Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 200 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tasyaivānantaraṃ pārtha sāvitrītīrthamuttamam |
yatra siddhā mahābhāgā sāvitrī vedamātṛkā || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sāvitrī kā dvijaśreṣṭha kathaṃ vārādhyate budhaiḥ |
prasannā vā varaṃ kaṃ ca dadāti kathayasva me || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
padmā padmāsanasthenādhiṣṭhitā padmayoginī |
sāvitratejaḥsadṛśī sāvitrī tena cocyate || 3 ||
[Analyze grammar]

padmānanā padmavarṇā padmapatranibhekṣaṇā |
dhyātavyā brāhmaṇairnityaṃ kṣatravaiśyairyathāvidhi || 4 ||
[Analyze grammar]

brahmahatyābhayātsā hi na tu śūdraiḥ kadācana |
uccāraṇāddhāraṇādvā narake patati dhruvam || 5 ||
[Analyze grammar]

vedoccāraṇamātreṇa kṣatriyairdharmapālakaiḥ |
jihvāchedo'sya kartavyaḥ śūdrasyeti viniścayaḥ || 6 ||
[Analyze grammar]

bālā bālendusadṛśī raktavastrānulepanā |
uṣaḥkāle tu dhyātavyā sandhyā sandhāna uttame || 7 ||
[Analyze grammar]

uttuṅgapīvarakucā sumukhī śubhadarśanā |
sarvābharaṇasampannā śvetamālyānulepanā || 8 ||
[Analyze grammar]

śvetavastraparicchannā śvetayajñopavītinī |
madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā || 9 ||
[Analyze grammar]

pradoṣe tu punaḥ pārtha śvetā pāṇḍuramūrdhajā |
sumṛtā tu durgakāntāre mātṛvatparirakṣati || 10 ||
[Analyze grammar]

viśeṣeṇa tu rājendra sāvitrītīrthamuttamam |
snātvācamya vidhānena manovākkāyakarmabhiḥ || 11 ||
[Analyze grammar]

prāṇāyāmairdaheddoṣān saptajanmārjitānbahūn |
āpohiṣṭheti mantreṇa prokṣayedātmanastanum || 12 ||
[Analyze grammar]

navaṣaṭca tathā tisrastatra tīrthe nṛpottama |
āpohiṣṭheti trirāvṛtya pratigrāhairna lipyate || 13 ||
[Analyze grammar]

aghamarṣaṇaṃ tryṛcaṃ toyaṃ yathāvedamathāpi vā |
upapāpairna lipyeta padmapatramivāmbhasā || 14 ||
[Analyze grammar]

tryāpaṃ hi kurute vipra ullekhatrayamācaret |
caturthaṃ kārayedyastu brahmahatyāṃ vyapohati || 15 ||
[Analyze grammar]

drupadākhyaśca yo mantro vede vājasaneyake |
antarjale sakṛjjaptaḥ sarvapāpakṣayaṃkaraḥ || 16 ||
[Analyze grammar]

udutyamiti mantreṇa pūjayitvā divākaram |
gāyatrīṃ ca japeddevīṃ pavitrāṃ vedamātaram || 17 ||
[Analyze grammar]

gāyatrīṃ tu japeddevīṃ yaḥ sandhyānantaraṃ dvijaḥ |
sarvapāpavinirmukto brahmalokaṃ sa gacchati || 18 ||
[Analyze grammar]

daśabhirjanmabhirlabdhaṃ śatena tu purākṛtam |
triyugaṃ tu sahasreṇa gāyatrī hanti kilbiṣam || 19 ||
[Analyze grammar]

gāyatrīsāramātro'pi varaṃ vipraḥ suyantritaḥ |
nāyantritaścaturvedī sarvāśī sarvavikrayī || 20 ||
[Analyze grammar]

sandhyāhīno'śucirnityamanarhaḥ sarvakarmasu |
yadanyatkurute kiṃcinna tasya phalabhāgbhavet || 21 ||
[Analyze grammar]

sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān |
sa jīvanneva śūdraḥ syānmṛtaḥ śvā samprajāyate || 22 ||
[Analyze grammar]

sāvitrītīrthamāsādya sāvitrīṃ yo japeddvijaḥ |
traividyaṃ tu phalaṃ tasya jāyate nātra saṃśayaḥ || 23 ||
[Analyze grammar]

pitḥnuddiśya yaḥ snātvā piṇḍanirvapaṇaṃ nṛpa |
kurute dvādaśābdāni tṛpyanti tatpitāmahāḥ || 24 ||
[Analyze grammar]

sāvitrītīrthamāsādya yaḥ kuryātprāṇasaṃkṣayam |
brahmalokaṃ vasettāvadyāvadābhūtasamplavam || 25 ||
[Analyze grammar]

pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ |
caturvedo dvijo rājañjāyate vimale kule || 26 ||
[Analyze grammar]

dhanadhānyacayopetaḥ putrapautrasamanvitaḥ |
vyādhiśokavinirmukto jīvecca śaradāṃ śatam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 200

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: