Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 143 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahārāja yojaneśvaramuttamam |
yatra siddhau purā kalpe naranārāyaṇāvṛṣī || 1 ||
[Analyze grammar]

tatra tīrthe tapastaptvā saṅgrāme devadānavaiḥ |
jayaṃ prāptau mahātmānau naranārāyaṇāvubhau || 2 ||
[Analyze grammar]

punastretāyuge prāpte tau devau rāmalakṣmaṇau |
tatra tīrthe punaḥ snātvā rāvaṇo durjayo hataḥ || 3 ||
[Analyze grammar]

punaḥ pārtha kalau prāpte tau devau balakeśavau |
vasudevakule jātau duṣkaraṃ karma cakratuḥ || 4 ||
[Analyze grammar]

narakaṃ kālanemiṃ ca kaṃsaṃ cāṇūramuṣṭikau |
śiśupālaṃ jarāsaṃdhaṃ jaghnaturbalakeśavau || 5 ||
[Analyze grammar]

tatastatra ripūnsaṃkhye bhīṣmadroṇapuraḥsarān |
karṇaduryodhanādīṃśca nihaniṣyati sa prabhuḥ || 6 ||
[Analyze grammar]

dharmakṣetre kurukṣetre tatra yudhyanti te kṣaṇam |
bhīmārjunanimittena śiṣyau kṛtvā parasparam || 7 ||
[Analyze grammar]

tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram |
pūjayitvā dvijānbhaktyā yāsyete dvārakāṃ punaḥ || 8 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayedbalakeśavau |
tena devo jagaddhātā pūjitastriguṇātmavān || 9 ||
[Analyze grammar]

upavāsī naro bhūtvā yastu kuryātprajāgaram |
mucyate sarvapāpebhyo gāyaṃstasya śubhāṃ kathām || 10 ||
[Analyze grammar]

yāvatastatra tīrthe tu vṛkṣān paśyanti mānavāḥ |
brahmahatyādikaṃ pāpaṃ tāvadeṣāṃ praṇaśyati || 11 ||
[Analyze grammar]

prātarutthāya ye kecitpaśyanti balakeśavau |
tenaiva sadṛśāḥ sarve devadevena cakriṇā || 12 ||
[Analyze grammar]

te pūjyāste namaskāryāsteṣāṃ janma sujīvitam |
ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim || 13 ||
[Analyze grammar]

tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa |
kriyate tatphalaṃ sarvamakṣayāyopakalpate || 14 ||
[Analyze grammar]

agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ |
lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt || 15 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam |
atītaṃ ca bhaviṣyacca vartamānaṃ mahābalam || 16 ||
[Analyze grammar]

śrutvā vāpi paṭhitvedaṃ śrāvayipatvātha dhārmikān |
mucyate sarvapāpebhyo nātra kāryā vicāraṇā || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 143

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: