Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 175 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
uttare narmadākūle bhṛgukṣetrasya madhyataḥ |
kapileśvaraṃ tu vikhyātaṃ viśeṣātpāpanāśanam || 1 ||
[Analyze grammar]

yo'sau sanātano devaḥ purāṇe paripaṭhyate |
vāsudevo jagannāthaḥ kapilatvamupāgataḥ || 2 ||
[Analyze grammar]

pātālaṃ sutalaṃ nāma tasyaiva nitalaṃ hyadhaḥ |
gabhastigaṃ ca tasyādho hyandhatāmisrameva ca || 3 ||
[Analyze grammar]

pātālaṃ saptamaṃ yacca hyadhastātsaṃsthitaṃ mahat |
vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ || 4 ||
[Analyze grammar]

sa brahmā sa mahādevaḥ sa devo garuḍadhvajaḥ |
pūjyamānaḥ suraiḥ siddhaistiṣṭhate brahmavādibhiḥ || 5 ||
[Analyze grammar]

vasatastasya rājendra kapilasya jagadguroḥ |
vināśaṃ cāgrataḥ prāptāḥ kṣaṇena sagarātmajāḥ || 6 ||
[Analyze grammar]

bhasmībhūtāṃstu tāndṛṣṭvā kapilo munisattamaḥ |
jagāma paramaṃ śokaṃ cintyamāno'tha kilbiṣam || 7 ||
[Analyze grammar]

sarvasaṅgaparityāge citte nirviṣayīkṛte |
ayuktaṃ ṣaṣṭisahasrāṇāṃ kartaṃ mama vināśanam || 8 ||
[Analyze grammar]

kṛtasya karaṇaṃ nāsti tasmātpāpavināśanam |
gatvā tu kāpilaṃ tīrthaṃ mocayāmyaghamātmanaḥ || 9 ||
[Analyze grammar]

pātālaṃ tu tato muktvā kapilo munisattamaḥ |
tapaścacāra sumahannarmadātaṭamāsthitaḥ || 10 ||
[Analyze grammar]

vratopavāsairvividhaiḥ snānadānajapādikaiḥ |
paraṃ nirvāṇamāpannaḥ pūjayanrudramavyayam || 11 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram |
gosahasraphalaṃ tasya labhate nātra saṃśayaḥ || 12 ||
[Analyze grammar]

jyeṣṭhamāse tu samprāpte śuklapakṣe caturdaśī |
tatra snātvā vidhānena bhaktyā dānaṃ prayacchati || 13 ||
[Analyze grammar]

pātrabhūtāya viprāya svalpaṃ vā yadi vā bahu |
akṣayaṃ tatphalaṃ proktaṃ śivena parameṣṭhinā || 14 ||
[Analyze grammar]

aṅgārakadine prāpte caturthyāṃ navamīṣu ca |
snānaṃ karoti puruṣo bhaktyopoṣya varāṅganā || 15 ||
[Analyze grammar]

rūpamaiśvaryamatulaṃ saubhāgyaṃ saṃtatiṃ parām |
labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ || 16 ||
[Analyze grammar]

paurṇamāsyāmamāvāsyāṃ snātvā piṇḍaṃ prayacchati |
tasya te dvādaśābdāni tṛptā yānti surālayam || 17 ||
[Analyze grammar]

tatra tīrthe tu yo bhaktyā dadyāddīpaṃ suśobhanam |
jāyate tasya rājendra mahādīptiḥ śārīrajā || 18 ||
[Analyze grammar]

tatra tīrthe mṛtānāṃ tu jantūnāṃ sarvadā kila |
anivartikā bhavetteṣāṃ gatistu śivamandirāt || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 175

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: