Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 190 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla somatīrthamanuttamam |
candrahāseti vikhyātaṃ sarvadaivatapūjitam || 1 ||
[Analyze grammar]

yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ |
tatsarvaṃ śrotumicchāmi kathayasva mamānagha || 3 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
purā śapto munīndreṇa dakṣeṇa kila bhārata |
asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi || 4 ||
[Analyze grammar]

udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam |
yā niṣṭhā jāyate teṣāṃ tāṃ śṛṇuṣva narottama || 5 ||
[Analyze grammar]

ṛtukāle tu nārīṇāṃ sevanājjāyate sutaḥ |
sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā || 6 ||
[Analyze grammar]

tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ |
teṣāṃ brahmaghnajaṃ pāpaṃ jāyate nātra saṃśayaḥ || 7 ||
[Analyze grammar]

tena pāpena ghoreṇa veṣṭato raurave patet |
tasya tadrudhiraṃ pāpāḥ pibante kālamīpsitam || 8 ||
[Analyze grammar]

tato'vatīrṇakālena yāṃ yāṃ yoniṃ prayāsyati |
tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā || 9 ||
[Analyze grammar]

nārīṇāṃ tu sadā kāmo hyadhikaḥ parivartate |
viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ || 10 ||
[Analyze grammar]

paribhūtā hi sā bhartrā dhyāyate'nyaṃ patiṃ tataḥ |
tasyāḥ putraḥ samutpanno hyaṭate kulamuttamam || 11 ||
[Analyze grammar]

svargasthāstena pitaraḥ pūrvaṃ jātā mahīpate |
patanti jātamātreṇa kulaṭastena cocyate || 12 ||
[Analyze grammar]

tena karmavipākena kṣayarogī śaśī hyabhūt |
tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ || 13 ||
[Analyze grammar]

tatra tīrthānyanekāni puṇyānyāyatanāni ca |
bhramitvā narmadāṃ prāptaḥ sarvapāpapraṇāśinīm || 14 ||
[Analyze grammar]

upavāsastu dānāni vratāni niyamāśca ye |
cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ || 15 ||
[Analyze grammar]

sthāpayitvā mahādevaṃ sarvapātakanāśanam |
jagāma prabhayā pūrṇaḥ somalokamanuttamam || 16 ||
[Analyze grammar]

yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā |
tāvadyugasahasrāṇi tasya lokaṃ samaśnute || 17 ||
[Analyze grammar]

tena devān vidhānoktān sthāpayanti narā bhuvi |
akṣayaṃ cāvyayaṃ yasmātphalaṃ bhavati nānyathā || 18 ||
[Analyze grammar]

somatīrthe tu yaḥ snātvā pūjayeddevamīśvaram |
jāyate sa naro bhūtvā somavitpriyadarśanaḥ || 19 ||
[Analyze grammar]

candraprabhāse yo gatvā snānaṃ vidhivadācaret |
vyādhinā nābhibhūtaḥ syātkṣayarogeṇa vā yutaḥ || 20 ||
[Analyze grammar]

candrahāsye naraḥ snātvā dvādaśyāṃ tu nareśvara |
caturdaśyāmupoṣyaiva kṣīrasya juhuyāccarum || 21 ||
[Analyze grammar]

mantraiḥ pañcabhirīśānaṃ puruṣastryambakaṃ yajet |
haviḥśeṣaṃ svayaṃ prāśya candrahāsyeśamīkṣayet || 22 ||
[Analyze grammar]

anena vidhinā rājaṃstuṣṭo devo maheśvaraḥ |
vidhinā tīrthayogena kṣayarogādvimucyate || 23 ||
[Analyze grammar]

saptabhiḥ somavārairyaḥ snānaṃ tatra samācaret |
sa vai karṇakṛtādrogānmucyate pūjayañchivam || 24 ||
[Analyze grammar]

akṣirogastathā rājaṃścandrahāsye vinaśyati |
candrahāsye tu yo gatvā grahaṇe candrasūryayoḥ |
snānaṃ samācaredbhaktyā mucyate sarvapātakaiḥ || 25 ||
[Analyze grammar]

tatra snānaṃ ca dānaṃ ca candrahāsye śubhaśubham |
kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam || 26 ||
[Analyze grammar]

te dhanyāste mahātmānasteṣāṃ janma sujīvitam |
candrahāsye tu ye snātvā paśyanti grahaṇaṃ narāḥ || 27 ||
[Analyze grammar]

vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam |
snānamātrāttu rājendra tatra tīrthe praṇaśyati || 28 ||
[Analyze grammar]

bahavastanna jānanti mahāmohasamanvitāḥ |
dehastha iva sarveṣāṃ paramātmeva saṃsthitam || 29 ||
[Analyze grammar]

paścime sāgare gatvā somatīrthe tu yatphalam |
tatsamagramavāpnoti candrahāsye na saṃśayaḥ || 30 ||
[Analyze grammar]

saṃkrāntau ca vyatīpāte viṣuve cāyane tathā |
candrahāsye naraḥ snātvā sarvapāpaiḥ pramucyate || 31 ||
[Analyze grammar]

te mūḍhāste durācārāsteṣāṃ janma nirarthakam |
candrahāsyaṃ na jānanti narmadāyāṃ vyavasthitam || 32 ||
[Analyze grammar]

candrahāsye tu yaḥ kaścitsaṃnyāsaṃ kurute nṛpa |
anivartikā gatistasya somalokātkadācana || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 190

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: