Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mārkaṇḍeya uvāca |
tato gacchecca rājendra dārutīrthamanuttamam |
dāruko yatra saṃsiddha indrasya dayitaḥ purā || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dārukeṇa kathaṃ tāta tapaścīrṇaṃ purānagha |
vidhānaṃ śrotumicchāmi tvatsakāśāddvijottama || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
hanta te kathayiṣyāmi vicitraṃ yatpurātanam |
vṛttaṃ svargasabhāmadhye ṛṣīṇāṃ bhāvitātmanām || 3 ||
[Analyze grammar]

sūto vajradharasyeṣṭo mātalirnāma nāmataḥ |
sa putraṃ śaptavānpūrvaṃ kasmiṃścitkāraṇāntare || 4 ||
[Analyze grammar]

śāpāhato vepamāna indrasya caraṇau śubhau |
prapīḍya mūrdhnā deveśaṃ vijñāpayati bhārata || 5 ||
[Analyze grammar]

tamuvācābhiśaptaṃ cāpyanāthaṃ ca sureśvaraḥ |
karmaṇā kena śāpasya ghorasyānto bhaviṣyati || 6 ||
[Analyze grammar]

narmadātaṭamāśritya toṣayanvai maheśvaram |
tiṣṭha yāvadyugasyāntaṃ punarjanma hyavāpsyasi || 7 ||
[Analyze grammar]

punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ |
saṃsevya paramaṃ devaṃ śaṅkhacakragadādharam || 8 ||
[Analyze grammar]

mānuṣaṃ bhāvamāpannastataḥ siddhimavāpsyasi |
evamuktastu devena sahasrākṣeṇa dhīmatā || 9 ||
[Analyze grammar]

praṇamya śirasā bhūmimāgato'sau hyacetanaḥ |
narmadātaṭamāśritya karṣayannijavigraham || 10 ||
[Analyze grammar]

vratopavāsasaṃkhinno japahomarataḥ sadā |
mahādevaṃ mahātmānaṃ varadaṃ śūlapāṇinam || 11 ||
[Analyze grammar]

bhaktyā tu parayā rājanyāvadābhūtasamplavam |
aṃśāvataraṇādviṣṇoḥ sūto bhūtvā mahāmatiḥ || 12 ||
[Analyze grammar]

toṣayan vai jagannāthaṃ tato yāto hi sadgatim || 13 ||
[Analyze grammar]

eṣa tatsambhavastāta dārutīrthasya suvrata |
kathito'yaṃ mayā pūrvaṃ yathā me śaṅkaro'bravīt || 14 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ śrutvā vismayaṃ paramaṃ gataḥ |
bhrātḥn vilokayāmāsa hṛṣṭaromā muhurmuhuḥ || 15 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tasmiṃstīrthe naraḥ snātvā vidhipūrvaṃ nareśvara |
upāsya saṃdhyāṃ deveśamarcayedyaśca śaṅkaram || 16 ||
[Analyze grammar]

vedābhyāsaṃ tu tatraiva yaḥ karoti samāhitaḥ |
so'śvamedhaphalaṃ rājaṃllabhate nātra saṃśayaḥ || 17 ||
[Analyze grammar]

tasmiṃstīrthe tu yo bhaktyā bhojayedbrāhmaṇāñchuciḥ |
sa tu viprasahasrasya labhate phalamuttamam || 18 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam |
yatkṛtaṃ śuddhabhāvena tatsarvaṃ saphalaṃ bhavet || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: