Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
evaṃ sa vasudhāpālo brāhmaṇebhyaḥ svaśaktitaḥ |
dadau tu nagaraṃ kṛtvā puraṃdarapuropamam || 1 ||
[Analyze grammar]

muktāpravālavaiḍūryaratnahemavicitritaiḥ |
bhrājamānaṃ gṛhaśreṣṭhairdyaurnakṣatragaṇairiva || 2 ||
[Analyze grammar]

prāsādaiḥ sphāṭikaiścaiva kailāsaśikharopamaiḥ |
patākāśobhitairdivyaiḥ samaṃtātparivāritam || 3 ||
[Analyze grammar]

kāṃcanaiḥ suvicitraiśca pronnatairamalaiḥ śubhaiḥ |
toraṇānāṃ sahasraiśca śobhitaṃ sumanoharam || 4 ||
[Analyze grammar]

maṇisopānaśobhābhirdīrghikābhiḥ samaṃtataḥ |
ārāmakūpayaṃtrādyaiḥ sarvopakaraṇairyutam |
nivedya brāhmaṇeṃdrāṇāṃ kṛtakṛtyo babhūva saḥ || 5 ||
[Analyze grammar]

śaṃkhatīrthe sthito nityaṃ samāhūya tataḥ sutān |
putrānpautrāṃstathā bhṛtyānvākyametaduvāca ha || 6 ||
[Analyze grammar]

etatpuraṃ mayā kṛtvā brāhmaṇebhyo niveditam |
bhavadbhirmama vākyena rakṣaṇīyaṃ prayatnataḥ || 7 ||
[Analyze grammar]

yathā syurbrāhmaṇāḥ sarve sukhino hṛṣṭamānasāḥ |
yuṣmābhiḥ pālanaṃ kāryaṃ tathā sarvaiḥ samāhitaiḥ |
yaścaitānbhaktisaṃyuktaḥ pālayiṣyati bhūmipaḥ |
anyo'pi paramaṃ tejaḥ sa saṃprāpsyati bhūtale || 9 ||
[Analyze grammar]

ajeyaḥ sarvaśatrūṇāṃ pratāpī sphī tisaṃyutaḥ |
bhaviṣyati na sandeho brāhmaṇānāṃ sa pālanāt || 10 ||
[Analyze grammar]

putrapautrasubhṛtyāḍhyo dīrghāyū rogavarjitaḥ |
brāhmaṇānāṃ prasādena mama vākyādbhaviṣyati || 11 ||
[Analyze grammar]

yaḥ punardveṣasaṃyuktaḥ saṃtāpaṃ caiva neṣyati |
etānbrāhmaṇaśārdūlānnarakaṃ sa prayāsyati || 12 ||
[Analyze grammar]

tathā duḥkhāni saṃprāpya dṛṣṭvā naikānparābhavān |
viyogāniṣṭabandhūnāṃ vyādhigrasto vigarhitaḥ || 13 ||
[Analyze grammar]

vaṃśocchedaṃ samāsādya gamiṣyati yamālayam |
tasmātsarvaprayatnena rakṣaṇīyamidaṃ puram |
mama vākyādviśeṣeṇa hitamicchadbhirātmanaḥ || 14 ||
[Analyze grammar]

evaṃ sa bhūpatiḥ sarvāṃstā nuktvā tapasi sthitaḥ |
te'pi sarve tathā cakruryathā tena ca śikṣitāḥ || 15 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye camatkārabhūpena purasthityarthaṃ nijaputrādīnāmupadeśakaraṇavarṇanaṃnāma dvādaśo'dhyāya || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: