Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 191 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
siddheśvaraṃ tato gacchettasyaiva tu samīpataḥ |
amṛtasrāvi talliṅgamādyaṃ svāyambhuvaṃ tathā || 1 ||
[Analyze grammar]

dṛṣṭamātreṇa yeneha hyanṛṇo jāyate naraḥ |
purā varṣaśataṃ sāgramārādhya parameśvaram || 2 ||
[Analyze grammar]

prāpnuyuḥ paramāṃ siddhimādityā dvādaśaiva tu |
ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ siddheśvare prāptāḥ siddhiṃ devā dvijottama |
ādityā iti yaccoktaṃ tanme vismāpanaṃ kṛtam || 4 ||
[Analyze grammar]

tapasyugre vyavasitā ādityāḥ kena hetunā |
samprāptāstu dvijaśreṣṭha siddhiṃ caivābhilāṣikīm || 5 ||
[Analyze grammar]

saṃkṣipya tu mayā pṛṣṭaṃ vistarāddvija śaṃsa me || 6 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
aditerdvādaśādityā jātāḥ śakrapurogamāḥ |
indro dhātā bhagastvaṣṭā mitro'tha varuṇo'ryamā || 7 ||
[Analyze grammar]

vivasvānsavitā pūṣā hyaṃśumānviṣṇureva ca |
ta ime dvādaśādityā icchanto bhāskaraṃ padam || 8 ||
[Analyze grammar]

narmadātaṭamāśritya tapasyugre vyavasthitāḥ |
siddheśvare mahārāja kāśyapeyairmahātmabhiḥ || 9 ||
[Analyze grammar]

parā siddhiranuprāptā dvādaśādityasaṃjñitaiḥ |
sthāpitaśca jagaddhātā tasmiṃstīrthe divākaraḥ || 10 ||
[Analyze grammar]

svakīyāṃśavibhāgena dvādaśādityasaṃjñitaiḥ |
tadāprabhṛti tattīrthaṃ rājankhyātiṃ gataṃ bhuvi || 11 ||
[Analyze grammar]

pralaye samanuprāpte hyādityā dvādaśaiva te |
dvādaśādityato rājan sambhavanti yugakṣaye || 12 ||
[Analyze grammar]

indrastapati pūrveṇa dhātā caivāgnigocare |
gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ || 13 ||
[Analyze grammar]

varuṇaḥ paścime bhāge mitrastu vāyave tathā |
viṣṇuśca saumyadigbhāge vivasvānīśagocare || 14 ||
[Analyze grammar]

ūrdhvataścaiva savitā hyadhaḥ pūṣā viśoṣayan |
aṃśumāṃstu tathā viṣṇurmukhato nirgataṃ jagat || 15 ||
[Analyze grammar]

pradahanvai naraśreṣṭha babhramuśca itastataḥ |
yathaiva te mahārāja dahanti sakalaṃ jagat || 16 ||
[Analyze grammar]

tathaiva dvādaśādityā bhaktānāṃ bhāvasādhanāḥ |
prātarutthāya yaḥ snātvā dvādaśādityasaṃjñitam || 17 ||
[Analyze grammar]

paśyate devadeveśaṃ śṛṇu tasyaiva yatphalam |
vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam || 18 ||
[Analyze grammar]

naśyate tatkṣaṇādeva dvādaśādityadarśanāt |
pradakṣiṇaṃ tu yaḥ kuryāttasya devasya bhārata || 19 ||
[Analyze grammar]

pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ |
tatra tīrthe tu saptamyāmupavāsena yatphalam || 20 ||
[Analyze grammar]

anyatra saptasaptamyāṃ labhanti na labhanti ca |
ṣaṣṭhyāṃ vāre dainakare dvādaśādityadarśanāt || 21 ||
[Analyze grammar]

pradakṣiṇaṃ tu yaḥ kuryāttasya pāpaṃ tu naśyati |
arogī saptajanmāni bhavedvai nātra saṃśayaḥ || 22 ||
[Analyze grammar]

yastu pradakṣiṇaśataṃ dadyādbhaktyā dine dine |
dadrūpiṭakakuṣṭhāni maṇḍalāni vicarcikāḥ || 23 ||
[Analyze grammar]

naśyanti vyādhayaḥ sarve garuḍeneva pannagāḥ |
putraprāptirbhavettasya ṣaṣṭyā vāsarasevanāt || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 191

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: