Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tataḥ so'pi mahīpālaḥ kṣutpipāmāsamākulaḥ |
papāta dharaṇīpṛṣṭhe padbhyāṃ gatvā vanāṃtaram || 1 ||
[Analyze grammar]

athā'paśyadviyatsthānātsa trīnpretānsu dāruṇān |
ūrdhvakeśānsuraktākṣānkṛṣṇadantānkṛśodarān || 2 ||
[Analyze grammar]

tāndṛṣṭvā bhayasaṃtrasto viśeṣeṇa sa bhūpatiḥ |
nirāśo jīvite kṛcchrādidaṃ vacanamabravīt || 3 ||
[Analyze grammar]

ke yūyaṃ vikṛtākārā mayā dṛṣṭā na karhicit |
evaṃvidhā nṛloke'tra bhramatā prāgvibhīṣaṇāḥ || 4 ||
[Analyze grammar]

vidūratho narendro'haṃ kṣutpipāsātipīḍitaḥ |
mṛgalipsuriha prāpto vane jantuvivarjite || 5 ||
[Analyze grammar]

tatasteṣāṃ tu yo jyeṣṭho māṃsādaḥ pratyuvāca tam |
kṛtāṃjalipuṭo bhūtvā vinayāvanataḥ sthitaḥ || 6 ||
[Analyze grammar]

vayaṃ pretā mahārāja nivasāmo'tra kānane |
svakarmajanitāddoṣādduḥkhena mahatā vṛtāḥ || 7 ||
[Analyze grammar]

ahaṃ māṃsādakonāma dvitīyo'yaṃ vidaivataḥ |
kṛtaghnaśca tṛtīyastu trayāṇāmeṣa pāpakṛt || 8 ||
[Analyze grammar]

rājovāca |
sarveṣāṃ dehi nāṃ nāma jāyate pitṛmātṛjam |
kimetatkāraṇaṃ yena sarve yūyaṃ svanāmakāḥ || 9 ||
[Analyze grammar]

tacchrutvā prāha māṃsādaḥ karmanāmāni pārthiva |
mithaḥ kṛtāni saṃjñārthamasmābhiḥ svayameva hi || 10 ||
[Analyze grammar]

śṛṇuṣvā'vahito bhūtvā sarveṣāṃ naḥ pṛthakpṛthak |
karmaṇā yena saṃjātaṃ pretatvamiha bhūmipa || 11 ||
[Analyze grammar]

vayaṃ hi brāhmaṇā jātyā vaidiśākhye pure nṛpa |
devarātasya viprasya gṛhe jātā mahātmanaḥ || 12 ||
[Analyze grammar]

nāstikā bhinnamaryādāḥ paradāraratāḥ sadā |
pāpa karmaratāstatra śubhakarmavivarjitāḥ || 13 ||
[Analyze grammar]

jihvālaulyaprasaṃgena mayā bhuktaṃ sadā'miṣam |
tena me karmajaṃ nāma māṃsādākhyaṃ vyavasthitam || 14 ||
[Analyze grammar]

dvitīyo'yaṃ mahārāja yastiṣṭhati tavā'grataḥ |
anenā'nnaṃ sadā bhuktamakṛtvā devatārcanam || 15 ||
[Analyze grammar]

tena karmavipākena pretayoniṃ samāśritaḥ |
vidaivata iti khyāto dvitīyo'yaṃ supāpakṛt || 16 ||
[Analyze grammar]

sadaivā'nuṣṭhitā'nena supāpena kṛtaghnatā |
kṛtaghnaḥ procyate tena karmaṇā nṛpasattama || 17 ||
[Analyze grammar]

rājovāca |
āhāreṇa nṛloke'sminsarve jīvanti jantavaḥ |
yuṣmākaṃ katamo yo'tra procyatāṃ me savistaram || 18 ||
[Analyze grammar]

māṃsāda uvāca |
bhojyakāle gṛhe yatra strīṇāṃ yuddhaṃ pravartate |
api mantrauṣadhīprāyaṃ pretā bhuṃjati tatra hi || 19 ||
[Analyze grammar]

bhujyate yatra bhūpāla veṃśvadevaṃ vinā naraiḥ |
pākasyāgramadattvā ca pretā bhuṃjati tatra ca || 20 ||
[Analyze grammar]

rātrau yatkriyate śrāddhaṃ dānaṃ vā parvavarjitam |
tatsarvaṃ nṛpaśārdūla pretānāṃ bhojanaṃ bhavet || 21 ||
[Analyze grammar]

yasminno mārjanaṃ harmye kriyate nopalepanam |
na māṃgalyaṃ ca satkāraḥ pretā bhuṃjati tatra hi || 22 ||
[Analyze grammar]

bhinnabhāṇḍaparityāgo yatra na kriyate gṛhe |
na ca vedadhvaniryatra pretā bhuñjaṃti tatra hi || 23 ||
[Analyze grammar]

yacchrāddhaṃ dakṣiṇāhīnaṃ kriyāhīnaṃ ca vā nṛpa |
tathā rajasvalādṛṣṭaṃ tadasmākaṃ prajāyate || 24 ||
[Analyze grammar]

hīnāṃgā hyadhikāṃgā vā yasmiñcchrāddhe dvijātayaḥ |
bhuṃjate vṛṣalīnāthāstadasmākaṃ prajāyate || 25 ||
[Analyze grammar]

atithiryatra saṃprāptaḥ śrāddhakāla upasthite |
apūjito gṛhādyāti tacchrāddhaṃ pretatṛptidam || 26 ||
[Analyze grammar]

kiṃ vā te bahunoktena śṛṇu saṃkṣepato nṛpa |
asmākaṃ bhojanaṃ nityaṃ yattvaṃ śrutvā vigarhasi || 27 ||
[Analyze grammar]

yadannaṃ keśasūtrāsthiśleṣmādibhirupaplutam |
hīnajātyaiśca saṃspṛṣṭaṃ tadasmākaṃ prajāyate || 28 ||
[Analyze grammar]

rājovāca |
kena karmavipākena pretatvaṃ jāyate nṛṇām |
etanme sarvamācakṣva māṃsāda mama pṛcchataḥ || 29 ||
[Analyze grammar]

māṃsāda uvāca |
yo bhavenmānavaḥ kṣudrastathā paiśunyasūcakaḥ |
mṛṣṭamāṃsāśane saktaḥ sa preto jāyate naraḥ || 3 ||
[Analyze grammar]

akṛtvā devakāryaṃ ca tathā ca pitṛtarpaṇam |
yo'śnātyadattvā bhṛtyebhyaḥ sa preto jāyate naraḥ || 3 ||
[Analyze grammar]

paradārarataścaiva paravittāpahārakaḥ |
parāpavādasaṃtuṣṭaḥ sa preto jāyate naraḥ || 32 ||
[Analyze grammar]

kanyāṃ yacchati vṛddhāya nīcāya dhanalipsayā |
kurūpāya kuśīlāya sa preto jāyate naraḥ || 33 ||
[Analyze grammar]

kule jātāṃ vinītāṃ ca dharmapatnīṃ sukhocchritām |
yastyajeddoṣanirmuktāṃ sa preto jāyate naraḥ || 34 ||
[Analyze grammar]

devastrīguruvittāni yo gṛhītvā na yacchati |
viśeṣādbrāhmaṇasvaṃ ca sa preto jāyate naraḥ || 35 ||
[Analyze grammar]

paravyasanasaṃtuṣṭaḥ kṛtaghno gurutalpagaḥ |
dūṣako devaviprāṇāṃ sa preto jāyate naraḥ || 36 ||
[Analyze grammar]

dīyamānasya vittasya brāhmaṇebhyaḥ supāpakṛt |
vighnamārabhate yastu sa preto jāyate naraḥ || 37 ||
[Analyze grammar]

śūdrānnenodarasthena brāhmaṇo mriyate yadi |
sa preto jāyate rājanyadyapi syātṣaḍaṃgavit || 38 ||
[Analyze grammar]

kuladeśocitaṃ dharmaṃ yastyaktvā'nyatsamācaret |
kāmādvā yadi vā lobhātsa preto jāyate naraḥ || 39 ||
[Analyze grammar]

etatte sarvamākhyātaṃ mayā pārthivasattama |
yena karmavipākena pretaḥ saṃjāyate naraḥ || 40 ||
[Analyze grammar]

rājovāca |
kṛtena karmaṇā yena na preto jāyate naraḥ |
tanme kīrtaya māṃsāda vistareṇa viśeṣataḥ || 41 ||
[Analyze grammar]

māṃsāda uvāca |
mātṛvatparadārānyaḥ paradravyāṇi loṣṭavat |
yaḥ paśyatyātmavajjaṃtūnna preto jāyate naraḥ || 42 ||
[Analyze grammar]

annadānaparo nityaṃ viśeṣeṇātithipriyaḥ |
svādhyāyavrataśīlo yo na preto jāyate naraḥ || 43 ||
[Analyze grammar]

samaḥ śatrau ca mitre ca samaloṣṭāśmakāṃcanaḥ |
samo mānāpamāneṣu na preto jāyate naraḥ || 44 ||
[Analyze grammar]

dānadharmapravṛttānāṃ dharmamārgā nuyāyinām |
protsāhaṃ vardhayedyastu na preto jāyate naraḥ || 49 ||
[Analyze grammar]

yūkāmatkuṇadaṃśādīnsarvasattvāni yo naraḥ |
putravatpālayennityaṃ na preto jāyate naraḥ || 46 ||
[Analyze grammar]

sadā yajñakriyopetaḥ sadā tīrthaparāyaṇaḥ |
śāstraśravaṇasaṃyukto na preto jāyate naraḥ || 47 ||
[Analyze grammar]

vāpīkūpataḍāgānāmārāmāṇāṃ viśe ṣataḥ |
āropakaḥ prapāṇāṃ ca na preto jāyate naraḥ || 48 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ svaguhyaṃ vasudhādhipa |
nirviṇṇāḥ pretabhāvena tasmāttvaṃ no gatirbhava || 49 ||
[Analyze grammar]

gatvā gayāśiraḥ puṇyamekaikasya pṛthakpṛthak |
śrāddhaṃ dehi mahīpāla trayāṇāmapi sādaram || 50 ||
[Analyze grammar]

pretatvaṃ yāti yenedaṃ tvatpra sādātsudāruṇam |
nā'nyathā muktirasmākaṃ bhaviṣyati kathaṃcana || 51 ||
[Analyze grammar]

rājovāca |
īdṛgjātismṛtiryasyāṃ pretayonau ca khe gatiḥ |
dharmādharmaparijñānaṃ tacca kasmātpraniṃdasi || 52 ||
[Analyze grammar]

māṃsāda uvāca |
pretayoniriyaṃ rājannavamī devasaṃjñitā |
guṇatrayasamāyuktā śeṣairdoṣaiḥ samaṃtataḥ || 53 ||
[Analyze grammar]

ekā jātismṛtiḥ samyagasyāmevaprajāyate |
khecaratvaṃ tathaivānyaddharmādharmaviniścayaḥ || 54 ||
[Analyze grammar]

etadguṇatrayaṃ proktaṃ pretayonau nṛpottama |
doṣānapi ca te vacmi tāñcchṛṇuṣva samāhitaḥ || 55 ||
[Analyze grammar]

yadi tāvadvanādasmādyāmonyatra vayaṃ nṛpa |
adṛṣṭamudgarāghātairnūnaṃ hanyāmahe tataḥ || 56 ||
[Analyze grammar]

tathā dharmakriyāḥ sarvā mānuṣāṇāmudāhṛtāḥ |
na pretānāṃ na devānāṃ nānyeṣāṃ mānuṣaṃ vinā || 57 ||
[Analyze grammar]

paśyāmo dūrato rājañjalapūrṇāñjalā śayān |
pipāsākulitāḥ śrāṃtā bhāskare vṛṣasaṃsthite || 58 ||
[Analyze grammar]

gacchāmaḥ saṃnidhau teṣāṃ yadi pārthivasatama |
adṛṣṭamudgarāghātairvayaṃ hanyāmahe tataḥ || 59 ||
[Analyze grammar]

tathā rasavatī siddhāḥ paśyāmo dūrasaṃsthitāḥ |
kṣudhāviṣṭā gṛhasthānāṃ gṛheṣu vividhā nṛpa || 60 ||
[Analyze grammar]

tathā suphalino vṛkṣānkalapakṣibhirāvṛtān |
snigdhānsacchāyayopetānsevituṃ na labhāmahe || 61 ||
[Analyze grammar]

kiṃvā te bahunoktena yadyatkarma vigarhitam |
kleśadaṃ ca tadasmākaṃ svayamevopatiṣṭhate || 62 ||
[Analyze grammar]

na cchidreṇa vinā'smākaṃ prāṇayātrā prajāyate |
na jalāni na ca cchāyā na yānaṃ na ca vāhanam || 63 ||
[Analyze grammar]

etasmātkāraṇānnityaṃ bhramāmaśchidrahetave |
prāpte rātrimukhe rājanna prātarna ca vāsare || 64 ||
[Analyze grammar]

yattvaṃ śaṃsasi cā'smākaṃ khecaratvaṃ mahīpate |
vyarthaṃ tadapi na śreyaḥ śṛṇu tatrāpi kāraṇam || 65 ||
[Analyze grammar]

kriyate khecaratvena kiṃkiṃ dharmaṃ viniścayaiḥ |
yato na sidhyate mokṣo jāti smṛtyādikaṃ tathā || 66 ||
[Analyze grammar]

tasmāddoṣādime rājanguṇā yadyapi kīrtitāḥ |
pretānāṃ yānsamāśritya kācitsiddhirna jāyate || 67 ||
[Analyze grammar]

viṣādo jāyate bhūyo guṇairetairnarādhipa |
aśaktāḥ pretayogādvai sarvasya śubhakarmaṇaḥ || 68 ||
[Analyze grammar]

rājovāca ||
yadi yāsyāmi bhūyo'haṃ gṛhamasmānmahāvanāt |
tatkariṣyāmi sarveṣāṃ gayāśrāddhamasaṃśayam || 69 ||
[Analyze grammar]

tārayiṣyāmi sarvāṃśca sarvapāpaiḥ prayatnataḥ |
apyātmadehadānena satyenātmānamālabhe || 70 ||
[Analyze grammar]

yasmāddhṛdgataśaṃkā me hṛtā yuṣmābhiradya vai |
yena tatprāpya yuṣmākamupakāraṃ karomyaham || 71 ||
[Analyze grammar]

māṃsāda uvāca |
itaḥ sthānānmahārāja nātidūre jalāśayaḥ |
asti nānādrumopetaścittāhlādakaraḥ paraḥ || 72 ||
[Analyze grammar]

tasmādudaṅmukho gaccha yatra te jalapakṣiṇaḥ |
dṛśyaṃte vyomamārgeṇa pragacchataḥ samaṃtataḥ || 73 ||
[Analyze grammar]

sūta uvāca |
athāsau nṛpaśārdūlaḥ samutthāya śanaiḥśanaiḥ |
saumyāṃ diśaṃ samuddiśya pratasthe sa tu duḥkhitaḥ || 74 ||
[Analyze grammar]

evaṃ pragacchatā tena kṣutpipāsākulena ca |
adūrādeva saṃdṛṣṭaṃ nīlaṃ drumakadaṃbakam |
bhramamāṇairbakairhaṃsaiḥ sārasairmadgubhistathā || 76 ||
[Analyze grammar]

sa gatvā salilaṃ tatra tadvātena mahīpatiḥ |
āhūta iva śītena prayayau tvarayānvitaḥ || 76 ||
[Analyze grammar]

athā'paśyanmanohāri saumyasattvaniṣevitam |
āśramaṃ hradatīrasthaṃ tāpasaiḥ sarvato vṛtam || 77 ||
[Analyze grammar]

puṣpitaiḥ phalitairvṛkṣaiḥ samaṃtātpariveṣṭitam |
vicitrairmadhurārāvairnāditaṃ vihagottamaiḥ || 78 ||
[Analyze grammar]

tatrāpaśyannagādhastāttapasvigaṇasevitam |
śivadharmaparaṃ śāṃtaṃ jaiminiṃ munisattamam || 79 ||
[Analyze grammar]

atha gatvā sa rājeṃdraḥ praṇipatya munīśvaram |
tathānyānapi tacchiṣyānnipapāta dharātale || 80 ||
[Analyze grammar]

te dṛṣṭvā'dṛṣṭapūrvaṃ taṃ rājalakṣaṇalakṣitam |
dhūlidhūsaritāṃgaṃ ca bhasmāvṛtamivācalam || 81 ||
[Analyze grammar]

manyamānā mahīpālaṃ vismayotphullalocanāḥ |
procuśca madhurairvākyairāśīrvādapuraḥsaraiḥ || 82 ||
[Analyze grammar]

kutastvamanusaṃprāpto vane'smiñjanavarjite |
ekākī sukumārāṃgaḥ padātiḥ śramavihvalaḥ || 93 ||
[Analyze grammar]

pārthivasyeva liṃgāni dṛśyaṃte tava bhūriśaḥ |
na vidmo niścayaṃ tasmādvadāgamanakāraṇam || 84 ||
[Analyze grammar]

athovāca nṛpaḥ kṛcchrātpipāsā māṃ prabādhate |
tasmādvadata pānīyaṃ yatpītvā kīrtayāmyaham || 85 ||
[Analyze grammar]

tatastairdarśitaṃ toyaṃ samīpe yanmahīpateḥ |
so'pi pītvā'vagāhyātha vitṛṣṇaḥ samapadyata || 86 ||
[Analyze grammar]

tataḥ phalāni pakvāni tarūṇāṃ patitānyadhaḥ |
sumṛṣṭāni samādāya bhakṣayāmāsa vāṃchayā || 87 ||
[Analyze grammar]

tatastṛptiṃ parāṃ prāpya gatvā jaiminisaṃnidhau |
upaviṣṭaḥ praṇamyoccaistathānyāṃśca munīnkramāt || 88 ||
[Analyze grammar]

uvāca ca nijāṃ vārtāṃ kṛtāṃjalipuṭaḥ sthitaḥ |
sa pṛṣṭastāpasaiḥ sarvaiḥ suvismayasamanvitaiḥ || 89 ||
[Analyze grammar]

vidūratho mahīpo'haṃ māhiṣmatyāṃ kṛtāspadaḥ |
mṛgalipsurvane ghore praviṣṭaḥ sainikaiḥ saha || 90 ||
[Analyze grammar]

tato me bhramamāṇasya praṇaṣṭāḥ sarvasainikāḥ |
gulmairaṃtaritāścā'nye na jāne'haṃ kathaṃ sthitāḥ || 91 ||
[Analyze grammar]

āsīddhayo mamā'dhastājjātyaḥ sarvaguṇānvitaḥ |
so'pi karmavipākena pañcatvaṃ samupasthitaḥ |ा || 92 ||
[Analyze grammar]

bhramamāṇastvahaṃ prāpta āyuḥśeṣatayātra ca |
tadbrūta kaḥ pradeśo'yaṃ kiyaddūre ca me purī || 93 ||
[Analyze grammar]

tataste tāpasāḥ procurvidmahe na vayaṃ purīm |
tvāṃ ca deśaṃ ca te rājanko'yaṃ deśaśca kīrtyate || 94 ||
[Analyze grammar]

narendrairnaiva naḥ kāryaṃ na diśairna purairnṛpa |
vanecarā vayaṃ nityaṃ śivārādhanatatparāḥ || 95 ||
[Analyze grammar]

sarve śīrṇāni vṛkṣāṇāṃ puṣpāṇi ca phalāni ca |
bhakṣayāmo'tha patrāṇi śarī rasthitihetunā || 96 ||
[Analyze grammar]

mānuṣaiḥ saha saṃsargaṃ saṃbhāṣaṃ ca narādhipa |
na kurmo na ca paśyāmo gacchāmo'nyatra dūrataḥ || 97 ||
[Analyze grammar]

ekaikasya tarormūle divasaṃ vā dinadvayam |
tiṣṭhāmo na bhavedyena mamatvaṃ tatsamudbhavam || 98 ||
[Analyze grammar]

kāraṇāttava rājeṃdra niśāmetāṃ vanaspatau |
neṣyāmo'nyatra yāsyāmaḥ prabhā te'nyatra kānane || 99 ||
[Analyze grammar]

ekākinaṃ padātiṃ ca viśastraṃ śramavihvalam |
tvāṃ dṛṣṭvā bhūpate'smākaṃ dayā jātā tato'dhikā || 18 ||
[Analyze grammar]

ekākī pārthivendro'yaṃ neṣyati ca kathaṃ niśām |
vane'sminmaṃtrayitvaivaṃ tato'traiva vyavasthitāḥ || 101 ||
[Analyze grammar]

tasmādatraiva neṣyāmaḥ sametāḥ śarvarīmimām |
gaṃtavyaṃ prātarutthāya tataḥ sarvairyadṛcchayā || 102 ||
[Analyze grammar]

evaṃ saṃvadatāṃ teṣāṃ bhagavāṃstīkṣṇadīdhitiḥ |
astācalamanuprāptaḥ kuṃkumakṣodasaṃnibhaḥ || 103 ||
[Analyze grammar]

atha tāstāpasānrājā provāca praṇataḥ sthitaḥ |
saṃdhyākālaḥ samāyātaḥ sāṃprataṃ munisattamāḥ |
tasmātsaṃdhyāvidhiḥ kāryaḥ sarvaireva yathocitaḥ || 104 ||
[Analyze grammar]

atha te munayaḥ sarve sa ca rājā tathā dvijāḥ |
cakruḥ sāyaṃtanaṃ karma yathoddiṣṭaṃ purātanaiḥ || 105 ||
[Analyze grammar]

kāmibhiḥ kāminīlokaiḥ priyoktairabhivāṃ chitā |
asatstrībhirviśeṣeṇa saṃprāptā rajanī tataḥ || 106 ||
[Analyze grammar]

pīyūṣārṇavaveleva viṣavṛkṣalateva ca |
ulūkaiścakravākaiśca yugapadyā vilokyate || 107 ||
[Analyze grammar]

ulūkā rākṣasāścaurāḥ kāminaḥ kulaṭāṃ'ganāḥ |
yāṃ vāṃchaṃti sadā sotkāḥ suvṛṣṭimiva karṣukāḥ || 108 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye māṃsādavacanādṛṣyāśramapadaṃ prāptasya vidūrathasya munibhiḥ saha saṃvādapūrvakasāṃyatanakarmādividhānavarṇanaṃnāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: