Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 177 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
bhūtīśvaraṃ tato gacchetsarvatīrtheṣvanuttamam |
darśanādeva rājendra yasya pāpaṃ praṇaśyati || 1 ||
[Analyze grammar]

tatra sthāne purā pārtha devadevena śūlinā |
uddhūlanaṃ kṛtaṃ gātre tena bhūtīśvaraṃ tu tat || 2 ||
[Analyze grammar]

puṣye vā janmanakṣatre amāvāsyāṃ viśeṣataḥ |
bhūtīśvare naraḥ snātvā kulakoṭiṃ samuddharet || 3 ||
[Analyze grammar]

tatra sthāne tu yo bhaktyā kurute hyaṅgaguṇṭhanam |
tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa || 4 ||
[Analyze grammar]

yāvanto bhūtikaṇikā gātre lagnāḥ śivālaye |
tāvadvarṣasahasrāṇi śivaloke mahīyate || 5 ||
[Analyze grammar]

sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam |
purāṇairṛṣibhiḥ proktaṃ sarvaśāstreṣvanuttamam || 6 ||
[Analyze grammar]

ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā |
snānaṃ karoti cāgneyaṃ pāpaṃ tasya praṇaśyati || 7 ||
[Analyze grammar]

divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha |
vāyavyāduttamaṃ brāhmyaṃ varaṃ brāhmyāttu vāruṇam || 8 ||
[Analyze grammar]

āgneyaṃ vāruṇācchreṣṭhaṃ yasmāduktaṃ svayambhuvā |
tasmātsarvaprayatnena hyāgneyaṃ snānamācaret || 9 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āgneyaṃ vāruṇaṃ brāhmyaṃ vāyavyaṃ divyameva ca |
kimuktaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me || 10 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
āgneyaṃ bhasmanā snānamavagāhya ca vāruṇam |
āpohiṣṭheti ca brāhmyaṃ vāyavyaṃ gorajaḥ smṛtam || 11 ||
[Analyze grammar]

sūrye dṛṣṭe tu yatsnānaṃ gaṅgātoyena tatsamam |
tatsnānaṃ pañcamaṃ proktaṃ divyaṃ pāṇḍavasattama || 12 ||
[Analyze grammar]

tasmātsarvaprayatnena snātvā bhūtīśvare tu yaḥ |
pūjayeddevamīśānaṃ sa bāhyābhyantaraḥ śuciḥ || 13 ||
[Analyze grammar]

tatra sthāne tu ye nityaṃ dhyāyanti paramaṃ padam |
sūkṣmaṃ cātīndriyaṃ nityaṃ te dhanyā nātra saṃśayaḥ || 14 ||
[Analyze grammar]

muktitīrthaṃ tu tattīrthaṃ sarvatīrtheṣvanuttamam |
darśanādeva yasyaiva pāpaṃ yāti mahatkṣayam || 15 ||
[Analyze grammar]

jāyate pūjayā rājyaṃ tatra stutvā maheśvaram |
japena pāpasaṃśuddhirdhyānenānantyamaśnute || 16 ||
[Analyze grammar]

oṃ jyotiḥ svarūpamanādimadhyamanutpādyamānamanucāryamāṇākṣaram |
sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam || 17 ||
[Analyze grammar]

tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara |
aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ |
evambhūtaṃ na jānanti mokṣāpekṣaṇikā narāḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 177

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: