Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāyaḥ || 176 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla piṅgalāvartamuttamam |
tīrthaṃ sarvaguṇopetaṃ kāmikaṃ bhuvi durlabham || 1 ||
[Analyze grammar]

vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam |
piṅgaleśvaramāsādya tatsarvaṃ vilayaṃ vrajet || 2 ||
[Analyze grammar]

tatra snānaṃ ca dānaṃ ca devakhāte kṛtaṃ nṛpa |
akṣayaṃ tadbhavetsarvamityevaṃ śaṅkaro'bravīt || 3 ||
[Analyze grammar]

pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam |
muktaṃ tatra suraiḥ khātvā devakhātaṃ tato'bhavat || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ tu devakhātaṃ tatsaṃjātaṃ dvijasattama |
surāḥ sarve kathaṃ tatra mumucurvāri tīrthajam |
sarvaṃ kathaya me vipra śravaṇe lampaṭaṃ manaḥ || 5 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
yadā tu śūlaśuddhyarthaṃ rudro devagaṇaiḥ saha |
babhrāma pṛthivīṃ sarvāṃ kamaṇḍaludharaḥ śubhām || 6 ||
[Analyze grammar]

prabhāsādyeṣu tīrtheṣu snānaṃ cakruḥ surāstadā |
sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ || 7 ||
[Analyze grammar]

śūlabhedamanuprāpya śūlaṃ śuddhaṃ tu śūlinaḥ |
tatrotthamudakaṃ gṛhya āgatā bhṛgukacchake || 8 ||
[Analyze grammar]

tatrāpaśyaṃstato hyagniṃ ca piṅgalākṣaṃ ca rogiṇam |
tapasyugre vyavasitaṃ dhyāyamānaṃ maheśvaram || 9 ||
[Analyze grammar]

havirbhāgaistu viprāṇāṃ rājñāṃ caivāmayāvinām |
dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ |
prāhuste sahitā devaṃ śaṅkaraṃ lokaśaṅkaram || 10 ||
[Analyze grammar]

devā ūcuḥ |
prasādaḥ kriyatāṃ śambho piṅgalasyāmayāvinaḥ |
yathā hi nīrujaḥ kāyo haviṣāṃ grahaṇakṣamaḥ |
punarbhavati piṅgastu tathā kuru maheśvara || 11 ||
[Analyze grammar]

īśvara uvāca |
bhobhoḥ surā hi tapasā tuṣṭo'haṃ vo viśeṣataḥ |
vacanācca viśeṣeṇa dadāmyabhimataṃ varam || 12 ||
[Analyze grammar]

piṅgala uvāca |
yadi tuṣṭo'si deveśa dīyate deva cepsitam |
candrādityau ca nayane kṛtvātra kalayā sthitaḥ || 13 ||
[Analyze grammar]

tathā punarnavaḥ kāyo bhavedvai mama śaṅkara |
tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ || 14 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tataḥ sa bhagavāñchambhurmūrtimādityarūpiṇīm |
kṛtvā tu tasya tadrogamapānudata śaṅkaraḥ || 15 ||
[Analyze grammar]

tataḥ punarnavībhūtaḥ punaḥ provāca śaṅkaram |
atraiva sthīyatāṃ śambho tathaiva bhāskaraḥ svayam || 16 ||
[Analyze grammar]

prāṇināmupakārāya rogāṇāmupaśāntaye |
pāpānāṃ dhvaṃsanārthāya śreyasāṃ caiva vṛddhaye || 17 ||
[Analyze grammar]

evamuktastu bhagavānpiṅgalena mahātmanā |
avatāraṃ ca kṛtavān gīrvāṇānidamabravīt || 18 ||
[Analyze grammar]

īśvara uvāca |
muñcadhvamudakaṃ devāstīrthebhyo yatsamāhṛtam |
mama cottarataḥ kṛtvā khātaṃ devamayaṃ śubham || 19 ||
[Analyze grammar]

tatra nikṣipyatāṃ vāri sarvarogavināśanam |
sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ || 20 ||
[Analyze grammar]

evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare |
vayastriṃśatkoṭigaṇairmuktaṃ tattīrthajaṃ jalam || 21 ||
[Analyze grammar]

procuste sahitāḥ sarve virūpākṣapurogamāḥ |
yaḥ kaściddevakhāte'sminmṛdālambhanapūrvakam || 22 ||
[Analyze grammar]

snānaṃ kṛtvā ravidine saṃsnāya narmadājale |
śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ || 23 ||
[Analyze grammar]

pūjayiṣyati piṅgeśaṃ tasya vāsastriviṣṭape |
bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat || 24 ||
[Analyze grammar]

āmayā bhuvi martyānāṃ kṣayarogavicarcikāḥ |
vyādhayo vikṛtākārāḥ kāsaśvāsajvarodbhavāḥ || 25 ||
[Analyze grammar]

ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ |
ye cānye vikṛtā doṣā dadruśca kāmalaṃ tathā || 26 ||
[Analyze grammar]

dinaiste saptabhiryānti nāśaṃ snānairraverdine |
śatabhedaprabhinnā ye kuṣṭhā bahuvidhāstathā || 27 ||
[Analyze grammar]

śatamādityavārāṇāṃ snāyādaṣṭottaraṃ tu yaḥ |
sampūjya śaṅkaraṃ dadyāttilapātraṃ dvijātaye || 28 ||
[Analyze grammar]

naśyanti tasya kuṣṭhāni garuḍeneva pannagāḥ |
evamuktvā gatāḥ sarve tridaśāstridaśālayam || 29 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
nadīṣu devakhāteṣu taḍāgeṣu saritsu ca |
snānaṃ samācarennityaṃ naraḥ pāpaiḥ pramucyate || 30 ||
[Analyze grammar]

ṣaṣṭitīrthasahasreṣu ṣaṣṭitīrthaśateṣu ca |
yatphalaṃ snānadāneṣu devakhāte tato'dhikam || 31 ||
[Analyze grammar]

devakhāteṣu yaḥ snātvā tarpayitvā pitṝnnṛpa |
pūjayeddevadeveśaṃ piṅgaleśvaramuttamam || 32 ||
[Analyze grammar]

so'śvamedhasya yajñasya vājapeyasya bhārata |
dvayoḥ puṇyamavāpnoti nātra kāryā vicāraṇā || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 176

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: