

tasmāttvaṃ pāpako vipro naiva muktimavāpsyasi |
vārtāsaṃgena durbuddhe tasmācchṛṇu vaco mama || 87 ||
[Analyze grammar]

śaivaṃ ṣaḍakṣaraṃ maṃtraṃ yojapecchraddhayānvitaḥ |
api brahmavadhā tpāpaṃ jātaṃ tasya praṇaśyati || 188 ||
[Analyze grammar]

daśabhirdinajaṃ pāpaṃ viṃśatyā vatsarodbhavam |
ṣaḍakṣarasya jāpyena pāpaṃ kṣālayate naraḥ || 189 ||
[Analyze grammar]

tasmāttvaṃ jalamadhyasthastaṃ maṃtraṃ japa sādaram |
yena pāpaṃ kṣayaṃ yāti kṛtamapyanyajanmani || 190 ||
[Analyze grammar]

yadā tvāṃ jalamadhyasthaṃ vatsonāma dvijo ruṣā |
tāḍayiṣyati daṇḍena tadā mokṣamavāpsyasi || 191 ||
[Analyze grammar]

tasmādgaccha drutaṃ sarpa sthānādasmājjalāśaye |
kiñcidiṣṭaṃ mayā prokto virarāma sa sanmuniḥ || 192 ||
[Analyze grammar]

tato'haṃ duḥkhasaṃyuktaḥ saṃprāpto'tra jalāśaye |
ṣaḍakṣaraṃ japanmantraṃ nityameva vyavasthitaḥ || 193 ||
[Analyze grammar]

tvatprasādādahaṃ muktaḥ sarpatvādbrāhmaṇottama |
kiṃ karomi priyaṃ te'dya tasmācchīghrataraṃ vada || 194 ||
[Analyze grammar]

vatsonāma na sandehaḥ sa tvaṃ yaḥ kīrtito mama |
suvratena vimānaṃ me paśyaitadupasarpati || 195 ||
[Analyze grammar]

tataḥ prokto mayā samyaksa sarpo divyarūpadhṛk |
bhagavannupadeśaṃ me kiñciddehi śubhāva ham || 196 ||
[Analyze grammar]

yena no jāyate duḥkhaṃ priyalopasamudbhavam |
na dāridyaṃ na ca vyādhirna ca śatruparābhavaḥ || 197 ||
[Analyze grammar]

athovāca sa māṃ bhūyaḥ sotsukaḥ puruṣottamaḥ |
praśnabhāraḥ samākhyātastvayā mama dvijottama || 198 ||
[Analyze grammar]

na caitacchakyate vaktuṃ vimāne samupasthite |
vistarāttu tato vacmi saṃkṣepeṇa tava dvija || 199 ||
[Analyze grammar]

śaivaḥ ṣaḍakṣaro mantro nṛṇāmaśubhahārakaḥ |
sa tvayā śaktito vipra japanīyo divāniśam || 200 ||
[Analyze grammar]

tataḥ prāpsyatyasaṃdigdhaṃ yadyadvāṃchasi cetasā |
svargaṃ vā yadi vā mokṣaṃ vimuktaḥ sarvapātakaiḥ || 201 ||
[Analyze grammar]

mayā hi sumahatpāpaṃ sarvadā samanuṣṭhitam |
tatrāpi maṃtramāhātmyātprāptā lokā mahodayāḥ || 202 ||
[Analyze grammar]

eko dānāni sarvāṇi yacchati śraddhayānvitaḥ |
ṣaḍakṣaraṃ japenmaṃtramanyastābhyāṃ samaṃ phalam || 203 ||
[Analyze grammar]

sarvatīrthābhiṣekaṃ ca kurute'nyo naro dvija |
ṣaḍakṣaraṃ japenmaṃtramanyastābhyāṃ samaṃ phalam || 204 ||
[Analyze grammar]

cāṃdrāyaṇasahasraṃ tu kurute'nyo yathocitam |
ṣaḍakṣaraṃ japedanyo maṃtraṃ tābhyāṃ samaṃ phalam || 205 ||
[Analyze grammar]

varṣāsvākāśaśāyī ca hemaṃte salilāśayaḥ |
pañcāgnisādhako grīṣme yāvadvarṣaśataṃ naraḥ || 206 ||
[Analyze grammar]

anyaḥ ṣaḍakṣaraṃ mantraṃ śuciḥ śraddhāsamanvitaḥ |
japedaharniśaṃ martyaḥ phalaṃ tābhyāṃ samaṃ smṛtam || 207 ||
[Analyze grammar]

pitṛpakṣe sadā caiko gayāyāṃ śrāddhamācaret |
anyaḥ ṣaḍakṣaraṃ mantraṃ japettābhyāṃ samaṃ phalam || 208 ||
[Analyze grammar]

gosahasraṃ dadātyekaḥ kārtikyāṃ jyeṣṭhapuṣkare |
ṣaḍakṣaraṃ japenmaṃtramanyastābhyāṃ samaṃ phalam || 209 ||
[Analyze grammar]

saṃnihityāṃ naraḥ snāti rāhugraste divākare |
eko anyastu japenmantraṃ ṣaḍarṇaṃ tulyameva tat || 210 ||
[Analyze grammar]

some somagrahe'nyastu somanāthaṃ prapaśyati |
anyaḥ ṣaḍakṣaraṃ mantraṃ japettābhyāṃ samaṃ phalam || 211 ||
[Analyze grammar]

ekaścaṇḍīśvaraṃ paśyedayane cottare naraḥ |
anyaḥ ṣaḍakṣaraṃ mantraṃ japettābhyāṃ samaṃ phalam || 212 ||
[Analyze grammar]

bhṛgupātaṃ patedekaḥ kedāraṃ vīkṣya bhaktitaḥ |
anyaḥ ṣaḍakṣaraṃ maṃtraṃ japettābhyāṃ samaṃ phalam || 213 ||
[Analyze grammar]

karīṣaṃ sādhayedanyo dattvā sarvasvamāditaḥ |
ṣaḍakṣaraṃ japenmaṃtramanyastābhyāṃ samaṃ phalam || 214 ||
[Analyze grammar]

sarva saṃgaparityāgaṃ kṛtvaiko jñānamāpnuyāt |
anyaḥ ṣaḍakṣaraṃ mantraṃ japettābhyāṃ samaṃ phalam || 215 ||
[Analyze grammar]

etatte paramaṃ guhyaṃ mayā vipra prakīrtitam |
nāstikāya na dātavyaṃ bhaktihīnāya naiva ca || 216 ||
[Analyze grammar]

tathānyadapi vakṣyāmi hitabuddhyā dvijottama |
mama vākyaṃ kuruṣvādya yadīcchasi parāṃ gatim || 217 ||
[Analyze grammar]

ahiṃsā paramo dharmaḥ sarvavede prakīrtitaḥ |
brāhmaṇasya viśeṣeṇa tasmātsarpavadhaṃ tyaja || 218 ||
[Analyze grammar]

ahiṃsakāni bhūtāni yo hinasti sunirdayaḥ |
sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavam || 219 ||
[Analyze grammar]

carācarāṇāṃ bhūtānāmabhayaṃ yaḥ prayacchati |
sarvadā sarvasaukhyāḍhyo jāyate divi ceha ca || 220 ||
[Analyze grammar]

nāsti bhargasamo devo nāsti gaṃgāsamā nadī |
nāsti hiṃsāsamaṃ pāpaṃ nāsti dharmo dayāparaḥ || 221 ||
[Analyze grammar]

athāhamabruvaṃ taṃ ca tacchrutvā tasya jalpitam |
ahiṃsālakṣaṇaṃ dharmaṃ paralokabhayāturaḥ || 222 ||
[Analyze grammar]

manyate vṛddhalokānāmetadvākyaṃ śrutaṃ mayā |
bhūpaterneva doṣaḥ syādvane vyāpāditairmṛgaiḥ || 223 ||
[Analyze grammar]

pravadaṃti tathā vaidyā vaidyaśāstravicakṣaṇāḥ |
bhavaṃti puṣṭisaṃyukā māṃsādāścirajīvinaḥ || 224 ||
[Analyze grammar]

tadatra viṣaye brūhi paraṃ niḥśreyasaṃ vacaḥ |
sarvaṃ kartāsmyasaṃdigdhaṃ tava vaktrādvinirgatam || 225 ||
[Analyze grammar]

atha māṃ sa punaḥ prāha vada maivaṃ dvijottama |
matametada sādhūnāṃ pāpānāṃ māṃsagṛddhinām || 226 ||
[Analyze grammar]

aho śocyatamā loke pāpātmānaḥ sunirdayāḥ |
sarvadoṣākaraṃ māṃsaṃ mūḍhāḥ svādaṃti ye narāḥ || 227 ||
[Analyze grammar]

na māṃsamāyuṣo heturārogyasya balasya vā |
sarvametadasatyaṃ syācchraṇuṣvādya nidarśanam || 228 ||
[Analyze grammar]

māṃsāśino'pi dṛśyaṃte rogārtā durbalāstathā |
svalpāyuṣaśca matvaivaṃ māṃsaṃ varjaya dūrataḥ || 229 ||
[Analyze grammar]

amāṃsādā api kṣmāyāṃ dṛśyaṃte rogavarjitāḥ |
cirāyuṣaśca pīnāṃgāsta smānmāṃsaṃ vivarjayet || 230 ||
[Analyze grammar]

yo bhakṣayati māṃsāni sattvānāṃ jīvitaiṣiṇām |
sa yāti narakaṃ ghoraṃ tatrastho bhakṣyate ca taiḥ || 231 ||
[Analyze grammar]

na hi māṃsaṃ tṛṇātkāṣṭhādupalādapi jāyate |
hate jaṃtau bhavenmāṃsaṃ tasmāttatparivarjayet || 232 ||
[Analyze grammar]

etadeva hi dṛṣṭāṃtaṃ māṃsasya parivarjane |
yadaṃgaṃ hriyate svaṃ ca kaṃṭakenāpi vikṣatam || 233 ||
[Analyze grammar]

ātmaupamyena bhūtāni tasmātsarvāṇi paṃḍitaiḥ |
draṣṭavyāni na hiṃsyāni rakṣaṇīyāni śaktitaḥ || 234 ||
[Analyze grammar]

haṃtā caivānumaṃtā ca viśastā krayavikrayī |
saṃskartā copahartā ca khādakaścāṣṭa ghātakāḥ || 235 ||
[Analyze grammar]

dhanena krayakṛddhaṃti bhakṣaṇena ca khādakaḥ |
ghātako vadhabaṃdhābhyāmityanyastrividho vadhaḥ || 236 ||
[Analyze grammar]

karmaṇā manasā vācā yo hinasti na kiṃcana |
sa prāpnoti paraṃ sthānaṃ jarā maraṇavarjitam || 237 ||
[Analyze grammar]

śākamūlaphalāhāro brahmacaryaparāyaṇaḥ |
na tasya phalamāpnoti yadi hiṃsāparo naraḥ || 238 ||
[Analyze grammar]

eko varṣaśataṃ sāgraṃ tapastapati dustaram |
ahiṃsānirato yastu tayoḥ śreṣṭho dayānvitaḥ || 239 ||
[Analyze grammar]

yaṃyaṃ kāmayate kāmaṃ duṣprāpamapi mānavaḥ |
taṃ tamāpnotyasaṃdigdhaṃ yadi syātsudayānvitaḥ || 240 ||
[Analyze grammar]

kāmagena vimānena divyastrīśatasevitaḥ |
devavanmodate svarge savabhūtābhayapradaḥ || 241 ||
[Analyze grammar]

evamuktvā mahātmā sa paśyato mama sūtaja |
vimānavaramāruhya gataśca tridivālayam || 242 ||
[Analyze grammar]

gandharvairgīyamānastu stūyamānaśca kinnaraiḥ |
ṣaḍakṣarasya maṃtrasya māhātmye na mahāmate || 243 ||
[Analyze grammar]

tasmingate tadā svargaṃ duḥkhaṃ me samupasthitam |
smṛtvā pūrvaṃ hatānsarpānbhagnagātro'bhavaṃ tadā || 244 ||
[Analyze grammar]

tato'haṃ kṛtavāṃstatra vipralāpānanekaśaḥ |
svakarmabhayasaṃtrastastasminneva mahāvane || 245 ||
[Analyze grammar]

aho mayā nṛśaṃsena bahavaḥ prāṇino hatāḥ |
ninditaśca mahādevo nara kārtirbhaviṣyati || 246 ||
[Analyze grammar]

so'haṃ hiṃsāṃ parityajya cariṣyāmi mahattapaḥ |
śivadīkṣāṃ samāsādya pūjayiṣye maheśvaram || 247 ||
[Analyze grammar]

yatkiṃcittriṣu lokeṣu prārthayaṃti narāḥ sukham |
tatsarvaṃ tapasā sādhyaṃ tasmātkāryaṃ mayā tapaḥ || 248 ||
[Analyze grammar]

adhunaiko'hamekāhamekaikasminvanaspatau |
caranbhaikṣaṃ munirmaunī cariṣyāmyāśramānimān || 249 ||
[Analyze grammar]

pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ |
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ || 250 ||
[Analyze grammar]

evaṃ vilapya yatnena mayā sūtakulodvaha |
gṛhītaṃ bhaktiyuktena śivadīkṣāvrataṃ tataḥ || 251 ||
[Analyze grammar]

ṣaḍakṣarasya maṃtrasya ayutaṃ prajapāmyaham |
trisandhyaṃ śraddhayā yuktaḥ siddheśvarasamīpataḥ || 252 ||
[Analyze grammar]

tatprabhāvena me sthairyaṃ saṃjātaṃ yauvanodbhavam |
tathā lokātaṃrajñānaṃ khecaratvaṃ ca sūtaja || 253 ||
[Analyze grammar]

siddheśvaraṃ prayāsyāmi dvāparāṃte hyavasthite |
sadāśivaṃ prayāsyāmi satyametanmayoditam || 254 ||
[Analyze grammar]

etatte sarvamākhyātaṃ mayā sūtaja mokṣadam |
ṣaḍakṣarasya māhātmyaṃ sarvapāpapraṇāśanam || 255 ||
[Analyze grammar]

yaścaitacchṛṇuyānnityaṃ samyakchraddhāsamanvitaḥ |
ājanmamaraṇātpāpātso'pi mucyeta mānavaḥ || 256 ||
[Analyze grammar]

tasmāttvaṃ hi mahābhāga mantramenaṃ sadā japa |
saṃprāpsyasi parānkāmānmanasā vāṃchitānsadā || 257 ||
[Analyze grammar]

sūta uvāca |
etacchrutaṃ mayā pūrvaṃ sakāśāttasya sadguroḥ |
ṣaḍakṣarasya māhātmyaṃ yadyuṣmākaṃ prakīrtitam || 258 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ śatrupakṣakṣayāvaham |
paṭhatāṃ śṛṇvatāṃ nityaṃ sarvakāmābhayapradam || 259 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: