Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
etasminnaṃtare prāptāstasya bhūpasya sevakāḥ |
kecicca daivayo gena śvāpadairardhabhakṣitāḥ || 1 ||
[Analyze grammar]

kṣutpipāsāturā dīnā duḥkhena mahatā'nvitāḥ |
padapaddhatimārgeṇa yena yātaḥ sa bhūpatiḥ || 2 ||
[Analyze grammar]

te dṛṣṭvā pārthivaṃ tatra diṣṭyādiṣṭyeti sādaram |
bruvaṃtaḥ pādayostasya patitā harṣasaṃyutāḥ || 3 ||
[Analyze grammar]

tatastasya narendrasya vyasanaṃ sainyasaṃbhavam |
procuścaiva yathādṛṣṭama nubhūtaṃ yathāśrutam || 4 ||
[Analyze grammar]

atha te tāpasāḥ sarve sa ca rājā sasevakaḥ |
prasuptāḥ pādapasyādhaḥ parṇānyāstīryabhūtale || 5 ||
[Analyze grammar]

tatasteṣāṃ prasuptānāṃ sarveṣāṃ tatra kānane |
atikrāṃtā sukhenaiva rajanī sā mahātmanām || 6 ||
[Analyze grammar]

tataḥ sa prātarutthāya kṛtapūrvāhṇikakriyaḥ |
taṃ muniṃ praṇipatyoccairanujñāpya muhu rmuhuḥ || 7 ||
[Analyze grammar]

nijaistaiḥ sevakaiḥ sārdhaṃ prasthitaḥ svapurīṃ prati |
māhiṣmatīṃ samuddiśya dṛṣṭvā mārge śanaiḥśanaiḥ || 8 ||
[Analyze grammar]

tato nijagṛhaṃ prāpya kañci tkālaṃ mahīpatiḥ |
viśramya prayayau paścāttūrṇaṃ puṇyaṃ gayāśiraḥ || 9 ||
[Analyze grammar]

tacca kālena saṃprāpya snātvā dhautāṃbaraḥ śuciḥ |
māṃsādāya dadau śrāddhaṃ śraddhāpūtena cetasā || 10 ||
[Analyze grammar]

athā'sau pṛthivīpālaḥ svapnāṃte ca dadarśa tam |
divyamālyāṃbaradharaṃ divyagaṃdhānulepanam |
vimānavaramārūḍhaṃ stūyamānaṃ ca kiṃnaraiḥ || 11 ||
[Analyze grammar]

māṃsāda uvāca |
prasādāttava bhūpāla mukto'haṃ pretayonitaḥ |
svasti te'stu gamiṣyāmi sāṃprataṃ tridivā layam || 12 ||
[Analyze grammar]

tataḥ sa prātarutthāya harṣāviṣṭo mahīpatiḥ |
vidaivataṃ samuddiśya cakre śrāddhaṃ yathocitam || 13 ||
[Analyze grammar]

so'pi tenaiva rūpeṇa tasya saṃdarśanaṃ gataḥ |
svapnāṃ'te bhūmipālasya tadvaccoktvā divaṃ gataḥ || 14 ||
[Analyze grammar]

tataḥ prātastṛtīye'hni kṛtaghnasya mahīpatiḥ |
cakre śrāddhaṃ yathāpūrvaṃ śraddhāpūtena cetasā || 15 ||
[Analyze grammar]

tataḥ so'pi samāyātastasya svapne mahīpateḥ |
tenaiva pretarūpeṇa duḥkhena mahatā vṛtaḥ || 16 ||
[Analyze grammar]

kṛtaghna uvāca |
na me gatirmahārāja saṃjātā pāpakarmiṇaḥ |
taḍāgavittacaurasya kṛtaghnasya tathaiva ca || 17 ||
[Analyze grammar]

tasmātsaṃjāyate muktiryathā me pārthivottama |
tathaiva tvaṃ kuruṣyā'dya satyavākyaparo bhava || 18 ||
[Analyze grammar]

satyameva paraṃ brahma satyameva paraṃ tapaḥ |
satyameva paraṃ jñānaṃ satyameva paraṃ śrutam || 19 ||
[Analyze grammar]

satyena vāyu rvahati satyena tapate raviḥ |
sāgaraḥ satyavākyena maryādāṃ na vilaṃghayet || 20 ||
[Analyze grammar]

tīrthasevā tapo dānaṃ svādhyāyo gurusevanam |
sarvaṃ satyavihīnasya vyarthaṃ saṃjāyate yataḥ || 21 ||
[Analyze grammar]

sarve dharmā dhṛtāḥ pūrvamekatrā'nyatra cāpyṛtam |
tulāyāṃ kautukāddevairjātaṃ tatra ṛtaṃ guru || 22 ||
[Analyze grammar]

tasmātsatyaṃ puraskṛtya māṃ tāraya mahāmate |
etatte paramaṃ śreyastapaso'pi bhaviṣyati || 23 ||
[Analyze grammar]

vidūratha uvāca |
kathaṃ te jāyate muktirvada me preta satvaram |
karomi yena tatkarma yadyapi syātsuduṣkaram ḥ || 24 ||
[Analyze grammar]

preta uvāca |
camatkārapure bhūpa śrīkṣetre hāṭakeśvare |
āste pāṃsubhirācchannaṃ kalerbhītaṃ gayāśiraḥ || 25 ||
[Analyze grammar]

adhastātplakṣavṛkṣasya darbhasthānaiḥ samaṃtataḥ |
kālaśākaistathānekaistilaiścāraṇyasaṃbhavaiḥ || 26 ||
[Analyze grammar]

tatra gatvā tilaistaistvaṃ taiḥ śākaistaiḥ kuśaistathā |
śrāddhaṃ dehi drutaṃ yena muktiḥ saṃjāyate mama || 27 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sa dīnasya dayānvitaḥ |
jagāma tatra yatrā'ste sa vṛkṣaḥ plakṣasaṃjñakaḥ || 28 ||
[Analyze grammar]

dṛṣṭvā śākāṃstilāṃstāṃstu darbhāṃstena yathoditān |
akhanattatra deśe ca jalārthe laghu kūpikām || 29 ||
[Analyze grammar]

tataḥ kṛtaghnamuddiśya śrāddhaṃ cakre yathoditam |
ānīya brāhmaṇāñchreṣṭhānvedavedāṃgapāragān || 3 ||
[Analyze grammar]

kṛtamātre tataḥ śrāddhe divya rūpadharaḥ pumān |
vimānavaramārūḍho vidūrathamathā'bravīt || 31 ||
[Analyze grammar]

mukto'haṃ tvatprasādācca pretatvāddāruṇādvibho |
svasti te'stu gamiṣyāmi sāṃprataṃ tridaśālayam || 32 ||
[Analyze grammar]

sūta uvāca |
tataḥ prabhṛti sā tatra kūpikā khyātimāgatā |
pitṝṇāṃ puṣṭidā nityaṃ gayāśīrṣasamudbhavā || 33 ||
[Analyze grammar]

pretapakṣasya darśāyāṃ yastasyāṃ śrāddhamācaret |
kālaśākena vipreṃdrāstathāraṇyodbhavaistilaiḥ || 34 ||
[Analyze grammar]

kṛṃtitaiśca tathā darbhaiḥ samyakchraddhāsamanvitaḥ |
sa prāpnoti phalaṃ kṛtsnaṃ kṛtaghnapretatīrthataḥ || 35 ||
[Analyze grammar]

agniṣvāttāḥ pitṛgaṇāstathā barhiṣadaśca ye |
tatra saṃnihitā nityamājyapāḥ somapāstathā || 36 ||
[Analyze grammar]

tasmātsarvaprayatnena śrāddhaṃ tatra samācaret |
kāle vā |
yadi vā'kāle pitṝṇāṃ tuṣṭaye sadā || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: