Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śrutaṃ me vividhāścaryaṃ tvatprasādāddvijottama |
bhūyaśca śrotumicchāmi tanme kathaya suvrata || 1 ||
[Analyze grammar]

kathameṣā nadī puṇyā sarvanadīṣu cottamā |
narmadā nāma vikhyātā bhūyo me kathayānagha || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī |
tārayetsarvabhūtāni sthāvarāṇi carāṇi ca || 3 ||
[Analyze grammar]

narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam |
tatte'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa || 4 ||
[Analyze grammar]

gaṅgā kanakhale puṇyā kurukṣetre sarasvatī |
grāme vā yadi vāraṇye puṇyā sarvatra narmadā || 5 ||
[Analyze grammar]

tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam |
sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam || 6 ||
[Analyze grammar]

kaliṅgadeśātpaścārdhe parvate'marakaṇṭake |
puṇyā ca triṣu lokeṣu ramaṇīyā pade pade || 7 ||
[Analyze grammar]

tatra devāśca gandharvā ṛṣayaśca tapodhanāḥ |
tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ || 8 ||
[Analyze grammar]

tatra snātvā naro rājanniyamastho jitendriyaḥ |
upoṣya rajanīmekāṃ kulānāṃ tārayecchatam || 9 ||
[Analyze grammar]

siddhikṣetraṃ paraṃ tāta parvato hyamaraṃkaṭaḥ |
sarvadevāśrito yasmādṛṣibhiḥ parisevitaḥ || 10 ||
[Analyze grammar]

siddhavidyādharā bhūtagandharvāḥ sthānamuttamam |
dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ || 11 ||
[Analyze grammar]

ahaṃ ca paramaṃ sthānaṃ tataḥ prabhṛti saṃśritaḥ |
atra praṇavarūpo vai sthāne tiṣṭhatyumāpatiḥ || 12 ||
[Analyze grammar]

śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ |
asmādgirivarādbhūpa vakṣye tīrthasya vistaram || 13 ||
[Analyze grammar]

yāni santīha tīrthāni puṇyāni nṛpasattama |
yāni yānīha tīrthāni narmadāyāstaṭadvaye || 14 ||
[Analyze grammar]

na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate |
yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā || 15 ||
[Analyze grammar]

vistareṇa tu rājendra ardhayojanamāyatā |
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca || 16 ||
[Analyze grammar]

parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ || 17 ||
[Analyze grammar]

saptaṣaṣṭisahasrāṇi saptaṣaṣṭiśatāni ca |
saptaṣaṣṭistathā koṭyo vāyustīrthāni cābravīt || 18 ||
[Analyze grammar]

paraṃ kṛtayuge tāni yānti pratyakṣatāṃ nṛpa |
paśyanti mānavāḥ sarve satataṃ dharmabuddhayaḥ || 19 ||
[Analyze grammar]

yathāyathā kalirghoro vartate dāruṇo nṛpa |
tathātathālpatāṃ yānti hīnasattvā yato narāḥ || 20 ||
[Analyze grammar]

jāleśvarāditīrthāni parvate'sminnarādhipa |
pitṛtṛptipradānyāhuḥ svargamokṣapradāni ca || 21 ||
[Analyze grammar]

śreṣṭhaṃ dāruvanaṃ tatra carukāsaṃgamaḥ śubhaḥ |
uttare narmadāyāstu carukeśvaramuttamam || 22 ||
[Analyze grammar]

dārukeśvaratīrthaṃ ca vyatīpāteśvaraṃ tathā |
pātāleśvaratīrthaṃ ca koṭiyajñaṃ tathaiva ca || 23 ||
[Analyze grammar]

iti caivottare kūle revāyā nṛpasattama |
amareśvarapārśve ca liṅgānyaṣṭottaraṃ śatam || 24 ||
[Analyze grammar]

varuṇeśvaramukhyāni sarvapāpaharāṇi ca || 25 ||
[Analyze grammar]

māndhātṛpurapārśve ca siddheśvarayameśvarau |
oṅkārātpūrvabhāge ca kedāraṃ tīrthamuttamam || 26 ||
[Analyze grammar]

tatsamīpe mahārāja svargadvāramaghāpaham |
nāmnā brahmeśvaraṃ puṇyaṃ saptasārasvataṃ puraḥ || 27 ||
[Analyze grammar]

rudrāṣṭakaṃ ca sāvitraṃ somatīrthaṃ tathaiva ca |
etāni dakṣiṇe tīre revāyā bharatarṣabha || 28 ||
[Analyze grammar]

asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ |
snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ || 29 ||
[Analyze grammar]

prītāste'pi bhavantyatra rudrā rājanna saṃśayaḥ |
japena pāpasaṃśuddhirdhyānenānantyamaśnute || 30 ||
[Analyze grammar]

dānena bhogānāpnoti ityevaṃ śaṅkaro'bravīt |
parvatātpaścime deśe svayaṃ devo maheśvaraḥ |
sthitaḥ praṇavarūpo'sau jagadādiḥ sanātanaḥ || 31 ||
[Analyze grammar]

tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ |
pitṛkāryaṃ prakurvīta vidhidṛṣṭena karmaṇā || 32 ||
[Analyze grammar]

tilodakena tatraiva tarpayetpitṛdevatāḥ |
ā saptamaṃ kulaṃ tasya svarge modati pāṇḍava || 33 ||
[Analyze grammar]

ātmanā saha bhogāṃśca vividhān labhate sukhī |
ṣaṣṭivarṣasahasrāṇi krīḍate surapūjitaḥ || 34 ||
[Analyze grammar]

modate suciraṃ kālaṃ pitṛpūjāphaladhitaḥ |
tataḥ svargātparibhraṣṭo jāyate vimale kule || 35 ||
[Analyze grammar]

dhanavāndānaśīlaśca nīrogo lokapūjitaḥ |
punaḥ smarati tattīrthaṃ gamanaṃ kurute punaḥ || 36 ||
[Analyze grammar]

dvitīye janmani bhaveddhradasyānucarotkaṭaḥ |
tathaiva brahmacaryeṇa sopavāso jitendriyaḥ || 37 ||
[Analyze grammar]

sarvahiṃsānivṛttastu labhate phalamuttamam |
evaṃ dharmasamācāro yastu prāṇānparityajet || 38 ||
[Analyze grammar]

tasya puṇyaphalaṃ yadvai tannibodha narādhipa |
śataṃ varṣasahasrāṇi svarge modati pāṇḍava || 39 ||
[Analyze grammar]

apsarogaṇasaṃkīrṇe divyaśabdānunādite |
divyagandhānuliptāṅgo divyālaṅkārabhūṣitaḥ || 40 ||
[Analyze grammar]

krīḍate daivataiḥ sārddhaṃ siddhagandharvasaṃstutaḥ |
tataḥ svargātparibhraṣṭo rājā bhavati vīryavān || 41 ||
[Analyze grammar]

hastyaśvarathayānaiśca dharmajñaḥ śāstratatparaḥ |
gṛhe stambhaśatākīrṇe sauvarṇe rajatānvite || 42 ||
[Analyze grammar]

saptāṣṭabhūmisudvāre dāsīdāsasamākule |
mattamātaṅganiḥśvāsairvājiheṣitanāditaiḥ || 43 ||
[Analyze grammar]

kṣubhyate tasya taddvāramindrasya bhuvanaṃ yathā |
rājarājeśvaraḥ śrīmānsarvastrījanavallabhaḥ || 44 ||
[Analyze grammar]

tasmingṛhe vasitvā tu krīḍābhogasamanvitaḥ |
jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ || 45 ||
[Analyze grammar]

evaṃ teṣāṃ bhavetsarvaṃ ye mṛtā hyamareśvare |
agnipraveśaṃ yaḥ kuryādbhaktyā hyamarakaṇṭake || 46 ||
[Analyze grammar]

sa mṛtaḥ svargamāpnoti yāsyate paramāṃ gatim |
snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham || 47 ||
[Analyze grammar]

purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet |
tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye || 48 ||
[Analyze grammar]

narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim |
anivṛttikā gatistasya pavanasyāmbare yathā || 49 ||
[Analyze grammar]

patanaṃ kurute yastu tasmiṃstīrthe narādhipa |
kanyāstrīṇi sahasrāṇi pātāle bhogabhāginaḥ || 50 ||
[Analyze grammar]

tiṣṭhanti bhavane tasya preṣaṇe prārthayanti ca |
divyabhogaiḥ susampannaḥ krīḍate kālam || 51 ||
[Analyze grammar]

pṛthivyāṃ hyāsamudrāyāṃ tādṛśo naiva jāyate |
yādṛśo'yaṃ naraśreṣṭha parvato'marakaṇṭakaḥ || 52 ||
[Analyze grammar]

tatra tīrthaṃ tu vijñeyaṃ parvatasyānu paścime |
hrado jāleśvaro nāma triṣu lokeṣu viśrutaḥ || 53 ||
[Analyze grammar]

tatra piṇḍapradānena sandhyopāsanakena tu |
pitaro dvādaśābdāni tarpitāstu bhavanti vai || 54 ||
[Analyze grammar]

dakṣiṇe narmadātīre kapilā tu mahānadī |
saralārjunasaṃchannā khadirairupaśobhitā || 55 ||
[Analyze grammar]

mādhavīsallakībhiśca vallībhiścāpyalaṃkṛtā |
śvāpadairgarjamānaiśca gomāyuvānarādibhiḥ || 56 ||
[Analyze grammar]

pakṣijātiviśeṣaiśca nityaṃ pramuditā nṛpa |
sāgraṃ koṭiśataṃ tatra ṛṣīṇāmiti śuśruma || 57 ||
[Analyze grammar]

tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ |
yena tatra tapastaptaṃ kapilena mahātmanā || 58 ||
[Analyze grammar]

tatra taccābhavattīrthaṃ puṇyaṃ siddhaniṣevitam |
yena sā kāpilaistāta sevitā ṛṣibhiḥ purā || 59 ||
[Analyze grammar]

tena sā kapilā nāma gītā pāpakṣayaṃkarī |
tatra koṭiśataṃ sāgraṃ tīrthānāmamareśvare || 60 ||
[Analyze grammar]

ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ |
dānaṃ ca vidhivaddattvā yathāśaktyā dvijottame || 61 ||
[Analyze grammar]

īśvarānugrahātsarvaṃ tatra koṭiguṇaṃ bhavet |
yasmādanakṣaraṃ rūpaṃ praṇavasyeha bhārata || 62 ||
[Analyze grammar]

śivasvarūpasya tataḥ kṛtamātrākṣaraṃ bhavet |
tiryañcaḥ paśavaścaiva vṛkṣā gulmalatādayaḥ || 63 ||
[Analyze grammar]

te'pi tatra kṣayaṃ yātāḥ svargaṃ yānti na saṃśayaḥ |
viśalyā tatra yā proktā tatraiva tu mahānadī || 64 ||
[Analyze grammar]

snātvā dattvā yathānyāyaṃ tatrāpi sukṛtī bhavet |
tatra devagaṇāḥ sarve sakinnaramahoragāḥ || 65 ||
[Analyze grammar]

yakṣarākṣasagandharvā ṛṣayaśca tapodhanāḥ |
sarve samāgatāstāṃ vai paśyanti hyamareśvare || 66 ||
[Analyze grammar]

taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau |
purā yuge mahāghore sarvalokabhayaṃkare || 67 ||
[Analyze grammar]

narmadāyāḥ sutastatra saśalyo viśalīkṛtaḥ |
sarvadevaiśca ṛṣibhirviśalyā tena sā smṛtā || 68 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
utpannā tu kathaṃ tāta viśalyā kapilā katham |
kathaṃ vā narmadāputraḥ śalyayukto'bhavanmune || 69 ||
[Analyze grammar]

āścaryabhūtaṃ lokasya śrotumicchāmi suvrata || 70 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
purā dākṣāyaṇī nāma sahitā śūlapāṇinā |
krīḍitvā narmadātoye parayā ca mudā nṛpa || 71 ||
[Analyze grammar]

jalāduttīrya sahasā vastramanyatsamāharat |
devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa || 72 ||
[Analyze grammar]

sahitānucarībhistu indrāyudhanibhaṃ bhṛśam |
tasminniṣpīḍyamāne tu vāri yanniḥsṛtaṃ tadā || 73 ||
[Analyze grammar]

tasmādiyaṃ sarijjajñe kapilākhyā mahānadī |
saṃyogādaṅgarāgasya vastrodyatkapilaṃ jalam || 74 ||
[Analyze grammar]

galitaṃ tena kapilā varṇato nāmato'bhavat |
tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam || 75 ||
[Analyze grammar]

nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam |
pīḍyamānaṃ karaiḥ śubhraistaistu pallavakomalaiḥ || 76 ||
[Analyze grammar]

kapilaṃ jalamiśraistu tasmādeṣā saridvarā |
kapilā cocyate tajjñaiḥ purāṇārthaviśāradaiḥ || 77 ||
[Analyze grammar]

eṣā vai vastrasambhūtā narmadātoyasambhavā |
mahāpuṇyatamā jñeyā kapilā sariduttamā || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: