Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
yadanyattatra sañjātamāścaryaṃ dvijasattamāḥ |
tadahaṃ kīrtayiṣyāmi rahasyaṃ hṛdi saṃsthitam || 1 ||
[Analyze grammar]

camatkārapure kaścidvaiśyajātisamudbhavaḥ |
babhūva puruṣo mūko daridreṇa samanvitaḥ || 2 ||
[Analyze grammar]

yo dauḥsthyātsarvalokānāṃ karoti paśurakṣaṇam |
kuṭumbabharaṇārthāya saṃtuṣṭo yenakenacit || 3 ||
[Analyze grammar]

kadācidrakṣatastasya paśūṃstānvanabhūmiṣu |
paśureko viniṣkrāṃtaḥ svayūthāttṛṇalobhataḥ || 4 ||
[Analyze grammar]

kṛṣṇa pakṣe caturdaśyāṃ caitramāse dvijottamāḥ |
na tadā lakṣitastena gacchamāno yadṛcchayā || 5 ||
[Analyze grammar]

atha yāvadgṛhaṃ prāptaḥ sa mūkaḥ paśupālakaḥ |
tāvattasya ca goḥ svāmī bhartsayansamupāgataḥ || 6 ||
[Analyze grammar]

kiṃ pāpa na samāyātaḥ paśureko'dya no yathā |
nūnaṃ tvayā hataḥ so'pi vikrīto'pihito'thavā |
tasmā dānaya me kṣipraṃ nirāhāro'pi gāṃ tvarāt || 7 ||
[Analyze grammar]

tacchrutvā bhayasaṃtrastaḥ sa mūkaḥ paśupālakaḥ |
niṣkrāṃto yaṣṭimādāya nirāhāro'pi mandirāt || 8 ||
[Analyze grammar]

tato'raṇyaṃ samāsādya vīkṣāṃcakre samaṃtataḥ |
sūkṣmadṛṣṭyā sa durgāṇi gahanāni vanāni ca || 9 ||
[Analyze grammar]

atha tena kvaciddṛṣṭaṃ padaṃ tasya paśoḥ sphuṭam |
aṭavyāṃ bhramamāṇena parijñātaṃ ca kṛtsnaśaḥ || 10 ||
[Analyze grammar]

tataśca tatpadānveṣī sa jagāma vanādvanam |
camatkārapurasyāsya samaṃtāddvijasatta māḥ || 11 ||
[Analyze grammar]

evaṃ pradakṣiṇā tasya jātā paśudidṛkṣayā |
sthānasya caiva nirveśe paśoścāpidvijottamāḥ || 12 ||
[Analyze grammar]

pradakṣiṇāvasāne ca paśurlabdho hi tena saḥ |
niśāṃte'tha gṛhaṃ nītvā svāmine viniveditaḥ || 13 ||
[Analyze grammar]

caitre puṇyatame māsi kṛṣṇapakṣe caturdaśīm |
kṣetre puṇyatame devāstīrthānyā yāṃti sarvaśaḥ || 14 ||
[Analyze grammar]

evamajñānabhāvena kṛtā tābhyāṃ pradakṣiṇā |
paśupālapaśubhyāṃ vai supuṇye tatra vāsare || 15 ||
[Analyze grammar]

nirāhārasya mūkasya sāhārasya paśostathā || 16 ||
[Analyze grammar]

vinā snānena bhakṣācca daivāddvijavarottamāḥ |
tataḥ kāle vyatikrāṃte kiyanmātre svakarmataḥ |
ubhau paṃcatvamāpannau pṛthaktvenāyuṣaḥ kṣaye || 17 ||
[Analyze grammar]

tataśca paśupālastu daśārṇādhipateḥ sutaḥ |
saṃjātastatprabhāvena pūrvajātimanusmaran || 18 ||
[Analyze grammar]

so'pi jajñe paśustasya sacivo dvijasattamāḥ |
jātismaro yathā rājā sarvadā nṛpasaṃmataḥ || 9 ||
[Analyze grammar]

athāgatya sa rājeṃdrastenaiva saha maṃtriṇā |
kṛṣṇapakṣe caturdaśyāṃ purastasyāḥ pradakṣiṇām || 20 ||
[Analyze grammar]

cakre saṃvatsarasyāṃte śraddhayā parayā yutaḥ |
nirāhāraśca maunena padātirdvijasattamāḥ || 21 ||
[Analyze grammar]

ekadā tatra cā'yātā munayaḥ śaṃsitavratāḥ |
tīrthe pāpahare puṇye viśvāmitrasamudbhave || 22 ||
[Analyze grammar]

yājñavalkyo bharadvājaḥ śunaḥśepo'tha gālavaḥ |
devalo bhāgurirdhaumyaḥ kaśya paścyavano bhṛguḥ || 23 ||
[Analyze grammar]

tathānye śaṃsitā'tmāno brahmacaryaparāyaṇāḥ |
tīrthayātrāprasaṃgena tasminkṣetre samāgatāḥ || 24 ||
[Analyze grammar]

tāndṛṣṭvā sa mahīpālaḥ praṇipatya kṛtāṃjaliḥ |
yathājyeṣṭhaṃ yathāśreṣṭhaṃ pūjayāmāsa bhaktitaḥ || 25 ||
[Analyze grammar]

tatasteṣāṃ sa madhye ca saṃniviṣṭo mahīpatiḥ |
tathāgataḥ sa bhūpālaḥ sarvai staiścābhinaṃditaḥ || 26 ||
[Analyze grammar]

tataścakruḥ kathā divyā munayaste mahīpateḥ |
purato munimukhyānāṃ caritāni mahātmanām || 27 ||
[Analyze grammar]

rājarṣīṇāṃ purāṇānāṃ dharmaśāstrasamudbhavāḥ |
ānaṃdaṃ tasya rājarṣerjanayaṃto dvijottamāḥ || 28 ||
[Analyze grammar]

atha kvā'pi kathāṃte sa pārthivastairmaharṣibhiḥ |
pṛṣṭaḥ kautūhalāviṣṭairdattvā śrautīstadāśiṣaḥ || 29 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
varṣevarṣe mahīpāla tvamatrā'gatya yatnataḥ |
karoṣi maṃtriṇā sārdhaṃ purasyā'sya pradakṣiṇām || 30 ||
[Analyze grammar]

asminkṣetre sutīrthāni saṃti pārthivasattama |
tathā'nyāni prasiddhāni devatāyatanāni ca || 31 ||
[Analyze grammar]

ādarasteṣu vai rājannāsti svalpo 'pi karhicit |
etannaḥ kautukaṃ jātaṃ na cedguhyaṃ prakīrtaya || 32 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tadvacanaṃ śrutvā vinayā'vanataḥ sthitaḥ |
sa provāca vaco bhūpaḥ kiṃcidvrīḍāsamanvitaḥ || 33 ||
[Analyze grammar]

yatpṛṣṭo'smi dvijaśreṣṭhā yuṣmābhiḥ sāṃprataṃ mama |
tadguhyaṃ na mayā'khyātaṃ kasyaciddharaṇītale || 34 ||
[Analyze grammar]

tathā'pi hi prakartavyaṃ yuṣmākaṃ satyameva hi |
api guhyatamaṃ cetsyācchṛṇvaṃtu munisattamāḥ || 35 ||
[Analyze grammar]

sūta uvāca |
tataḥ sa kathayāmāsa pūrvajātisamudbhavam |
vṛttāṃtaṃ tanmunīṃdrāṇāṃ teṣāṃ brāhmaṇasattamāḥ || 36 ||
[Analyze grammar]

yathā naṣṭaḥ paśustasya kṛtā yadvadavekṣaṇā |
yathā pradakṣiṇā jātā camatkārapurasya tu || 37 ||
[Analyze grammar]

jātismṛtiryathā jātā prāktanī tatprabhāvataḥ |
rājyaprāptirvibhūtiśca tatheṣṭāptiḥ padepade || 38 ||
[Analyze grammar]

tacchrutvā munayaḥ sarve prahṛṣṭāḥ pṛthivīpateḥ |
āśīrvādānbahūndattvā sādhusādhviti cā'bruvan || 39 ||
[Analyze grammar]

samutthāya tataścakruḥ purastasyāḥ pradakṣiṇām |
yathoktavidhinā sarve śraddhayā parayā yutāḥ || 40 ||
[Analyze grammar]

gatāśca paramāṃ siddhiṃ tatprabhāvātsudurlabhām |
japayajñapradānairyā tīrthasevādikairapi || 41 ||
[Analyze grammar]

so'pi rājā sa mantrī ca jātau vaimānikau surau |
adyā'pi tau hi dṛśyete tārārūpau nabhastale || 42 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye camatkārapurapradakṣiṇāmāhātmyavarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: