Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 199 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tasyaivānantaraṃ rājannāśvinaṃ tīrthamuttamam |
kāmikaṃ sarvatīrthānāṃ prāṇināṃ siddhidāyakam || 1 ||
[Analyze grammar]

tatra tīrthe'śvinau devau surūpau bhiṣajāṃ varau |
tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau || 2 ||
[Analyze grammar]

saṃmatau sarvadevānāmādityatanayāvubhau |
nāsatyau sattvasaṃpannau sarvaduḥkhaghnasattamau || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ādityasya sutau tāta nāsatyau yena hetunā |
saṃjātau śrotumicchāmi nirṇayaṃ paramaṃ dvija || 4 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
purāṇe bhāskare tāta etadvistarato mayā |
saṃśrutaṃ devadevasya mārtaṇḍasya mahātmanaḥ || 5 ||
[Analyze grammar]

tatte saṃkṣepataḥ sarvaṃ bhaktiyuktasya bhārata |
kathayāmi na sandeho vṛddhabhāvena karśitaḥ || 6 ||
[Analyze grammar]

atitejoraverdṛṣṭvā rājñī devī narottama |
cacāra merukāntāre vaḍavā tapa ulbaṇam || 7 ||
[Analyze grammar]

tataḥ katipayāhasya kālasya bhagavānraviḥ |
dṛṣṭvā tu rūpamutsṛjya paramaṃ teja ujjvalam || 8 ||
[Analyze grammar]

manobhavavaśībhūto hayo bhūtvā laghukramaḥ |
visphurantī yathāprāṇaṃ dhāvamānā itastataḥ || 9 ||
[Analyze grammar]

heṣamāṇaḥ svareṇāsau maithunāyopacakrame |
sammukhī tu tato devī nivṛttā laghuvikramā || 10 ||
[Analyze grammar]

yathā tathā nāsikāyāṃ praviṣṭaṃ bījamuttamam |
tato nāsāgate bīje saṃjāto garbha uttamaḥ || 11 ||
[Analyze grammar]

jātau yataḥ sutau pārtha nāsatyau viśrutau tataḥ |
susamau suvibhaktāṅgau bimbādbimbamivodyatau || 12 ||
[Analyze grammar]

adhikau sarvadevānāṃ rūpaiścaryasamanvitau |
narmadātaṭamāśritya bhṛgukacche gatāvubhau |
parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram || 13 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ |
surūpaḥ subhagaḥ pārtha jāyate yatra tatra ca || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 199

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: