Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 173 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra tīrthaṃ paramaśobhanam |
narmadādakṣiṇe kūle sarvapāpapraṇāśanam || 1 ||
[Analyze grammar]

siddheśvaramiti khyātaṃ mahāpātakanāśanam |
yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ |
purā hatyāyutaḥ pārtha devadevastriśūladhṛk || 2 ||
[Analyze grammar]

purā pañcaśirā āsīdbrahmā lokapitāmahaḥ |
tenānṛtaṃ vacaścoktaṃ kasmiṃścitkāraṇāntare || 3 ||
[Analyze grammar]

tacchrutvā sahasā tasmai cukopa parameśvaraḥ |
chedayāmāsa bhagavānmūrdhānaṃ karajaistadā || 4 ||
[Analyze grammar]

tasya tatkarasaṃlagnaṃ cyavate na kadācana |
tato hi devadeveśaḥ paryaṭan pṛthivīmimām || 5 ||
[Analyze grammar]

tato vārāṇasīṃ prāptastasyāṃ tadapatacchiraḥ |
patite tu kapāle ca brahmahatyā na muñcati || 6 ||
[Analyze grammar]

tatastu sāgare gatvā pūrve ca dakṣiṇe tathā |
paścime cottare pārtha devadevo maheśvaraḥ || 7 ||
[Analyze grammar]

paryaṭansarvatīrtheṣu brahmahatyā na muñcati |
narmadādakṣiṇe kūle sutīrthaṃ prāptavān prabhuḥ || 8 ||
[Analyze grammar]

kulakoṭiṃ samāsādya prārthayāmāsa cātmavān |
prāyaścittaṃ tataḥ kṛtvā babhūva gatakalmaṣaḥ || 9 ||
[Analyze grammar]

tato niṣkalmaṣo jāto devadevo maheśvaraḥ |
hatvā surebhyastatsthānaṃ tataścāntardadhe prabhuḥ || 10 ||
[Analyze grammar]

tadāprabhṛti tattīrthaṃ śuddharudreti kīrtitam |
vikhyātaṃ triṣu loke brahmahatyāharaṃ param || 11 ||
[Analyze grammar]

māse māse site pakṣe'māvāsyāyāṃ yudhiṣṭhira |
snātvā tatra vidhānena tarpayetpitṛdevatāḥ || 12 ||
[Analyze grammar]

dadyātpiṇḍaṃ pitḥṇāṃ tu bhāvitenāntarātmanā |
tasya te dvādaśābdāni sutṛptāḥ pitaro nṛpa || 13 ||
[Analyze grammar]

gandhadhūpapradīpādyairabhyarcya parameśvaram |
śuddheśvarābhidhānaṃ tu śivaloke mahīyate || 14 ||
[Analyze grammar]

etatte kathitaṃ rājañchuddharudramanuttamam |
mayā śrutaṃ yathā devasakāśācchūlapāṇinaḥ |
mucyate sarvapāpebhyo rudralokaṃ sa gacchati || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 173

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: