Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 142 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahārāja rukmiṇītīrthamuttamam |
yatraiva snānamātreṇa rūpavānsubhago bhavet || 1 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ |
snānaṃ samācarettatra na ceha jāyate punaḥ || 2 ||
[Analyze grammar]

yaḥ snātvā rukmiṇītīrthe dānaṃ dadyāttu kāṃcanam |
tattīrthasya prabhāvena śokaṃ nāpnoti mānavaḥ || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tīrthasyāsya kathaṃ jāto mahimedṛṅmunīśvara |
rūpasaubhāgyadaṃ yena tīrthametadbravīhi me || 4 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
kathayāmi yathāvṛttamitihāsaṃ purātanam |
kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata || 5 ||
[Analyze grammar]

taṃ te'haṃ sampravakṣyāmi śṛṇuṣvaikāgramānasaḥ |
nagaraṃ kuṇḍinaṃ nāma bhīṣmakaḥ paripāti hi || 6 ||
[Analyze grammar]

hastyaśvarathasampanno dhanāḍhyo'ti pratāpavān |
strīsahasrasya madhyasthaḥ kurute rājyamuttamam || 7 ||
[Analyze grammar]

tasya bhāryā mahādevī prāṇebhyo'pi garīyasī |
tasyāmutpādayāmāsa putramekaṃ ca rukmakam || 8 ||
[Analyze grammar]

dvitīyā tanayā jajñe rukmiṇī nāma nāmataḥ |
tadāśarīriṇī vācā rājānaṃ tamuvāca ha || 9 ||
[Analyze grammar]

caturbhujāya dātavyā kanyeyaṃ bhuvi bhīṣmaka |
evaṃ tadvacanaṃ śrutvā jaharṣa priyayā saha || 10 ||
[Analyze grammar]

brāhmaṇaiḥ saha vidvadbhiḥ praviṣṭaḥ sūtikāgṛham |
svastikaṃ vācayitvāsyāścakre nāmeti rukmiṇī || 11 ||
[Analyze grammar]

yataḥ suvarṇatilako janmanā saha bhārata |
tataḥ sā rukmiṇīnāma brāhmaṇaiḥ kīrtitā tadā || 12 ||
[Analyze grammar]

tataḥ sā kālaparyāyādaṣṭavarṣā vyajāyata |
pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam || 13 ||
[Analyze grammar]

smṛtvā smṛtvātha nṛpatiścintayāmāsa bhūpatiḥ |
kasmai deyā mayā bālā bhavitā kaścaturbhujaḥ || 14 ||
[Analyze grammar]

etasminnantare tāvadraivatātparvatottamāt |
mukhyaścedipatistatra damaghoṣaḥ samāgataḥ || 15 ||
[Analyze grammar]

praviṣṭo rājasadanaṃ yatra rājā sa bhīṣmakaḥ |
taṃ dṛṣṭvā cāgataṃ gehe pūjayāmāsa bhūpatiḥ || 16 ||
[Analyze grammar]

āsanaṃ vipulaṃ dattvā sabhāṃ gatvā niveśitaḥ |
kuśalaṃ tava rājendra damaghoṣa śriyāyuta || 17 ||
[Analyze grammar]

puṇyāhamadya saṃjātamahaṃ tvaddarśanotsukaḥ |
kanyā madīyā rājendra hyaṣṭavarṣā vyajāyata || 18 ||
[Analyze grammar]

caturbhujāya dātavyā vāguvācāśarīriṇī |
bhīṣmakasya vacaḥ śrutvā damaghoṣo'bravīdidam || 19 ||
[Analyze grammar]

caturbhujo mama sutastriṣu lokeṣu viśrutaḥ |
tasyeyaṃ dīyatāṃ kanyā śiśupālasya bhīṣmaka || 20 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā damaghoṣasya bhūmipa |
bhīṣmakena tato dattā śiśupālāya rukmiṇī || 21 ||
[Analyze grammar]

prārabdhaṃ maṅgalaṃ tatra bhīṣmakeṇa yudhiṣṭhira |
dikṣu deśāntareṣveva ye vasanti svagotrajāḥ || 22 ||
[Analyze grammar]

nimantritāstu te sarve samājagmuryathākramam |
tato yādavavaṃśasya tilakau balakeśavau || 23 ||
[Analyze grammar]

nimantritau samāyātau kuṇḍinaṃ bhīṣmakasya tu |
bhīṣmakeṇa yathānyāyaṃ pūjitau tau yadūttamau || 24 ||
[Analyze grammar]

tataḥ pradoṣasamaye rukmiṇī kāmamohinī |
sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane || 25 ||
[Analyze grammar]

sāpaśyattatra deveśaṃ gopaveṣadharaṃ harim |
taṃ dṛṣṭvā mohamāpannā kāmena kaluṣīkṛtā || 26 ||
[Analyze grammar]

keśavo'pi ca tāṃ dṛṣṭvā saṃkarṣaṇamuvāca ha |
strīratnapravaraṃ tāta hartavyamiti me matiḥ || 27 ||
[Analyze grammar]

keśavasya vacaḥ śrutvā saṃkarṣaṇa uvāca ha |
gaccha kṛṣṇa mahābāho strīratnaṃ cāśu gṛhyatām || 28 ||
[Analyze grammar]

ahaṃ ca tava mārgeṇa hyāgamiṣyāmi pṛṣṭhataḥ |
dānavānāṃ ca sarveṣāṃ kurvaṃśca kadanaṃ mahat || 29 ||
[Analyze grammar]

saṃkarṣaṇamataṃ prāpya keśavaḥ keśisūdanaḥ |
yayau kanyāṃ gṛhītvā tu rathamāropya satvaram || 30 ||
[Analyze grammar]

nirgataḥ sahasā rājanvegenaivānilo yathā |
hāhākārastadā jāto bhīṣmakasya pure mahān || 31 ||
[Analyze grammar]

nirgatā dānavāḥ kruddhā velā iva mahodadheḥ |
garjantaḥ sāyudhāḥ sarve dhāvanto rathavartmani || 32 ||
[Analyze grammar]

baladevaṃ tataḥ prāptā rathamārgānugāminam |
teṣāṃ yuddhaṃ balasyāsītsarvalokakṣayaṃkaram || 33 ||
[Analyze grammar]

yathā tārāmaye pūrvaṃ saṅgrāme lokaviśrute |
gadāhasto mahābāhustrailokye'pratimo balaḥ || 34 ||
[Analyze grammar]

halenākṛṣya sahasā gadāpātairapātayat |
aśakyo dānavairhantuṃ balabhadro mahābalaḥ || 35 ||
[Analyze grammar]

babhañja dānavānsarvāṃstasthau giririvācalaḥ |
taṃ dṛṣṭvā ca balaṃ kruddhaṃ durdharṣaṃ tridaśairapi || 36 ||
[Analyze grammar]

bhīṣmaputro mahātejā rukmīnāṃ mahayaśāḥ |
narāṇāmatiśūrāṇāmakṣauhiṇyā samanvitaḥ || 37 ||
[Analyze grammar]

balabhadramatikramya tato yuddhe nirākarot |
tadyuddhaṃ vañcayitvā tu rathamārgeṇa satvaram || 38 ||
[Analyze grammar]

keśavo'pi tadā devo rukmiṇyā sahito yayau |
vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ || 39 ||
[Analyze grammar]

narmadātaṭamāpede yatra siddhaḥ purā punaḥ |
ajeyo yena saṃjātastīrthasyāsya prabhāvataḥ || 40 ||
[Analyze grammar]

etasmātkāraṇāttāta yodhanīpuramucyate |
rukmo'pi dānavendro'sau prāptaḥ || 41 ||
[Analyze grammar]

pratyuvācācyutaṃ kruddhastiṣṭha tiṣṭheti mā vraja |
adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam || 42 ||
[Analyze grammar]

evaṃ parasparaṃ vīrau jagarjaturubhāvapi |
tayoryuddhamabhūdghoraṃ tārakāgnijasannibham || 43 ||
[Analyze grammar]

cikṣepa śarajālāni keśavaṃ prati dānavaḥ |
nānucintya śarāṃstasya keśavaḥ keśisūdanaḥ || 44 ||
[Analyze grammar]

tato viṣṇuḥ svayaṃ kruddhaścakraṃ gṛhya sudarśanam |
sampraharatyamuṃ yāvadrukmiṇyātra nivāritaḥ || 45 ||
[Analyze grammar]

tvāṃ na jānāti deveśaṃ caturbāhuṃ janārdanam |
darśayasva svakaṃ rūpaṃ dayāṃ kṛtvā mamopari || 46 ||
[Analyze grammar]

evamuktastu rukmiṇyā darśayāmāsa bhārata |
devā dṛṣṭvāpi tadrūpaṃ stuvantyākāśasaṃsthitāḥ |
divyaṃ cakṣustadā devo dadau rukmasya bhārata || 47 ||
[Analyze grammar]

rukma uvāca |
yanmayā pāpaniṣṭhena mandabhāgyena keśava |
sāyakairāhataṃ vakṣastatsarvaṃ kṣantumarhasi || 48 ||
[Analyze grammar]

pūrvaṃ dattā svayaṃ deva jānakī janakena vai |
mayā pradattā deveśa rukmiṇī tava keśava || 49 ||
[Analyze grammar]

udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā |
rukmasya vacanaṃ śrutvā tatastuṣṭo jagadguruḥ || 50 ||
[Analyze grammar]

babhāṣe devadeveśo rukmiṇaṃ bhīṣmakātmajam |
gaccha svakaṃ puraṃ mā bhaiḥ kuru rājyamakaṇṭakam || 51 ||
[Analyze grammar]

keśavasya vacaḥ śrutvā rukmo dānavapuṃgavaḥ |
taṃ praṇamya jagannāthaṃ jagāma bhavanaṃ pituḥ || 52 ||
[Analyze grammar]

gate rukme tadā kṛṣṇaḥ samāmantrya dvijottamān |
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum || 53 ||
[Analyze grammar]

vasiṣṭhaṃ ca mahābhāgamityete sapta mānasāḥ |
ityete brāhmaṇāḥ sapta purāṇe niścayaṃ gatāḥ || 54 ||
[Analyze grammar]

kṣamāvantaḥ prajāvanto maharṣibhiralaṃkṛtāḥ |
ityevaṃ brahmaputrāśca satyavanto mahāmate || 55 ||
[Analyze grammar]

narmadātaṭamāśritya nivasanti jitendriyāḥ |
tapaḥsvādhyāyaniratā japahomaparāyaṇāḥ || 56 ||
[Analyze grammar]

nimantritāstu rājendra keśavena mahātmanā |
śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ || 57 ||
[Analyze grammar]

haristānpūjayāmāsa saptabrahmarṣipuṃgavān |
pradadau dvādaśa grāmāṃstebhyastatra janārdanaḥ || 58 ||
[Analyze grammar]

yāvaccandraśca sūryaśca yāvattiṣṭhati medinī |
tāvaddānaṃ mayā dattaṃ paripanthī na kaścana || 59 ||
[Analyze grammar]

maddattaṃ pālayiṣyante ye nṛpā gatakalmaṣāḥ |
tebhyaḥ svasti kariṣyāmi dāsyāmi paramāṃ gatim || 60 ||
[Analyze grammar]

yāvaddhi yānti lokeṣu mahābhūtāni pañca ca |
tāvatte divi modante maddattaparipālakāḥ || 61 ||
[Analyze grammar]

yastu lopayate mūḍho dattaṃ vaḥ pṛthivītale |
narake tasya vāsaḥ syādyāvadābhūtasamplavam || 62 ||
[Analyze grammar]

svadattā paradattā vā pālanīyā vasuṃdharā |
yasya yasya yadā bhūmistasya tasya tadā phalam || 63 ||
[Analyze grammar]

svadattāṃ paradattāṃ vā yo hareta vasuṃdharām |
sa viṣṭhāyāṃ kṛmirbhūtvā pitṛbhiḥ saha majjati || 64 ||
[Analyze grammar]

anyāyena hṛtā bhūmiranyāyena ca hāritā |
hartā hārayitā caiva viṣṭhāyāṃ jāyate kṛmiḥ || 65 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ |
ācchettā cānumantā ca tānyeva narake vaset || 66 ||
[Analyze grammar]

yānīha dattāni purā narendrairdānāni dharmārthayaśaskarāṇi |
nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti || 67 ||
[Analyze grammar]

evaṃ tānpūjayitvā tu samyaṅnyāyena pāṇḍava |
rukmiṇyā vidhivatpāṇiṃ jagrāha madhusūdanaḥ || 68 ||
[Analyze grammar]

muśalī ca tataḥ sarvāñjitvā dānavapuṃgavān |
svasthānamagamattatra kṛtvā kāryaṃ suśobhanam || 69 ||
[Analyze grammar]

prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau |
gacchamānaṃ tu taṃ dṛṣṭvā keśavaṃ kleśanāśanam || 70 ||
[Analyze grammar]

brāhmaṇāḥ satyavantaśca nirgatāḥ śaṃsitavratāḥ |
āgacchamānāṃstau vīkṣya rathamārgeṇa brāhmaṇān || 71 ||
[Analyze grammar]

muhūrtaṃ tatra viśramya keśavo vākyamabravīt |
kimāgamanakāryaṃ vo brūta sarvaṃ dvijottamāḥ || 72 ||
[Analyze grammar]

kurvāṇāḥ svīyakarmāṇi mama kṛtyaṃ tu tiṣṭhate |
devasya vacanaṃ śrutvā munayo vākyamabruvan || 73 ||
[Analyze grammar]

kalpakoṭisahasreṇa satyabhāvāttu vanditaḥ |
duṣprāpyo'si manuṣyāṇāṃ prāptaḥ kiṃ tyajase hi naḥ || 74 ||
[Analyze grammar]

brāhmaṇānāṃ vacaḥ śrutvā bhagavānidamabravīt |
mathurāyāṃ dvāravatyāṃ yodhanīpura eva ca || 75 ||
[Analyze grammar]

trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ |
evaṃ te brāhmaṇāḥ śrutvā yodhanīpuramāgatāḥ || 76 ||
[Analyze grammar]

avatīrṇastribhāgena prādurbhāve tu māthure |
etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam || 77 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ tathāparam |
yaṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 78 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayedbalakeśavau |
tena devo jagaddhātā pūjitastriguṇātmavān || 79 ||
[Analyze grammar]

upavāsī naro bhūtvā yastu kuryātpradakṣiṇam |
mucyate sarvapāpebhyo nātra kāryā vicāraṇā || 80 ||
[Analyze grammar]

tatra tīrthe tu ye vṛkṣāstānpaśyantyapi ye narāḥ |
te'pi pāpaiḥ pramucyante bhrūṇahatyāsamairapi || 81 ||
[Analyze grammar]

prātarutthāya ye kecitpaśyanti balakeśavau |
tena te sadṛśāḥ syurvai devadevena cakriṇā || 82 ||
[Analyze grammar]

te pūjyāste namaskāryāsteṣāṃ janma sujīvitam |
ye namanti jagannāthaṃ devaṃ nārāyaṇaṃ harim || 83 ||
[Analyze grammar]

tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa |
tatsarvamakṣayaṃ tasya ityevaṃ śaṅkaro'bravīt || 84 ||
[Analyze grammar]

praviśyāgnau mṛtānāṃ ca yatphalaṃ samudāhṛtam |
tacchṛṇuṣva nṛpaśreṣṭha procyamānamaśeṣataḥ || 85 ||
[Analyze grammar]

vimānenārkavarṇena kiṃkiṇījālamālinā |
āgneye bhavate tatra modate kālamīpsitam || 86 ||
[Analyze grammar]

jale caivā mṛtānāṃ tu yodhanīpuramadhyataḥ |
vasanti vāruṇe loke yāvadābhūtasamplavam || 87 ||
[Analyze grammar]

anāśake mṛtānāṃ tu tatra tīrthe narādhipa |
anivartikā gatirnṛṇāṃ nātra kāryā vicāraṇā || 88 ||
[Analyze grammar]

tatra tīrthe tu yo dadyātkapilādānamuttamam |
vidhānena tu saṃyuktaṃ śṛṇu tasyāpi yatphalam || 89 ||
[Analyze grammar]

yāvanti tasyā romāṇi tatprasūteśca bhārata |
tāvanti divi modante sarvakāmaiḥ supūjitāḥ || 90 ||
[Analyze grammar]

yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ |
svargāccyutaścāpi tatastrilokyāṃ kule samutpatsyati gomatāṃ saḥ || 91 ||
[Analyze grammar]

tatra tīrthe tu yo dadyādrūpyaṃ kāñcanameva vā |
kāñcanena vimānena viṣṇuloke mahīyate || 92 ||
[Analyze grammar]

tasmiṃstīrthe tu yo dadyātpāduke vastrameva ca |
dānasyāsya prabhāvena labhate svargamīpsitam || 93 ||
[Analyze grammar]

ṛgyajuḥsāmavedānāṃ paṭhanādyatphalaṃ bhavet |
tatra tīrthe tu rājendra gāyatryā tatphalaṃ labhet || 94 ||
[Analyze grammar]

prayāge yadbhavetpuṇyaṃ gayāyāṃ ca tripuṣkare |
kurukṣetre tu rājendra rāhugraste divākare || 95 ||
[Analyze grammar]

someśvare ca yatpuṇyaṃ somasya grahaṇe tathā |
tatphalaṃ labhate tatra snānamātrānna saṃśayaḥ || 96 ||
[Analyze grammar]

dvādaśyāṃ tu naraḥ snātvā namaskṛtya janārdanam |
uddhṛtāḥ pitarastena avāptaṃ janmanaḥ phalam || 97 ||
[Analyze grammar]

saṃkrāntau ca vyatīpāte dvādaśyāṃ ca viśeṣataḥ |
brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitā || 98 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni hyāsamudrāṇi pāṇḍava |
tāni sarvāṇi tatraiva dvādaśyāṃ pāṇḍunandana || 99 ||
[Analyze grammar]

kṣayaṃ yānti ca dānāni yajñahomabalikriyāḥ |
na kṣīyate mahārāja tatra tīrthe tu yatkṛtam || 100 ||
[Analyze grammar]

yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam |
kathitaṃ te mayā sarvaṃ pṛthagbhāvena bhārata || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 142

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: