Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| yudhiṣṭhira uvāca |
śrutā me vividhā dharmāḥ saṃhārāstvatprasādataḥ |
kṛtā devena sarveṇa ye ca dṛṣṭāstvayānagha || 1 ||
[Analyze grammar]

sāmprataṃ śrotumicchāmi prabhāvaṃ śārṅgadhanvanaḥ |
tvayānubhūtaṃ viprendra tanme tvaṃ vaktumarhasi || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam |
yaccihnaṃ dṛśyate tatra yathā kalpo vidhīyate || 3 ||
[Analyze grammar]

ulkāpātāḥ sanirghātā bhūmikampastathaiva ca |
patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ || 4 ||
[Analyze grammar]

yakṣakinnaragandharvāḥ piśācoragarākṣasāḥ |
sarve te pralayaṃ yānti yugānte samupasthite || 5 ||
[Analyze grammar]

parvatāḥ sāgarā nadyaḥ sarāṃsi vividhāni ca |
vṛkṣāḥ śeṣaṃ samāyānti vallījātaṃ tṛṇāni ca || 6 ||
[Analyze grammar]

evaṃ hi vyākulībhūte sarvauṣadhijalojjhite |
kāṣṭhabhūte tu saṃjāte trailokye sacarācare || 7 ||
[Analyze grammar]

yāvatpaśyāmi madhyāhne snānakāla upasthite |
trailokyaṃ jvalanākāraṃ durnirīkṣaṃ durāsadam || 8 ||
[Analyze grammar]

dvau sūryau pūrvatastāta paścimottarayostathā |
tathaiva dakṣiṇe dvau ca sūryau dṛṣṭau pratāpinau || 9 ||
[Analyze grammar]

dvau sūryau nāgalokasthau madhye dvau gaganasya ca |
ityete dvādaśādityāstapante sarvato diśam || 10 ||
[Analyze grammar]

pṛthivīmadahansarvāṃ saśailavanakānanām |
nādagdhaṃ dṛśyate kiṃcidṛte revāṃ ca māṃ tathā || 11 ||
[Analyze grammar]

pṛthivyāṃ dahyamānāyāṃ havirgandhaśca jāyate |
tato me śuṣyate gātraṃ tṛṣāpyevaṃ durāsadā || 12 ||
[Analyze grammar]

na hi vindāmi pānīyaṃ śoṣitaṃ ca divākaraiḥ |
yāvatkamaṇḍaluṃ vīkṣe śuṣkaṃ tatrāpi tajjalam || 13 ||
[Analyze grammar]

tato'haṃ śokasaṃtapto viśeṣātkṣuttṛṣārditaḥ |
utpapāta kṣiterūrdhvaṃ paśyamāno divaṃ prati || 14 ||
[Analyze grammar]

tāvatpaśyāmi gagane gṛhaṃ śṛṅgārabhūṣitam |
tatastajjñātukāmo'haṃ prasthito rājasattama || 15 ||
[Analyze grammar]

prākāreṇa vicitreṇa kapāṭārgalabhūṣitam |
vicitraśikharopetaṃ dvāradeśamupāgataḥ || 16 ||
[Analyze grammar]

ṣaḍaśītisahasrāṇi yojanānāṃ samucchraye |
tadardhaṃ tu pṛthaktvena kāñcanaṃ ratnabhūṣitam || 17 ||
[Analyze grammar]

tatra madhye parāṃ śayyāṃ paśyāmi nṛpasattama |
śayyopari śayānaṃ tu puruṣaṃ divyamūrdhajam || 18 ||
[Analyze grammar]

vikuñcitāgrakeśāntaṃ samastaṃ yojanāyatam |
mukuṭena vicitreṇa dīptikāntena śobhitam || 19 ||
[Analyze grammar]

śyāmaṃ kamalapatrābhaṃ suprabhaṃ ca sunāsikam |
siṃhāsyamāyatabhujaṃ gallaśmaśruvarāṅkitam || 20 ||
[Analyze grammar]

trivalībhaṅgasubhagaṃ karṇakuṇḍalabhūṣitam |
viśālābhaṃ supīnāṅgaṃ pārśvasvāvartabhūṣitam || 21 ||
[Analyze grammar]

śobhitaṃ kaṭibhāgena vibhaktaṃ jānujaṅghayoḥ |
padmāṅkitatalaṃ devamātāmrasunakhāṅgulim || 22 ||
[Analyze grammar]

meghanādasugambhīraṃ sarvāvayavasundaram |
śayyāmadhyagataṃ devamapaśyaṃ puruṣottamam || 23 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ śayānaṃ dakṣiṇena tu |
akṣasūtrodyatakaraṃ sūryāyutasamaprabham || 24 ||
[Analyze grammar]

taṃ dṛṣṭvā bhaktimāndevaṃ stotukāmo vyavasthitaḥ |
jayeśa jaya vāgīśa jaya divyāṅgabhūṣaṇa || 25 ||
[Analyze grammar]

jaya devapate śrīmansākṣādbrahma sanātana |
tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara || 26 ||
[Analyze grammar]

tvadādhārā hi deveśa sarve lokā vyavasthitāḥ |
tvaṃ śreṣṭhaḥ sarvasattvānāṃ tvaṃ kartā dharaṇīdharaḥ || 27 ||
[Analyze grammar]

tvaṃ hautramagnihotrāṇāṃ sūtramantrastvameva ca |
gokarṇaṃ bhadrakarṇaṃ ca tvaṃ ca māheśvaraṃ padam || 28 ||
[Analyze grammar]

tvaṃ kīrtiḥ sarvakīrtīnāṃ dainyapāpapraṇāśinī |
tvaṃ naimiṣaṃ kurukṣetraṃ tvaṃ ca viṣṇupadaṃ param || 29 ||
[Analyze grammar]

tvayā tu līlayā deva padākrāntā ca medinī |
tvayā baddho balirdeva tvayendrasya padaṃ kṛtam || 30 ||
[Analyze grammar]

tvaṃ kalirdvāparaṃ deva tretā kṛtayugaṃ tathā |
pralambadamanaśca tvaṃ sraṣṭā tvaṃ ca vināśakṛt || 31 ||
[Analyze grammar]

tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ |
tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ || 32 ||
[Analyze grammar]

tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ |
brahmā tvadudbhavo devo rajorūpaḥ sanātanaḥ |
rudraḥ krodhodbhavo'pyevaṃ tvaṃ ca sattve vyavasthitaḥ || 33 ||
[Analyze grammar]

etaccarācaraṃ deva krīḍanārthaṃ tvayā kṛtam |
evaṃ saṃtaptadehena stuto devo mayā prabhuḥ || 34 ||
[Analyze grammar]

bhaktyā paramayā rājansarvabhūtapatiḥ prabhuḥ |
stuvanvai tatra paśyāmi vāripūrṇāṃstato ghaṭān || 35 ||
[Analyze grammar]

tato mayā vismṛtā yā tṛṣā sā vardhitā punaḥ |
upāsarpaṃ tatastasya pārśvaṃ vai puruṣasya hi || 36 ||
[Analyze grammar]

pānīyaṃ pātukāmena cintitaṃ ca mayā punaḥ |
nāpaśyata hi māṃ caiṣa supto'pi na ca budhyate || 37 ||
[Analyze grammar]

yastu pāpena saṃmūḍhaḥ sukhaṃ suptaṃ prabodhayet |
jāyate tasya pāpasya brahmahatyāphalaṃ mahat || 38 ||
[Analyze grammar]

evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān |
nekṣate jalpate kiṃcidvāmaskandhe mṛgājinī || 39 ||
[Analyze grammar]

jaṭī kamaṇḍaludharo daṇḍī mekhalayā vṛtaḥ |
bhasmonmṛditasarvāṅgo mahātejāstrilocanaḥ || 40 ||
[Analyze grammar]

yāvattaṃ stotukāmo'hamapaśyaṃ svacchacakṣuṣā |
tāvatsarvāṅgasambhūtyāmahatyā rūpasampadā || 41 ||
[Analyze grammar]

apaśyaṃ saṃvṛtāṃ nārīṃ sarvābharaṇabhūṣitām |
dṛṣṭvā tāṃ patito bhūmau jayasveti bruvaṃstataḥ || 42 ||
[Analyze grammar]

jaya rudrāṅgasambhūte jayavāhini sanātani |
jaya kaumāri māhendri vaiṣṇavī vāruṇī tathā || 43 ||
[Analyze grammar]

jaya kauberi sāvitri jaya dhātri varānane |
tṛṣṇayā taptade hasya rakṣāṃ kuru carācare || 44 ||
[Analyze grammar]

śrīdevyuvāca |
prasannā vipraśārdūla tava vākyaiḥ suśobhanaiḥ |
vartate mānase yatte mayā jñātaṃ dvijottama || 45 ||
[Analyze grammar]

śṛṇu vipra mamāpyasti vratametatsudāruṇam |
strīlaghutvānmayārabdhaṃ duṣkaraṃ mandamedhayā || 46 ||
[Analyze grammar]

yadi bhāvī ca me putro dharmiṣṭho lokaviśrutaḥ |
viprasya tu stanaṃ dattvā paścāddāsyāmi bālake || 47 ||
[Analyze grammar]

sa me putraḥ samutpanno yathokto me mahāmune |
stanaṃ piba tvaṃ viprendra yadi jīvitumicchasi || 48 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
akāryametadviprāṇāṃ yastvimaṃ pibate stanam |
punaścaivopanayanaṃ vratasiddhiṃ na gacchati || 49 ||
[Analyze grammar]

brāhmaṇatvaṃ tribhirlokairdurlabhaṃ padmalocane |
saṃskāraiḥ saṃskṛto vipro yaiśca jāyeta tacchṛṇu || 50 ||
[Analyze grammar]

prathamaṃ caiva nārīṣu saṃskārairbījavāpatam |
bījaprakṣepaṇādeva bījakṣepaḥ sa ucyate || 51 ||
[Analyze grammar]

tadante ca mahābhāge garbhādhānaṃ dvitīyakam |
puṃsavanaṃ tṛtīyaṃ tu sīmantaṃ ca caturthakam || 52 ||
[Analyze grammar]

pañcamaṃ jātakarma syānnāma vai ṣaṣṭhamucyate |
niṣkrāmaḥ saptamaścaiva hyannaprāśanamaṣṭamam || 53 ||
[Analyze grammar]

navamaṃ vai cūḍakarma daśamaṃ mauñjibandhanam |
aiṣikaṃ dārvikaṃ caiva saumikaṃ bhaumikaṃ tathā || 54 ||
[Analyze grammar]

patnīsaṃyojanaṃ cānyaddaivakarma tataḥ param |
mānuṣyaṃ pitṛkarma syāddaśamāṣṭāsu śobhane || 55 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ tatheṣṭaṃ ca pārvaṇaṃ ca tataḥ param || 56 ||
[Analyze grammar]

śrāddhaṃ śrāvaṇyāmāgrayaṇaṃ ca caitrāśvayujyāṃ daśapaurṇamāsyām |
nirūḍhapaśusavanasautrāmaṇyagniṣṭomātyagniṣṭomāḥ || 57 ||
[Analyze grammar]

ṣoḍaṣīvājapeyātirātrāptoryāmodaśavājapeyāḥ |
sarvabhūteṣu kṣāntiranasūyā śaucamaṅgalamakārpaṇyamaspṛheti || 58 ||
[Analyze grammar]

ebhiraṣṭacatvāriṃśadbhiḥ saṃskāraiḥ saṃkṛto brāhmaṇo bhavati || 59 ||
[Analyze grammar]

evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi |
śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet || 60 ||
[Analyze grammar]

mamaitadvacanaṃ śrutvā nārī vacanamabravīt || 61 ||
[Analyze grammar]

yadi tvaṃ na pibeḥ stanyaṃ payo bālo mariṣyati |
śrūyate triṣu lokeṣu vedeṣu ca smṛtiṣvapi |
mucyate sarvapāpebhyo bhrūṇahatyā na muñcati || 62 ||
[Analyze grammar]

bhavitrī tava hatyā ca mahābhāgavataḥ punaḥ |
janmāni ca śatānyaṣṭau kliśyate bhrūṇahatyayā || 63 ||
[Analyze grammar]

mṛtaḥ śunatvaṃ cāpnoti varṣāṇāṃ tu śatatrayam |
tatastasya kṣaye jāte kākayoniṃ vrajetpunaḥ || 64 ||
[Analyze grammar]

tatrāpi ca śatānyaṣṭau kliśyate pāpakarmaṇi |
varāho daśa janmāni tadante jāyate kṛmiḥ || 65 ||
[Analyze grammar]

tataścārohiṇīṃ prāpya gogajāśvanṛjanmabhāk |
śrūyate śrutiśāstreṣu vedeṣu ca paraṃtapa || 66 ||
[Analyze grammar]

sarvapāpādhikaṃ pāpaṃ bālahatyā dvijottama |
bālahatyāyuto vipraḥ pacyate narake dhruvam || 67 ||
[Analyze grammar]

varṣāṇi ca śatānyaṣṭau prāpnoti yamayātanām |
tasmādalpataro doṣaḥ pibato me stanaṃ tava || 68 ||
[Analyze grammar]

tathaivāpibataḥ pāpaṃ jāyate bahuvarṣikam |
kṣudhātṛṣāvirāmaste puṇyaṃ ca pibataḥ stanam || 69 ||
[Analyze grammar]

ato na cetaḥ saṃdigdhaṃ kartavyamiha karhicit |
ehi vipra yathākāmaṃ bālārthe piba me stanam || 70 ||
[Analyze grammar]

tato'haṃ vacanaṃ śrutvā stanaṃ pātuṃ samudyataḥ |
na ca tṛptiṃ vijānāmi pibataḥ stanamuttamam || 71 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi bhārataivaṃ śatāni ca |
tataḥ prabuddhotsaṅge'haṃ māyānidrāvimohitaḥ || 72 ||
[Analyze grammar]

nidrāvigatamoho'haṃ yāvatpaśyāmi pāṇḍava |
tāvatsuptaṃ na paśyāmi na ca taṃ bālakaṃ vibho || 73 ||
[Analyze grammar]

caturastāṃśca vai kumbhān paśyāmi tatra bhārata |
na ca paśyāmi tāṃ devīṃ gatā vai kutracicca te || 74 ||
[Analyze grammar]

evaṃ vimṛśyamānasya cintayānasya tiṣṭhataḥ |
īṣaddhasitayā vācā devī vacanamabravīt || 75 ||
[Analyze grammar]

śrīdevyuvāca |
kṛṣṇaḥ sa puruṣaḥ supto dvitīyo'pyāgato haraḥ |
ye catvāraśca te kumbhāḥ samudrāste dvijottama || 76 ||
[Analyze grammar]

yaśca bālastvayā dṛṣṭo brāhmā lokapitāmahaḥ |
ahaṃ ca pṛthivī jñeyā saptadvīpā sarvatā || 77 ||
[Analyze grammar]

yā gatā tvāṃ parityajya bhūtale supratiṣṭhitā |
imāṃ ca prekṣase vipra narmadāṃ saritāṃ varām || 78 ||
[Analyze grammar]

sarvasattvopakārāya bṛhate puṇyalakṣaṇā |
revānadī tu vikhyātā na mṛtā tena narmadā || 79 ||
[Analyze grammar]

evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune |
ityuktvā māṃ tadā devī tatraivāntaradhīyata || 80 ||
[Analyze grammar]

evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā |
sattvarūpo mahādevo yadādhāre jagatsthitam || 81 ||
[Analyze grammar]

evaṃ mayānubhūtaṃ tu dṛṣṭamāścaryamuttamam |
sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama || 82 ||
[Analyze grammar]

viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam |
bhūya eva mahābāho kimanyacchrotumicchasi || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: