Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 35 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
jalamadhye mahādevaḥ kena tiṣṭhati hetunā |
uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama || 1 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
etadākhyānamatulaṃ puṇyaṃ śrutimukhāvaham |
purāṇe yacchrutaṃ tāta tatte vakṣyāmyaśeṣataḥ || 2 ||
[Analyze grammar]

tretāyuge mahābhāga rāvaṇo devakaṇṭakaḥ |
trailokyavijayī raudraḥ surāsurabhayaṃkaraḥ || 3 ||
[Analyze grammar]

devadānavagandharvairṛṣibhiśca tapodhanaiḥ |
avadhyo'tha vimānena yāvatparyaṭate mahīm || 4 ||
[Analyze grammar]

tāvaddhindhyagirermadhye dānavo baladarpitaḥ |
mayo nāmeti vikhyāto guhāvāsī tapaścaran || 5 ||
[Analyze grammar]

tasya pārśvagato rakṣo vinayādavaniṃ gataḥ |
pūjito dānasanmānairidaṃ vacanamabravīt || 6 ||
[Analyze grammar]

kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā |
kiṃnāmadheyā tapati tapa ugraṃ kathaṃ vibho || 7 ||
[Analyze grammar]

maya uvāca |
dānavānāṃ patiḥ śreṣṭho mayo'haṃ nāma nāmataḥ |
bhāryā tejovatī nāma tasyāstu tanayā śubhā || 8 ||
[Analyze grammar]

mandodarīti vikhyātā tapate bhartṛkāraṇāt |
ārādhayantī bhartāramumāyā dayitaṃ śubham || 9 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya rāvaṇo madamohitaḥ |
prasṛtaḥ praṇato bhūtvā mayaṃ vacanamabravīt || 10 ||
[Analyze grammar]

paulastyānvayasaṃjāto devadānavadarpahā |
prārthayāmi mahābhāga sutāṃ tvaṃ dātumarhasi || 11 ||
[Analyze grammar]

jñātvā paitāmahaṃ vṛttaṃ mayenāpi mahātmanā |
rāvaṇāya sutā dattā pūjayitvā vidhānataḥ || 12 ||
[Analyze grammar]

gṛhītvā tāṃ tadā rakṣo'bhyarcyamāno niśācaraiḥ |
devodyāne vimānaiśca krīḍate sa tayā saha || 13 ||
[Analyze grammar]

kenacittvatha kālena rāvaṇo lokarāvaṇaḥ |
putraṃ putravatāṃ śreṣṭho janayāmāsa bhārata || 14 ||
[Analyze grammar]

tenaiva jātamātreṇa rāvo mukto mahātmanā |
saṃvartakasya meghasya tena lokā jaḍīkṛtāḥ || 15 ||
[Analyze grammar]

śrutvā tannarditaṃ ghoraṃ brahmā lokapitāmahaḥ |
nāma cakre tadā tasya meghanādo bhaviṣyati || 16 ||
[Analyze grammar]

evaṃnāmā kṛtaḥ so'pi paramaṃ vratamāsthitaḥ |
toṣayāmāsa deveśamumayā saha śaṅkaram || 17 ||
[Analyze grammar]

vratairniyamadānaiśca homajāpyavidhānataḥ |
kṛcchracāndrāyaṇairnityaṃ kṛśaṃ kurvankalevaram || 18 ||
[Analyze grammar]

evamanyaddine tāta kailāsaṃ dharaṇīdharam |
gatvā liṅgadvayaṃ gṛhya prasthito dakṣiṇāmukhaḥ || 19 ||
[Analyze grammar]

narmadātaṭamāśritya snātukāmo mahābalaḥ |
nikṣipya pūjayan devaṃ kṛtajāpyo nareśvara || 20 ||
[Analyze grammar]

tatrāyatanāvāsena snāto hutahutāśanaḥ |
kṛtakṛtyamivātmānaṃ mānayitvā niśācaraḥ || 21 ||
[Analyze grammar]

gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama |
ekamuddharato liṅgaṃ praṇataḥ savyapāṇinā || 22 ||
[Analyze grammar]

dvitīyaṃ tu dvitīyena bhaktyā paulastyanandanaḥ |
tāvadeva mahāliṅgaṃ patitaṃ narmadāṃbhasi || 23 ||
[Analyze grammar]

yāhi yāhīti cetyuktvā jalamadhye pratiṣṭhitaḥ |
namitvā rāvaṇistasya devasya parameṣṭhinaḥ || 24 ||
[Analyze grammar]

jagāmākāśamāviśya pūjyamāno niśācaraiḥ |
tadā prabhṛti tattīrthaṃ meghanādeti viśrutam || 25 ||
[Analyze grammar]

pūrvaṃ tu garjanaṃ nāma sarvapāpakṣayaṃkaram |
tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret || 26 ||
[Analyze grammar]

ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet |
piṇḍadānaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa || 27 ||
[Analyze grammar]

yatphalaṃ sattrayajñena tadbhavennātra saṃśayaḥ |
tena dvādaśavarṣāṇi pitaraḥ saṃpratarpitāḥ || 28 ||
[Analyze grammar]

yastu bhojayate vipraṃ ṣaḍrasātrena bhārata |
akṣayapuṇyamāpnoti tatra tīrthe narottama || 29 ||
[Analyze grammar]

prāṇatyāgaṃ tu yaḥ kuryādbhāvito bhāvitātmanā |
sa vasecchāṅkare loke yāvadā bhūtasamplavam || 30 ||
[Analyze grammar]

eṣā te naraśārdūla garjanotpattiruttamā |
kathitā snehabandhena sarvapāpakṣayakarī || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: