Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 19 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tatastvekārṇave tasminmumūrṣurahamāturaḥ |
kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama || 1 ||
[Analyze grammar]

śṛṇomyarṇavamadhyastho niḥśabdastimite tadā |
ambhoravamanaupamyaṃ diśo daśa vinādinam || 2 ||
[Analyze grammar]

haṃsakudendusaṃkāśāṃ hāragokṣīrapāṇḍurām |
nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām || 3 ||
[Analyze grammar]

suraiḥ pravālakamayairlāṅguladhvajaśobhitām |
pralambaghoṇāṃ nardantīṃ khurairarṇavagāhinīm || 4 ||
[Analyze grammar]

gāṃ dadarśāhamudvigno māmevābhimukhīṃ sthitām |
kiṃkiṇījālamuktābhiḥ svarṇaghaṇṭāsamāvṛtām || 5 ||
[Analyze grammar]

tasyāścaraṇavikṣepaiḥ sarvamekārṇavaṃ jalam |
vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ || 6 ||
[Analyze grammar]

rarāsa salilotkṣepaiḥ kṣobhayantī mahārṇavam |
sā māmāha mahābhāga ślakṣṇagambhīrayā girā || 7 ||
[Analyze grammar]

mā bhaiṣīrvatsa vatseti mṛtyustava na vidyate |
mahādevaprasādena na mṛtyuste mamāpi ca || 8 ||
[Analyze grammar]

mamāśrayasva lāṅgūlaṃ tvāmatastārayāmyaham |
ghorādasmādbhayādvipra yāvatsaṃplavate jagat || 9 ||
[Analyze grammar]

kṣuttṛṣāpratighātārthaṃ stanau me tvaṃ pibasva ha |
payo'mṛtāśrayaṃ divyaṃ tatpītvā nirvṛto bhava || 10 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā harṣātpīto mayā stanaḥ |
na kṣuttṛṣā pītamātre stane mahyaṃ tadābhavat || 11 ||
[Analyze grammar]

divyaṃ prāṇabalaṃ jajñe samudraplavanakṣamam |
tatastāṃ pratyuvācedaṃ kā tvamekārṇavīkṛte || 12 ||
[Analyze grammar]

bhramase brūhi tattvena vismayo me mahānhṛdi |
bhramato'tra mamārtasya mumūrṣoḥ prahatasya || 13 ||
[Analyze grammar]

tvaṃ hi me śaraṇaṃ jātā bhāgyaśeṣeṇa suvrate || 14 ||
[Analyze grammar]

gauruvāca |
kimahaṃ vismṛtā tubhyaṃ viśvarūpā maheśvarī |
narmadā dharmadā nḥṇāṃ svargaśarmabalapradā || 15 ||
[Analyze grammar]

dṛṣṭvā tvāṃ sīdamānaṃ tu rudreṇāhaṃ visarjitā |
taṃ dvijaṃ tārayasvārye mā prāṇāṃstyajatāṃ jale || 16 ||
[Analyze grammar]

gorūpeṇa vibhorvākyāttvatsakāśamihāgatā |
mā mṛṣāvacanaḥ śambhurbhavediti ca satvarā || 17 ||
[Analyze grammar]

evamuktastayāhaṃ tu indrāyudhanibhaṃ śubham |
lāṅgūlamavyayaṃ jñātvā bhujābhyāmavalambitaḥ || 18 ||
[Analyze grammar]

tato'taraṃ taṃ jaladhiṃ lāṅgūladhvajamāśritaḥ |
asau devo mahādeva iti māṃ pratyabhāṣata || 19 ||
[Analyze grammar]

tato yugasahasrāntamahaṃ kālaṃ tayā saha |
vyacaraṃ vai tamobhūte sarvataḥ salilāvṛte || 20 ||
[Analyze grammar]

mahārṇave tatastasmin bhramangoḥ pucchamāśritaḥ |
nirvāte cāndhakāre ca nirāloke nirāmaye || 21 ||
[Analyze grammar]

akasmātsalile tasminnatasīpuṣpasannibham |
vibhinnāṃjanasaṅkāśamākāśamiva nirmalam || 22 ||
[Analyze grammar]

nīlotpaladalaśyāmaṃ pītavāsasamavyayam |
kirīṭenārkavarṇena vidyudvidyotakāriṇā || 23 ||
[Analyze grammar]

bhrājamānena śirasā khamivātyantarūpiṇam |
kuṇḍaloddhaṣṭagallaṃ tu hāroddyotitavakṣasam || 24 ||
[Analyze grammar]

jāmbūnadamayairdivyairbhūṣaṇairupaśobhitam |
nāgopadhānaśayanaṃ sahasrādityavarcasam || 25 ||
[Analyze grammar]

anekabāhūrudharaṃ naikavaktraṃ manoramam |
suptamekārṇave vīraṃ sahasrākṣaśirodharam || 26 ||
[Analyze grammar]

jaṭājūṭena mahatā sphuradvidyutsamārciṣā |
ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam || 27 ||
[Analyze grammar]

grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam |
prapaśyāmyahamīśānaṃ suptamekārṇave prabhum || 28 ||
[Analyze grammar]

sarvavyāpinamavyaktamanantaṃ viśvatomukham |
tasya pādatalābhyāśe svarṇakeyūramaṇḍitām || 29 ||
[Analyze grammar]

viśvarūpāṃ mahābhāgāṃ viśvamāyāvadhāriṇīm |
śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām || 30 ||
[Analyze grammar]

siddhiṃ kīrtiṃ ratiṃ brāhmīṃ kālarātrimayonijām |
tāmevāhaṃ tadātyantamīśvarāntikamāsthitām || 31 ||
[Analyze grammar]

adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām || 32 ||
[Analyze grammar]

śāntaṃ prasuptaṃ navahemavarṇamumāsahāyaṃ bhagavantamīśam |
tamovṛtaṃ puṇyatamaṃ variṣṭhaṃ pradakṣiṇīkṛtya namaskaromi || 33 ||
[Analyze grammar]

tataḥ prasuptaḥ sahasā vibuddho rātrikṣaye devavaraḥ svabhāvāt |
vikṣobhayan bāhubhirarṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya || 34 ||
[Analyze grammar]

kiṃ kāryamityeva vicintayitvā vārāharūpo'bhavadadbhutāṅgaḥ |
mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī || 35 ||
[Analyze grammar]

saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā |
trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye || 36 ||
[Analyze grammar]

sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho'bhūt |
saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ || 37 ||
[Analyze grammar]

teṣāṃ vibhāgo na hi kartumarho mahātmanāmekaśarīrabhājām |
mīmāṃsāhetvarthaviśeṣatarkairyasteṣu kuryātpravibhedamajñaḥ || 38 ||
[Analyze grammar]

sa yāti ghoraṃ narakaṃ krameṇa vibhāgakṛddveṣamatirdurātmā |
yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti || 39 ||
[Analyze grammar]

saṃmohayanmūrtibhiratra lokaṃ sraṣṭā ca goptā kṣayakṛtsa devaḥ |
tasmānna mohātmakamāviśeta dveṣaṃ na kuryātpravibhinnamūrtiḥ || 40 ||
[Analyze grammar]

vārāhamīśānavaro'pyato'sau rūpaṃ samāsthāya jagadvidhātā |
naṣṭe triloke'rṇavatoyamagne vimārgitoyaughamaye'ntarātmā || 41 ||
[Analyze grammar]

bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena |
jale nimagnāṃ dharaṇīṃ samastāṃ samaspṛśatpaṅkajapatranetrām || 42 ||
[Analyze grammar]

viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām |
daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ || 43 ||
[Analyze grammar]

sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā |
vibhrājate sāpyasamānamūrtiḥ śaśāṅkaśṛṅge ca taḍidvilagnā || 44 ||
[Analyze grammar]

tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt |
nāvaṃ viśīrṇāmiva toyamadhyādudīrṇasattvo'nupamaprabhāvaḥ || 45 ||
[Analyze grammar]

sa tāṃ samuttārya mahājalaughātsamudramāryo vyabhajatsamastam |
mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu || 46 ||
[Analyze grammar]

śīrṇāṃśca śailānsa cakāra bhūyo dvīpānsamastāṃśca tathārṇavāṃśca |
śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe || 47 ||
[Analyze grammar]

anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān |
mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva || 48 ||
[Analyze grammar]

jajñe'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ |
vedāśca yajñāśca tathaiva varṇāstathā hi sarvauṣadhayo rasāśca || 49 ||
[Analyze grammar]

jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā |
jarāyujaṃ svedajamudbhijjaṃ vā yatkiṃcidā kīṭapipīlakādyam || 50 ||
[Analyze grammar]

tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā |
cakāra yanmūrtibhiravyayātmā aṣṭābhirāviśya punaḥ sa tatra || 51 ||
[Analyze grammar]

līlāṃ cakārātha samṛddhatejā ato'tra me paśyata eva viprāḥ |
teṣāṃ mayā darśanameva sarvaṃ yāvanmuhūrtātsamakāri bhūpa || 52 ||
[Analyze grammar]

kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā |
sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā || 53 ||
[Analyze grammar]

yattanmuhūrtādiha nāmarūpaṃ tāvatprapaśyāmi jagattathaiva |
dvīpaiḥ samudrairabhisaṃvṛtaṃ hi nakṣatratārādivimānakīrṇam || 54 ||
[Analyze grammar]

viyatpayodagrahacakracitraṃ nānāvidhaiḥ prāṇigaṇairvṛtaṃ ca |
tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca || 55 ||
[Analyze grammar]

kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva |
diśo vibhāgānavalokayānṛte punastāṃ kathamīśvarāṅgīm || 56 ||
[Analyze grammar]

paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām |
vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca || 57 ||
[Analyze grammar]

yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu |
tathaiva paśyāmi sukhopaviṣṭa ātmānamavyagramavāptasaukhyam || 58 ||
[Analyze grammar]

tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye'pi |
ambāmivāryāmanukampamānāmakṣīṇatoyāṃ virujāṃ viśokaḥ || 59 ||
[Analyze grammar]

evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ |
mahāvarāhasya maheśvarasya dine dine te vimalā bhavanti || 60 ||
[Analyze grammar]

aśubhaśatasahasraṃ te vidhūya prapannāstridivamamarajuṣṭaṃ siddhagandharvayuktam |
vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: