Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 34 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tatraiva tu bhavedanyadādityasya mahātmanaḥ |
kīrtayāmi naraśreṣṭha yadi te śravaṇe matiḥ || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
etadāścaryamatulaṃ śrutvā tava mukhodgatam |
vismayāddhṛṣṭaromāhaṃ jāto'smi munisattama || 2 ||
[Analyze grammar]

sahasrakiraṇo devo hartā kartā nirañjanaḥ |
avatāreṇa lokānāmuddhartā narmadātaṭe || 3 ||
[Analyze grammar]

puruṣākāro bhagavānutāho tapasaḥ phalāt |
kasya gotre samutpannaḥ kasya devo'bhavadvaśī || 4 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
kulikānvayasambhūto brāhmaṇo bhaktimāñchuciḥ |
īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ || 5 ||
[Analyze grammar]

yojanānāṃ śataṃ sāgraṃ nirāhāro gatodakaḥ |
prasthito devadevena svapnānte vāritaḥ kila || 6 ||
[Analyze grammar]

bhobho mune mahāsattva alaṃ te vratamīdṛśam |
sarvaṃ vyāpya sthitaṃ paśya sthāvaraṃ jaṅgamaṃ ca mām || 7 ||
[Analyze grammar]

tapāmyahaṃ tato varṣaṃ nigṛhṇāmyutsṛjāmi ca |
na mṛ taṃ caiva mṛtyuṃ ca yaḥ paśyati sa paśyati || 8 ||
[Analyze grammar]

varaṃ varaya bhadraṃ tvamātmano yastavepsitam || 9 ||
[Analyze grammar]

brāhmaṇa uvāca |
yadi tuṣṭo'si me deva deyo yadi varo mama |
uttare narmadākūle sadā saṃnihito bhava || 10 ||
[Analyze grammar]

ye bhaktyā parayā deva yojanānāṃ śate sthitāḥ |
smariṣyanti jitātmānasteṣāṃ tvaṃ varado bhava || 11 ||
[Analyze grammar]

kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ |
tava pādau namasyanti teṣāṃ tvaṃ varado bhava || 12 ||
[Analyze grammar]

śīrṇaghrāṇā gatadhiyo hyasthicarmāvaśeṣitāḥ |
teṣāṃ tvaṃ karuṇāṃ deva acireṇa kuruṣva ha || 13 ||
[Analyze grammar]

ye'pi tvāṃ narmadātoye snātvā tatra dine dine |
arcayanti jagannātha teṣāṃ tvaṃ varado bhava || 14 ||
[Analyze grammar]

prabhāte ye staviṣyanti stavairvaidikalaukikaiḥ |
abhipretaṃ varaṃ deva teṣāṃ tvaṃ dada bhocyuta || 15 ||
[Analyze grammar]

tavāgre vapanaṃ deva kārayanti narā bhuvi |
svāmiṃsteṣāṃ varo deya eṣa me paramo varaḥ || 16 ||
[Analyze grammar]

evamastviti taṃ coktvā muniṃ karuṇayā punaḥ |
śatabhāgena rājendra sthitvā cādarśanaṃ gataḥ || 17 ||
[Analyze grammar]

tatra tīrthe naro bhaktyā gatvā snānaṃ samācaret |
tarpayetpitṛdevāṃśca so'gniṣṭomaphalaṃ labhet || 18 ||
[Analyze grammar]

agnipraveśaṃ yaḥ kuryāttasmiṃstīrthe narādhipa |
dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati || 19 ||
[Analyze grammar]

yastattīrthaṃ samāsādya tyajatīha kalevaram |
sa gato vāruṇaṃ lokamityevaṃ śaṅkaro'bravīt || 20 ||
[Analyze grammar]

tatra tīrthe tu yaḥ kaścitsaṃnyāsena tanuṃ tyajet |
ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate || 21 ||
[Analyze grammar]

apsarogaṇasaṃkīrṇe divyaśabdānunādite |
uṣitvāyāti martye vai vedavedāṅgavidbhavet || 22 ||
[Analyze grammar]

vyādhiśokavinirmukto dhanakoṭipatirbhavet |
putradārasamopeto jīvecca śaradaḥ śatam || 23 ||
[Analyze grammar]

prātarutthāya yastatra smarate bhāskaraṃ tadā |
ājanmajanitātpāpānmucyate nātra saṃśayaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: