Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
evaṃ nivedya putrāṇāṃ sa rājyaṃ pṛthivīpatiḥ |
puraṃ ca taddvijātibhyaḥ pradāya svayameva hi || 1 ||
[Analyze grammar]

tata ārādhayāmāsa devadevaṃ maheśvaram |
kṛtvā tadā'śramaṃ tatra śraddhayā parayā yutaḥ || 2 ||
[Analyze grammar]

sa babhūva phalāhāro yāvadvarṣaśataṃ nṛpaḥ |
śīrṇaparṇāśanaḥ paścāttāvatkālaṃ samāhitaḥ || 3 ||
[Analyze grammar]

tataḥ paraṃ jalāhāro jāto varṣaśataṃ hi saḥ |
vāyubhakṣastato'bhūtsa yāvadvarṣaśataṃ param || 4 ||
[Analyze grammar]

tatastuṣṭo mahādevastasya varṣaśate gate |
caturthe vāyubhakṣasya darśane samupasthitaḥ || 5 ||
[Analyze grammar]

provāca parituṣṭo'smi mattaḥ prārthaya vāṃchitam |
ahaṃ te saṃpradāsyāmi durlabhaṃ tridaśairapi || 6 ||
[Analyze grammar]

rājovāca |
etatpuṇyatamaṃ kṣetraṃ nānātīrthasamāśrayam |
hāṭakeśvaramāhātmyātsarvapāpakṣayāpaham || 7 ||
[Analyze grammar]

tasmāttava nivāsena bhūyānmedhyatamaṃ punaḥ |
etanme vāṃchitaṃ deva dehi tuṣṭiṃ gato yadi || 8 ||
[Analyze grammar]

mayaitadagryaṃ nirmāya brāhmaṇebhyo niveditam |
puraṃ śarvā'marādhīśa śraddhāpūtena cetasā || 9 ||
[Analyze grammar]

tasmiṃstvayā sadā vāsaḥ kartavyo mama vākyataḥ |
niścalatvena yena syādgaṇaiḥ sarvaiḥ samanvitam || 10 ||
[Analyze grammar]

bhagavānuvāca |
acalo'haṃ bhaviṣyāmi sthāne'tra tava bhūmipa |
acaleśvara ityeva nāmnā khyāto jagattraye || 11 ||
[Analyze grammar]

yo māmatra sthitaṃ martyo vīkṣayiṣyati bhaktitaḥ |
bhaviṣyaṃtyacalāstasya sarvadaiva vibhūtayaḥ || 12 ||
[Analyze grammar]

māghaśuklacaturdaśyāṃ mama liṃgasya yo naraḥ |
śraddhayā parayā yuktaḥ kartā yo ghṛtakaṃbalam || 13 ||
[Analyze grammar]

bālye vayasi yatpāpaṃ vārdhake yauvane'pi vā |
tadyāsyati kṣayaṃ tasya tamaḥ sūryodaye yathā || 14 ||
[Analyze grammar]

tasmātsthāpaya me liṃgaṃ tvamatraiva mahīpate |
ahaṃ yena karomyeva tatra vāsaṃ sadācalaḥ || 15 ||
[Analyze grammar]

sūta uvāca |
evamuktvā sa deveśastataścādarśanaṃ gataḥ |
so'pi rājā cakārāśu prāsādaṃ sumanoharam || 16 ||
[Analyze grammar]

tatra saṃsthāpayāmāsa liṃgaṃ devasya śūlinaḥ |
śraddhayā parayā yuktaḥ sarvalakṣaṇalakṣitam || 7 ||
[Analyze grammar]

yasmindṛṣṭe'thavā spṛṣṭe dhyāte vā pūjite'pi vā |
naro vimucyate pāpādājanmamaraṇāṃtikāt || 8 ||
[Analyze grammar]

tataḥ saṃciṃtayāmāsa bhūpālaḥ kiṃ maheśvaraḥ |
sāṃnidhyaṃ niścalo bhūtvā liṃge'traiva kariṣyati || 19 ||
[Analyze grammar]

etasminnaṃtare jātā vāṇī gaganagocarā |
harṣayantī mahīpālaṃ camatkāraṃ sunisvanā || 20 ||
[Analyze grammar]

mā tvaṃ bhūmipaśārdūla kāryacintāṃ kariṣyasi |
asminvāsaṃ sadātraiva liṃge kartāsmi nityaśaḥ || 21 ||
[Analyze grammar]

tathānyadapi te vacmi pratyayārthaṃ vaco nṛpa |
tacchrutvā nirvṛtiṃ gaccha vīkṣasvaiva ca yatnataḥ || 22 ||
[Analyze grammar]

sadā me niścalā chāyā liṃgasyāsya bhaviṣyati |
ekaiva pṛṣṭhadeśasthā na diksaṃsthā bhaviṣyati || 23 ||
[Analyze grammar]

sūta uvāca |
tataḥ sa vīkṣayāmāsa tāṃ chāyāṃ liṃgasaṃbhavām |
tadrūpāṃ niścalāṃ nityaṃ taddiksaṃsthe divākare || 24 ||
[Analyze grammar]

tato harṣaṃ paraṃ gatvā praṇipatya ca taṃ bhuvi |
kṛtakṛtyamivātmānaṃ sa mene pārthivottamaḥ || 25 ||
[Analyze grammar]

adyāpi dṛśyate chāyā tādṛgrūpā sadā hi sā |
tasya liṃgasya viprendrā jātā vismayakāriṇī || 26 ||
[Analyze grammar]

ṣaṇmāsābhyaṃtare mṛtyuryasya syādbhuvi bho dvijāḥ |
na sa paśyati tāṃ chāyāmeṣo'nyaḥ pratyayaḥ paraḥ || 27 ||
[Analyze grammar]

sūta uvāca |
evaṃ sa bhagavāṃstatra sarvadaiva vyavasthitaḥ |
acaleśvararūpeṇa camatkārapurāṃtike || 28 ||
[Analyze grammar]

niścalatvena deveśohyaṣṭaṣaṣṭiṣu madhyamaḥ |
kṣetrāṇāṃ vasate tatra tasya vākyānmaheśvaraḥ || 29 ||
[Analyze grammar]

tena tatpāvanaṃ kṣetraṃ sarveṣāmiha kīrtitam |
kāmadaṃ muktidaṃ caiva jāyate sarvadehinām || 30 ||
[Analyze grammar]

tathānyadapi yadvṛttaṃ vṛttāṃtaṃ tatprabhāvajam |
tadahaṃ saṃpravakṣyāmi śrūyatāṃ dvijasattamāḥ || 31 ||
[Analyze grammar]

acaleśvaramāhātmyāttasminkṣetre narā drutam |
vāṃchitaṃ manasaḥ sarve labhaṃte sakalaṃ phalam || 32 ||
[Analyze grammar]

svargameke pare mokṣaṃ dhanadhānyasutāṃstathā |
yo yaṃ kāmamabhidhyāya pūjayedacaleśvaram |
taṃtaṃ sa labhate martyaḥ svalpāyāsena ca drutam || 33 ||
[Analyze grammar]

atha dṛṣṭvā sahasrākṣaḥ sarve pāpanarā bhuvi |
svargaṃ yāṃti tathā mokṣaṃ prāpnuvanti ca sammukham || 34 ||
[Analyze grammar]

tataḥ krodhaṃ ca kāmaṃ ca lobhaṃ dveṣaṃ bhayaṃ ratim |
mohaṃ ca vyasanaṃ durgaṃ matsaraṃ rāgameva ca || 35 ||
[Analyze grammar]

sarvānmūrtānsamāhūya tataḥ provāca sādaram |
svayameva sahasrākṣo rahasye dvijasattamāḥ || 36 ||
[Analyze grammar]

naro vā yadi vā nārī camatkārapuraṃ prati |
yo gacchati dharāpṛṣṭhe yuṣmābhirvārya eva saḥ || 37 ||
[Analyze grammar]

tatraiva vasamāno'pi yo gacchedacaleśvaram |
madvākyātsa viśeṣeṇa sarvairvāryaḥ prayatnataḥ || 38 ||
[Analyze grammar]

te tatheti pratijñāya gatvā śakrasya śāsanāt |
cakrustataḥ samucchinnaṃ tanmāhātmyaṃ gataṃ bhuvi || 39 ||
[Analyze grammar]

etadvaḥ sarvamākhyātamākhyānaṃ pāpanāśanam |
acaleśvaradevasya tasminkṣetre nivāsinaḥ || 40 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye'caleśvaramāhātmyavarṇanaṃnāma trayodaśodhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: