Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 198 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tato gacchenmahīpāla bhadrakālītisaṅgamam |
śūlatīrthamiti khyātaṃ svayaṃ devena nirmitam || 1 ||
[Analyze grammar]

pañcāyatanamadhye tu tiṣṭhate parameśvaraḥ |
śūlapāṇirmahādevaḥ sarvadevatapūjitaḥ || 2 ||
[Analyze grammar]

sa saṅgamo nṛpaśreṣṭha nityaṃ devairniṣevitaḥ |
darśanāttasya tīrthasya snānadānādviśeṣataḥ || 3 ||
[Analyze grammar]

daurbhāgyaṃ durnimittaṃ ca hyabhiśāpo nṛpagrahaḥ |
yadanyadduṣkṛtaṃ karma naśyate śaṅkaro'bravīt || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ śūleśvarī devī kathaṃ śūleśvaro haraḥ |
prathito narmadātīre etadvistarato vada || 5 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ |
vṛttimānsarvadharmajñaḥ satye tapasi ca sthitaḥ || 6 ||
[Analyze grammar]

aśokāśramamadhyastho vṛkṣamūle mahātapāḥ |
ūrdhvabāhurmahātejāstasthau maunavratānvitaḥ || 7 ||
[Analyze grammar]

tasya kālena mahatā tīvre tapasi vartataḥ |
tamāśramamanuprāptā dasyavo loptrahāriṇaḥ || 8 ||
[Analyze grammar]

anusarpyamāṇā bahubhiḥ puruṣairbharatarṣabha |
te tasyāvasathe loptraṃ nyadadhuḥ kurunandana || 9 ||
[Analyze grammar]

nidhāya ca tadā līnāstatraivāśramamaṇḍale |
teṣu līneṣvatho śīghraṃ tatastadrakṣiṇāṃ balam || 10 ||
[Analyze grammar]

ājagāma tato'paśyaṃstamṛṣiṃ taskarānugāḥ |
tamapṛcchaṃstadā vṛttaṃ rakṣiṇastaṃ tapodhanam || 11 ||
[Analyze grammar]

vada kena pathā yātā dasyavo dvijasattama |
tena gacchāmahe brahman yathā śīghrataraṃ vayam || 12 ||
[Analyze grammar]

tathā tu vacanaṃ teṣāṃ bruvatāṃ sa tapodhanaḥ |
na kiṃcidvacanaṃ rājannavadatsādhvasādhu vā || 13 ||
[Analyze grammar]

tataste rājapuruṣā vicinvantastamāśramam |
saṃyamyainaṃ tato rājñe sarvān dasyūnnyavedayan || 14 ||
[Analyze grammar]

taṃ rājā sahitaiścorairanvaśādvadhyatāmiti |
sambadhya taṃ ca tairrājañchūle proto mahātapāḥ || 15 ||
[Analyze grammar]

tataste śūlamāropya taṃ muniṃ rakṣiṇastadā |
pratijagmurmahīpāla dhanānyādāya tānyatha || 16 ||
[Analyze grammar]

śūlasthaḥ sa tu dharmātmā kālena mahatā tadā |
dhyāyandevaṃ trilokeśaṃ śaṅkaraṃ tamumāpatim || 17 ||
[Analyze grammar]

bahukālaṃ maheśānaṃ manasādhyāya saṃsthitaḥ |
nirāhāro'pi viprarṣirmaraṇaṃ nābhyapadyata || 18 ||
[Analyze grammar]

dhārayāmāsa viprāṇāmṛṣabhaḥ sa hṛdā harim |
śūlāgre tapyamānena tapastena kṛtaṃ tadā || 19 ||
[Analyze grammar]

santāpaṃ paramaṃ jagmuḥ śrutvaitanmunayo'khilāḥ |
te rātrau śakunā bhūtvā saṃnyavartanta bhārata || 20 ||
[Analyze grammar]

darśayanto muneḥ śaktiṃ tamapṛcchan dvijottamam |
śrotumicchāma te brahman kiṃ pāpaṃ kṛtavānasi || 21 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tataḥ sa muniśārdūlastānuvāca tapodhanān |
doṣataḥ kiṃ gamiṣyāmi na hi me'nyo parādhyati || 22 ||
[Analyze grammar]

evamuktvā tataḥ sarvānācacakṣe tato muniḥ |
munayaśca tato rājñe dvitīye'hni nyavedayan || 23 ||
[Analyze grammar]

rājā tu tamṛṣiṃ śrutvā niṣkrāntaḥ saha bandhubhiḥ |
prasādayāmāsa tadā śūlasthamṛṣisattamam || 24 ||
[Analyze grammar]

rājovāca |
yanmayā'pakṛtaṃ tāta tavājñānavaśādbahu |
prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhumarhasi || 25 ||
[Analyze grammar]

evamuktastato rājñā prasādamakaronmuniḥ |
kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat || 26 ||
[Analyze grammar]

avatīryamāṇastu muniḥ śūle māṃsatvamāgate |
atisaṃpīḍito vipraḥ śaṅkaraṃ manasāgamat || 27 ||
[Analyze grammar]

saṃdhyātaḥ śaṅkarastena bahukālopavāsataḥ |
prādurbhūto mahādevaḥ śūlaṃ tasya tathāchinat || 28 ||
[Analyze grammar]

śūlamūlasthitaḥ śambhustuṣṭaḥ prāha punaḥpunaḥ |
brūhi kiṃ kriyatāṃ vipra sattvasthānaparāyaṇa || 29 ||
[Analyze grammar]

adeyamapi dāsyāmi tuṣṭo'smyadyomayā saha |
kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī || 30 ||
[Analyze grammar]

svakarmaṇo'nurūpaṃ hi phalaṃ bhuñjanti jantavaḥ |
śubhena karmaṇā bhūtirduḥkhaṃ syātpātakena tu || 31 ||
[Analyze grammar]

bahubhedaprabhinnaṃ tu manuṣyeṣu vipacyate |
keṣāṃ daridrabhāvena keṣāṃ dhanavipattijam || 32 ||
[Analyze grammar]

santatyabhāvajaṃ keṣāṃ keṣāṃcittadviparyayaḥ |
tathā durvṛttitasteṣāṃ phalamāvirbhavennṛṇām || 33 ||
[Analyze grammar]

keṣāṃcitputramaraṇe viyogātpriyamitrayoḥ |
rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam || 34 ||
[Analyze grammar]

taccharīre tu keṣāṃcitkarmaṇā sampradṛśyate |
jarāśca vividhāḥ keṣāṃ dṛśyante vyādhayastathā || 35 ||
[Analyze grammar]

dṛśyante cābhiśāpāśca pūrvakarmānusaṃcitāḥ |
kaṣṭāḥ kaṣṭatarāvasthā gatāḥ kecidanāgasaḥ || 36 ||
[Analyze grammar]

pūrvakarmavipākena dharmeṇa tapasi sthitāḥ |
dāntāḥ svadāraniratā bhūridāḥ paripūjakāḥ || 37 ||
[Analyze grammar]

hrīmanto nayasaṃyuktā anye bahuguṇairyutāḥ |
durgamāmāpadaṃ prāpya nijakarmasamudbhavām || 38 ||
[Analyze grammar]

na saṃjvaranti ye martyā dharmanindāṃ na kurvate |
idameva tapo matvā kṣipanti suvicetasaḥ || 39 ||
[Analyze grammar]

hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye |
smaranti māṃ maheśānamathavā puṣkarekṣaṇam || 40 ||
[Analyze grammar]

duṣkṛtaṃ pūrvajaṃ bhoktuṃ dhruvaṃ tadupaśāmyati || 41 ||
[Analyze grammar]

dināni yāvanti vasetsa kaṣṭe yathākṛtaṃ cintayaddevamīśam |
tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā || 42 ||
[Analyze grammar]

yasmāttvayā kaṣṭagatena nityaṃ smṛtaścāhaṃ manasā pūjitaśca |
gaurīsahāyastena ihāgato'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra || 43 ||
[Analyze grammar]

māṇḍavya uvāca |
tuṣṭo yadyumayā sārdhaṃ varado yadi śaṅkara |
tadā me śūlasaṃsthasya saṃśayaṃ paramaṃ vada || 44 ||
[Analyze grammar]

na rujā mama kāpi syācchūlasaṃprotite'gake |
amṛtasrāvi tacchūlaṃ prabhāvātkasya śaṃsa me || 45 ||
[Analyze grammar]

śrīśūlapāṇiruvāca |
śūlasthena tvayā vipra manasā cintito'smi yat |
anayānāṃ nihantāhaṃ duḥkhānāṃ vinibarhaṇaḥ || 46 ||
[Analyze grammar]

dhyātamātro hyahaṃ vipra pātāle vāpi saṃsthitaḥ |
śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā |
jaganmātāmbikā devī tvāmṛtenānvapūrayat || 47 ||
[Analyze grammar]

māṇḍavya uvāca |
pūrvameva sthito yasmācchūlaṃ vyāpyomayā saha |
prasādapravaṇo mahyamidānīṃ cānayā saha || 48 ||
[Analyze grammar]

yasyāḥ saṃsmaraṇādeva daurbhāgyaṃ pralayaṃ vrajet |
na daurbhāgyātparaṃ loke duḥkhādduḥkhataraṃ kila || 49 ||
[Analyze grammar]

kilaivaṃ śrūyate gāthā purāṇeṣu surottama |
trailokyaṃ dahatastubhyaṃ saubhāgyamekatāṃ gatam || 50 ||
[Analyze grammar]

viṣṇorvakṣaḥsthalaṃ prāpya tatsthitaṃ ceti naḥ śrutam |
pītaṃ tadvakṣasastrastadakṣeṇa parameṣṭhinā || 51 ||
[Analyze grammar]

tasmātsatīti saṃjajña iyamindīvarekṣaṇā |
yajatastasya deveśa tava mānāvakhaṇḍanāt || 52 ||
[Analyze grammar]

juhāvāgnau tu sā devī hyātmānaṃ prāṇasaṃjñikam |
ātmānaṃ bhasmasātkṛtvā prāleyādrestataḥ sutā || 53 ||
[Analyze grammar]

menakāyāṃ prabho jātā sāmprataṃ yā hyumābhidhā |
anādinidhanā devī hyapratarkyā sureśvara || 54 ||
[Analyze grammar]

yadi tuṣṭo'si deveśa hyumā me varadā yadi |
ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ || 55 ||
[Analyze grammar]

avatāro yatra tatra saṃsthitiṃ vai tataḥ kuru || 56 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tenaivamukte sahasā kṛtvā bhūmaṇḍalaṃ dvidhā |
niḥsṛtau śūlamūlāgrālliṅgārcāpratirūpiṇau || 57 ||
[Analyze grammar]

pradyotayaddiśaḥ sarvā liṅgaṃ mūle pradṛśyate |
vāmataḥ pratimā devī tadā śūleśvarī sthitā || 58 ||
[Analyze grammar]

vilobhayantī ca jagadbhāti pūrayatī diśaḥ |
dṛṣṭvā kṛtāñjalipuṭaḥ stutiṃ cakre dvijottamaḥ || 59 ||
[Analyze grammar]

māṇḍavya uvāca |
tvamasya jagato mātā jagatsaubhāgyadevatā |
na tvayā rahitaṃ kiṃcidbrahmāṇḍe'sti varānane || 60 ||
[Analyze grammar]

prasādaṃ kuru dharmajñe mama tvājñaptumarhasi |
īdṛśenaiva rūpeṇa keṣu sthāneṣu tiṣṭhasi |
prasādapravaṇā bhūtvā vada tāni maheśvari || 61 ||
[Analyze grammar]

śrīdevyuvāca |
sarvagā sarvabhūteṣu draṣṭavyā sarvato bhuvi |
sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā || 62 ||
[Analyze grammar]

tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ |
smartavyā bhūtikāmena tāni vakṣyāmi tattvataḥ || 63 ||
[Analyze grammar]

vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī |
prayāge lalitā devī kāmukā gandhamādane || 64 ||
[Analyze grammar]

mānase kumudā nāma viśvakāyā tathā'pare |
gomante gomatī nāma mandare kāmacāriṇī || 65 ||
[Analyze grammar]

madotkaṭā caitrarathe hayantī hāstine pure |
kānyakubje sthitā gaurī rambhā hyamalaparvate || 66 ||
[Analyze grammar]

ekāmrake kīrtimatī viśvāṃ viśveśvare viduḥ |
puṣkare puruhūtā ca kedāre mārgadāyinī || 67 ||
[Analyze grammar]

nandā himavataḥ prasthe gokarṇe bhadrakarṇikā |
sthāneśvare bhavānī tu bilvake bilvapattrikā || 68 ||
[Analyze grammar]

śrīśaile mādhavī nāma bhadre bhadreśvarīti ca |
jayā varāhaśaile tu kamalā kamalālaye || 69 ||
[Analyze grammar]

rudrakoṭyāṃ tu kalyāṇī kālī kālañjare tathā |
mahāliṅge tu kapilā mākoṭe mukuṭeśvarī || 70 ||
[Analyze grammar]

śāligrāme mahādevī śivaliṅge jalapriyā |
māyāpuryāṃ kumārī tu saṃtāne lalitā tathā || 71 ||
[Analyze grammar]

utpalākṣī sahasrākṣe hiraṇyākṣe mahotpalā |
gayāyāṃ vimalā nāma maṅgalā puruṣottame || 72 ||
[Analyze grammar]

vipāśāyāmamoghākṣī pāṭalā puṇḍravardhane |
nārāyaṇī supārśve tu trikūṭe bhadrasundarī || 73 ||
[Analyze grammar]

vipule vipulā nāma kalyāṇī malayācale |
koṭavī koṭitīrtheṣu sugandhā gandhamādane || 74 ||
[Analyze grammar]

godāśrame trisandhyā tu gaṅgādvāre ratipriyā |
śivacaṇḍe sabhānandā nandinī devikātaṭe || 75 ||
[Analyze grammar]

rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane |
devakī mathurāyāṃ tu pātāle parameśvarī || 76 ||
[Analyze grammar]

citrakūṭe tathā sītā vindhye vindhyanivāsinī |
sahyādrāvekavīrā tu hariścandre tu caṇḍikā || 77 ||
[Analyze grammar]

ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī |
karavīre mahālakṣmī rūpādevī vināyake || 78 ||
[Analyze grammar]

ārogyā vaidyanāthe tu mahākāle maheśvarī |
abhayetyuṣṇatīrthe tu mṛgī vā vindhyakandare || 79 ||
[Analyze grammar]

māṇḍavye māṇḍukī nāma svāhā māheśvare pure |
chāgaliṅge pracaṇḍā tu caṇḍikāmarakaṇṭake || 80 ||
[Analyze grammar]

someśvare varārohā prabhāse puṣkarāvatī |
vedamātā sarasvatyāṃ pārā pārātaṭe mune || 81 ||
[Analyze grammar]

mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī |
siṃhikā kṛtaśauce tu kartike caiva śāṃkarī || 82 ||
[Analyze grammar]

utpalāvartake lolā subhadrā śoṇasaṅgame |
matā siddhavaṭe lakṣmīstaraṃgā bhāratāśrame || 83 ||
[Analyze grammar]

jālandhare viśvamukhī tārā kiṣkindhaparvate |
devadāruvane puṣṭirmedhā kāśmīramaṇḍale || 84 ||
[Analyze grammar]

bhīmādevī himādrau tu puṣṭirvastreśvare tathā |
kapālamocane śuddhirmātā kāyāvarohaṇe || 85 ||
[Analyze grammar]

śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā |
kālā tu candrabhāgāyāmacchode śaktidhāriṇī || 86 ||
[Analyze grammar]

veṇāyāmamṛtā nāma badaryāmurvaśī tathā |
oṣadhī cottarakurau kuśadvīpe kuśodakā || 87 ||
[Analyze grammar]

manmathā hemakūṭe tu kumude satyavādinī |
aśvatthe vandinīkā tu nidhirvaiśravaṇālaye || 88 ||
[Analyze grammar]

gāyatrī vedavadane pārvatī śivasannidhau |
devaloke tathendrāṇī brahmāsye tu sarasvatī || 89 ||
[Analyze grammar]

sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā |
arundhatī satīnāṃ tu rāmāsu ca tilottamā || 90 ||
[Analyze grammar]

citre brahmakalā nāma śaktiḥ sarvaśarīriṇām |
śūleśvarī bhṛgukṣetre bhṛgau saubhāgyasundarī || 91 ||
[Analyze grammar]

etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam |
aṣṭottaraṃ ca tīrthānāṃ śatametadudāhṛtam || 92 ||
[Analyze grammar]

idameva paraṃ vipra sarveṣāṃ tu bhaviṣyati |
paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau || 93 ||
[Analyze grammar]

sa mucyate naraḥ pāpaiḥ prāpnoti striyamīpsitām |
snātvā nārī tṛtīyāyāṃ māṃ samabhyarcya bhaktitaḥ || 94 ||
[Analyze grammar]

na sā syādduḥkhinī jātu matprabhāvānnarottama |
nityaṃ maddarśane nārī niyatāyā bhaviṣyati || 95 ||
[Analyze grammar]

patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit |
madālaye tu yā nārī tulāpuruṣasaṃjñitam || 96 ||
[Analyze grammar]

sampūjya maṇḍayeddevāṃllokapālāṃśca sāgnikān |
sapatnīkāndvijānpūjya vāsobhirbhūṣaṇaistathā || 97 ||
[Analyze grammar]

bhūtebhyastu baliṃ dadyādṛtvigbhiḥ saha deśikaḥ |
tataḥ pradakṣiṇīkṛtya tulāmityabhimantrayet || 98 ||
[Analyze grammar]

śuciraktāmbaro vā syādgṛhītvā kusumāñjalim |
namaste sarvadevānāṃ śaktistvaṃ paramā sthitā || 99 ||
[Analyze grammar]

sākṣibhūtā jagaddhātrī nirmitā viśvayoninā |
tvaṃ tule sarvabhūtānāṃ pramāṇamiha kīrtitā || 100 ||
[Analyze grammar]

karābhyāṃ baddhamuṣṭibhyāmāste paśyannumāmukham |
tato'pare tulābhāgenyaseyurdvijapuṃgavāḥ || 101 ||
[Analyze grammar]

dravyamaṣṭavidhaṃ tatra hyātmavittānusārataḥ |
mandaśabhūte viprendra pṛthivyāṃ yadadhiṣṭhitam || 102 ||
[Analyze grammar]

suvarṇaṃ caiva niṣpāvāṃstathā rājikusumbhakam |
tṛṇarājendulavaṇaṃ kuṅkumaṃ tu tathāṣṭamam || 103 ||
[Analyze grammar]

eṣāmekatamaṃ kuryādyathā vittānusārataḥ |
sāmyādabhyadhikaṃ yāvatkāñcanādi bhaveddvija || 104 ||
[Analyze grammar]

tāvattiṣṭhennaro nārī paścādidamudīrayet |
namo namaste lalite tulāpuruṣasaṃjñite || 105 ||
[Analyze grammar]

tvamume tārayasvāsmānasmātsaṃsārakardamāt |
tato'vatīrya murave pūrvamarddhaṃ nivedayet || 106 ||
[Analyze grammar]

ṛtvigbhyo'paramarddhaṃ ca dadyādudakapūrvakam |
tebhyo labdhā tato'nujñāṃ dadyādanyeṣu cārthiṣu || 107 ||
[Analyze grammar]

sapatnīkaṃ guruṃ raktavāsasī paridhāpayet |
anyāṃśca ṛtvijaḥ śaktyā guruṃ keyūrakaṅkaṇaiḥ || 108 ||
[Analyze grammar]

śuklāṃ gāṃ kṣīriṇīṃ dadyāllalitā prīyatāmiti |
anena vidhinā yā tu kuryānnārī mamālaye || 109 ||
[Analyze grammar]

mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā |
sāvitrīva ca saundarye janmāni daśa pañca ca || 110 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
evaṃ niśamya vacanaṃ gauryā dvijavarottamaḥ |
namaskṛtya jagāmāśu dharmarāja niveśanam || 111 ||
[Analyze grammar]

tadā prabhṛti tattīrthaṃ khyātaṃ śūleśvarīti ca |
tasmiṃstīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ || 112 ||
[Analyze grammar]

brāhmaṇānannavāsobhiḥ piṇḍaiḥ pitṛpitāmahān |
bhaktopahārairdeveśamumayā saha śaṅkaraṃ || 113 ||
[Analyze grammar]

dhūpagugguladānaiśca dīpadānaiḥ subodhitaiḥ |
sarvapāpavinirmuktaḥ sa gacchecchivasannidhim || 114 ||
[Analyze grammar]

tasmiṃstīrthe tu yaḥ kaścidabhiyukto nareśvara |
ambhiśāpi tathā snātastridinaṃ mucyate naraḥ || 115 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ |
upavāsaparaḥ śuddhaḥ śivaṃ sampūjayennaraḥ |
pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati || 116 ||
[Analyze grammar]

trinetraśca caturbāhuḥ sākṣādrudro'paraḥ |
krīḍate devakanyābhiryāvaccandrārkatārakam || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 198

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: