Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra gaṅgāvāhakamuttamam |
narmadāyāṃ mahāpuṇyaṃ bhṛgutīrthasamīpataḥ || 1 ||
[Analyze grammar]

tatra gaṅgā mahāpuṇyā cacāra vipulaṃ tapaḥ |
purā varṣaśataṃ sāgraṃ paramaṃ vratamāsthitā || 2 ||
[Analyze grammar]

dhyātvā devaṃ jagadyoniṃ nārāyaṇamakalmaṣam |
ātmānaṃ paramaṃ dhāma saritsā jagatīpate || 3 ||
[Analyze grammar]

tato janārdano deva āgatyedamuvāca ha || 4 ||
[Analyze grammar]

viṣṇuruvāca |
tapasā tava tuṣṭo'haṃ matpādāmbujasambhave |
mattaḥ kimicchase devi brūhi kiṃ karavāṇi te || 5 ||
[Analyze grammar]

gaṅgovāca |
tvatpādakamalādbhraṣṭā gaṅgā sahacarā vibho |
yadṛcchayā trilokeśa vandyamānā divaukasaiḥ || 6 ||
[Analyze grammar]

nṛpo bhagīrathastasmāttapaḥ kṛtvā suduṣkaram |
samārādhya jagannāthaṃ śaṅkaraṃ lokaśaṅkaram || 7 ||
[Analyze grammar]

avatārayāmāsa hi māṃ pṛthivyāṃ dharaṇīdhara |
mayā vai yuvayorvākyādavatāraḥ kṛto bhuvi || 8 ||
[Analyze grammar]

vaiṣṇavīmiti māṃ matvā janaḥ sarvāpluto mayi |
ye vai brahmaṇo loke ye ca vai gurutalpagāḥ || 9 ||
[Analyze grammar]

tyāginaḥ pitṛmātṛbhyāṃ ye ca svarṇaharā narāḥ |
goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ || 10 ||
[Analyze grammar]

agamyāgāmino ye ca hyabhakṣyasya ca bhakṣakāḥ |
ye cānṛtapravaktāro ye ca viśvāsaghātakāḥ || 11 ||
[Analyze grammar]

devabrāhmaṇavittānāṃ hartāro ye narādhamāḥ |
devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ || 12 ||
[Analyze grammar]

brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ |
bhraṣṭānaśanasaṃnyāsaniyatavratacāriṇaḥ || 13 ||
[Analyze grammar]

tathaivāpeyapeyāśca ye ca svagurunindakāḥ |
niṣedhakā ye dānānāṃ pātradānaparāṅmukhāḥ || 14 ||
[Analyze grammar]

ṛtughnā ye svapatnīnāṃ pitroḥ sehaparā na hi |
bāndhaveṣu ca dīneṣu karuṇā yasya nāsti vai || 15 ||
[Analyze grammar]

kṣetrasetuvibhedī ca pūrvamārgapralopakaḥ |
nāstikaḥ śāstrahīnastu vipraḥ sandhyāvivarjitaḥ || 16 ||
[Analyze grammar]

ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī |
kadaryā nāstikāḥ krūrāḥ kṛtaghnā ye dvijāyaḥ || 17 ||
[Analyze grammar]

paiśunyā rasavikreyāḥ sarvakālavinākṛtāḥ |
svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ || 18 ||
[Analyze grammar]

te māṃ prāpya vimucyante pāpasaṅghaiḥ susaṃcitaiḥ |
tatpāpakṣārataptāyā na śarma mama vidyate || 19 ||
[Analyze grammar]

tathā kuru jagannātha yathāhaṃ śarma cāpnuyām |
evamuktastu deveśastuṣṭaḥ provāca jāhnavīm || 20 ||
[Analyze grammar]

viṣṇuruvāca |
ahamatra vasiṣyāmi gaṅgādharasahāyavān |
praviśasva sadā revāṃ tvamatraiva ca mūrtinā || 21 ||
[Analyze grammar]

mama pādatalaṃ prāpya vaha tripathagāmini |
yadā bahūdakakāle narmadājalasaṃbhṛtā || 22 ||
[Analyze grammar]

prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā |
plāvyobhayataṭaṃ devī prāpya māmuttarasthitam || 23 ||
[Analyze grammar]

plāvayiṣyati toyena yadā śaṅkhaṃ kare sthitam |
tadā parvaśatodyuktaṃ vaiṣṇavaṃ parvasaṃjñitam || 24 ||
[Analyze grammar]

na tena sadṛśaṃ kiṃcidvyatīpātādisaṃkramam |
ayane dve ca na tathā puṇyātpuṇyataraṃ yathā || 25 ||
[Analyze grammar]

tasminparvaṇi deveśi śaṅkhaṃ saṃspṛśya mānavaḥ |
snānamācarate toye miśre gāṅgeyanārmade || 26 ||
[Analyze grammar]

puṇyaṃ tvaśeṣapuṇyānāṃ maṅgalānāṃ ca maṅgalam |
viṣṇunā vidhṛto yena tasmācchāntiḥ pracakrame || 27 ||
[Analyze grammar]

tatrāntaṃ pāpasaṅghasya dhruvamāpnoti mānavaḥ |
śaṅkhoddhāre naraḥ snātvā tarpayetpitṛdevatāḥ || 28 ||
[Analyze grammar]

tṛptāste dvādaśābdāni siddhiṃ ca sārvakāmikīm |
gaṅgāvahe tu yaḥ śrāddhaṃ śaṅkhoddhāre pradāsyati || 29 ||
[Analyze grammar]

tena piṇḍapradānena nṛtyanti pitarastathā |
śaṅkhoddhāre naraḥ snātvā pūjayedbalakeśavau || 30 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kṛtvā śuddho bhavati jāhnavi |
yattvaṃ lokakṛtaṃ karma manyase bhuvi duḥsaham || 31 ||
[Analyze grammar]

tasminparvaṇi tatsarvaṃ tatra snātvā vyapohaya |
evamuktvā naraśreṣṭha viṣṇuścāntaradhīyata || 32 ||
[Analyze grammar]

tadāprabhṛti tattīrthaṃ gaṅgāvāhakamuttamam |
brahmādyairṛṣibhistāta pāramparyakramāgataiḥ || 33 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā bhaktibhāvena bhārata |
gaṅgātīrthe tu sa snātaḥ samasteṣu na saṃśayaḥ || 34 ||
[Analyze grammar]

tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām |
anivartikā gatisteṣāṃ viṣṇulokātkadācana || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 178

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: