Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
trisaptatīśvaraṃ viddhi karabheśaṃ varānane |
yasya darśanamātreṇa kuyonirnaiva labhyate || 1 ||
[Analyze grammar]

vīraketurabhūddhīmānayodhyāyā mahīpatiḥ |
vidyāvinayasaubhāgyalāvaṇyāmṛta pūritaḥ || 2 ||
[Analyze grammar]

sa samyakpālayāmāsa prajāḥ putrānivaurasān |
atītānāgatajñānapariniṣṭhitamānasaḥ || 3 ||
[Analyze grammar]

athaikasmindine rājā jagāma gahanaṃ vanam |
mṛgasiṃhagajākīrṇaṃ vyāghrasaṃbarasaṃkulam || 4 ||
[Analyze grammar]

sa tatra vividhānvanyānvivyādha paravīrahā |
mṛgāṃśca mahiṣāṃścaiva varāhāṃśca sahasraśaḥ || 5 ||
[Analyze grammar]

loḍitaṃ tadvanaṃ sarvaṃ paśupakṣimṛgākulam |
rahitaṃ śvāpadaiḥ sarvaiḥ kṛtaṃ tena mahībhṛtā || 6 ||
[Analyze grammar]

yadā na śvāpadāstasmindṛśyate gahane vane |
tadā viddhastu karabho bāṇenānataparvaṇā || 7 ||
[Analyze grammar]

sa cāpi karabho devi bāṇamādāya satvaram |
viddho'pi niḥsṛto'tyarthaṃ rājñastasyaiva paśyataḥ |
sa ca rājā balī tūrṇaṃ sasāra karabhaṃ prati || 8 ||
[Analyze grammar]

tato nimnasthalaṃ caiva sa coṣṭro'dravadāśugaḥ |
muhūrtena tato devi yojanāni bahūnyapi || 9 ||
[Analyze grammar]

tataḥ sa rājā tāruṇyā daurasena balena ca |
sasāra bāṇāsanadhṛksakhaḍgaḥ sahayo nṛpaḥ || 10 ||
[Analyze grammar]

tato nadānnadīścaiva palvalāni vanāni ca |
atikramyānatikramya sasāraiva vanecaram || 11 ||
[Analyze grammar]

sa cāpi karabho devi āsādyāsādya taṃ nṛpam |
punarapyeti javano javena mahatā tataḥ || 12 ||
[Analyze grammar]

sa tasya bāṇairbahubhiḥ karabho vihvalīkṛtaḥ |
pṛṣṭhataḥ pārśvataścaiva punarabhyeti cāṃtikam |
punaśca javamāsyāya pārśve cāgre ca dṛśyate || 13 ||
[Analyze grammar]

athāraṇyaṃ mahāraudraṃ praviṣṭaḥ karabhastadā |
antardhānaṃ jagāmāśu sa ca rājā vane'viśat || 14 ||
[Analyze grammar]

praviśya ca mahāraṇyaṃ tāpasānāmathāśramam |
āsasāda tato rājā śrāṃtāśvopā viśatpunaḥ || 15 ||
[Analyze grammar]

taṃ kārmukakaraṃ dṛṣṭvā śramārttaṃ kṣudhitaṃ tadā |
samabhyetyarṣayastasmai pūjāṃ cakuryathāvidhi || 16 ||
[Analyze grammar]

sa pūjāmṛṣibhirdattāṃ pratigṛhya yathāvidhi |
apṛcchattāpasānsarvāṃstapaso vṛddhimuttamām || 17 ||
[Analyze grammar]

te tasya rājño vacanaṃ pratigṛhya tapodhanāḥ |
ṛṣayo rājaśārdūlaṃ papracchusta tprayojanam || 18 ||
[Analyze grammar]

kena bhadra sukhārthena saṃprāpto'si tapovanam |
padātirbaddhanistriṃśo dhanvī bāṇī nareśvara || 19 ||
[Analyze grammar]

etadicchāmahe śrotuṃ kutaḥ prāpto'si mānada |
kasminkule ca jātastvaṃ kiṃ nāmā brūhi pārthiva || 20 ||
[Analyze grammar]

tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabhaḥ |
ācakhyau tadyathā nyāyaṃ kulaṃ gotraṃ ca tattvataḥ || 21 ||
[Analyze grammar]

ikṣvākūṇāṃ kule jāto vīraketurdvijarṣabhāḥ |
carāmi mṛgayūthāni nighnanbāṇaiḥ sahasraśaḥ || 22 ||
[Analyze grammar]

balena mahatā yuktaḥ sāmātyaḥ saparicchadaḥ |
yadā na labdho gahane mṛgo vā sūkaro'pi vā || 23 ||
[Analyze grammar]

mahiṣaścittalo vāpi śaśo vā śaṃbaro vane |
tadā me karabho viddho bāṇenānataparvaṇā || 24 ||
[Analyze grammar]

sa praṇaṣṭaḥ kṣaṇenaiva sabāṇo mama paśyataḥ |
taṃ dravaṃtamanuprāpto vanametadyadṛcchayā || 25 ||
[Analyze grammar]

bhavatsakāśaṃ naṣṭaśrīrhatāśaḥ śramakarśitaḥ |
bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ |
bhavaṃtaḥ sumahābhāgāstasmātpṛcchābhi saṃśayam || 26 ||
[Analyze grammar]

kva gataḥ karabho viddho mayā bāṇena sāṃpratam |
kva ca prāpsyāmi sahasā brūta tatsusamāhitāḥ || 27 ||
[Analyze grammar]

tatasteṣāṃ samastānāmṛṣīṇāmṛṣisattamaḥ |
ṛṣabho devi karabhaṃ smarannidamathābravīt || 28 ||
[Analyze grammar]

gataḥ sa karabho bhūpa mahākālavane śubhe |
gaccha tvaṃ ca mahārāja mahākālavane śubhe || 29 ||
[Analyze grammar]

yatra devo mahādevaḥ kārabhaṃ rūpamāsthitaḥ |
vinodārthaṃ ca devānāṃ liṃgamūrttirabhūtpurā || 30 ||
[Analyze grammar]

paścime kṣetrapālasya kailāsasya mahīpate |
samīpe tasya vighneśo modaka priyasaṃjñakaḥ || 31 ||
[Analyze grammar]

brahmaṇā pūjito rājandevānāmarthasiddhaye |
sa ca dharmadhvajo rājā haihayānāṃ kulodvahaḥ || 32 ||
[Analyze grammar]

turageṇa kadācittu nīto badarikāśramam |
prasiddhaṃ triṣu lokeṣu naranārāyaṇāśramam || 33 ||
[Analyze grammar]

tatra vīrājinadharaṃ kṛśaṃ vipraṃ dadarśa ha |
śarīramapi rājeṃdra na kenāpi samaṃ tadā |
dṛṣṭvā ca hasito viprastena rājñā pramādataḥ || 34 ||
[Analyze grammar]

yasmāddhasasi māṃ dṛṣṭvā tasmāduṣṭro bhaviṣyasi |
laṃboṣṭho laṃbadaṃtaśca visvaro vikṛtā kṛtiḥ || 35 ||
[Analyze grammar]

ityuktastena vipreṇa śaptopi nṛpasattamaḥ |
taṃ vipraṃ prārthayāmāsa sa ca tuṣṭobravīdidam || 36 ||
[Analyze grammar]

na me vāganṛtā bhūpa kadā cidapi vidyate |
avaśyaṃ karabho bhūtvā paścānmuktimavāpsyasi || 37 ||
[Analyze grammar]

yadā tvaṃ karabho jāto viddho vai vīraketunā |
ayodhyādhipabhūpena gamiṣyasi śarāhataḥ || 38 ||
[Analyze grammar]

mahākālavanaṃ divyaṃ tatra tvaṃ liṃgadarśanāt |
gamiṣyasi paraṃ sthānaṃ yatra devo maheśvaraḥ || 39 ||
[Analyze grammar]

sa cekṣvākukuladbhūto vīraketurmahābalaḥ |
liṃgadarśanato bhūpa cakravartitvamāpsyati || 40 ||
[Analyze grammar]

ityukto nṛpa bhūpālaḥ karabhatvaṃ samāgataḥ |
sa tvayābhihato bhūpa bāṇenānataparvaṇā |
drakṣyasi tvaṃ vimānasthaṃ vimuktaṃ liṃgadarśanāt || 41 ||
[Analyze grammar]

ityukto nṛpatistena ṛṣabheṇa dvijena tu |
ājagāma tvarāyukto mahākālavanaṃ śubham || 42 ||
[Analyze grammar]

dadarśa tatra talliṃgaṃ pūjitaṃ tridaśaiḥ sadā |
etasminnaṃtare vāṇī śrutā tena mahībhṛtā || 43 ||
[Analyze grammar]

vimānasthena yā proktā tūṣṭreṇa madhurasvarā |
bhobho rājeṃdra māṃ paśya vimāne coddhṛte śubhe || 44 ||
[Analyze grammar]

darśanādasya liṃgasya prāptā me paramā gatiḥ |
tvayā hato'haṃ bāṇena tenāhaṃ tvāgato vane |
samīpamasya liṃgasya tvaṃ me baṃdhuḥ paro yataḥ || 45 ||
[Analyze grammar]

ityuktvā sa nṛpaṃ devi vacaḥ samadhurākṣaram |
gatastu paramaṃ sthānaṃ nityamavyayamakṣayam || 46 ||
[Analyze grammar]

tato devagaṇā vyomni sakiṃnaramahoragāḥ |
yakṣarākṣasagaṃdharvāḥ sapiśācāpsarogaṇāḥ || 47 ||
[Analyze grammar]

brahmeṃdraharimukhyāśca vimānairdevi saṃsthitāḥ |
ājagmurmuditāstatra draṣṭuṃ kautukamānasāḥ || 48 ||
[Analyze grammar]

vilokya karabhaṃ muktaṃ vimānasthaṃ virājitam |
liṃgadarśanamātreṇa saṃstutaṃ vividhaiḥ stavaiḥ || 49 ||
[Analyze grammar]

accharatnasamūhena mukuṭenojvalatviṣā |
bhāsaṃtaṃ ravikoṭīnāṃ jagadānaṃdakārakam || 50 ||
[Analyze grammar]

nāma cakrustato devā dṛṣṭvā māhātmyamuttamam |
darśanādasya liṃgasya mukto'yaṃ karabho yataḥ || 51 ||
[Analyze grammar]

tasmāttriṣvapi lokeṣu vikhyātaḥ karabheśvaraḥ |
bhaviṣyati na saṃdehaḥ paśuyonivimocakaḥ || 52 ||
[Analyze grammar]

ityuktvā tridaśāḥ sarve gatāḥ svaṃ dhiṣṇyamuttamam |
ayodhyādhipatirvīro vīraketuḥ svamālayam |
samṛddhaṃ niḥsapatnaṃ ca tato rājyaṃ cakāra saḥ || 53 ||
[Analyze grammar]

yaḥ paśyati naro devi karabheśvarasaṃjñakam |
sa prayātyakṣayāṃllokānpūjyamāno gaṇādhipaḥ || 54 ||
[Analyze grammar]

yadā kālādihāyāto rājarājeśvaro mahān |
pṛthivyāmekarāḍbhūtvā kramānmokṣamavāpnuyāt || 55 ||
[Analyze grammar]

na duḥkhaṃ jāyate tasya vyādhiśokabhayaṃ tathā |
ye paśyaṃti prasaṃgena talliṃgaṃ karabheśvaram || 56 ||
[Analyze grammar]

sarvamedheṣu yatpuṇyaṃ sarvadāneṣu yatphalam |
tatphalaṃ tvadhikaṃ devi karabheśvaradarśanāt || 57 ||
[Analyze grammar]

vyādhayo nopajāyaṃte dāridryaṃ na kadācana |
aiśvaryaṃ cātulaṃ teṣāṃ jāyate darśanātsadā || 58 ||
[Analyze grammar]

paśuyonigatā ye ca pitaro duḥkhitāstu ye |
tiṣṭhaṃti cāṃbare te tu ciṃtayaṃtaḥ svagotrajam || 59 ||
[Analyze grammar]

āgamiṣyati naḥ putro naptā vā saṃtatāviha |
kadā paśyati deveśaṃ karabheśvaramīśvaram |
tena darśanamātreṇa muktirno bhavitā dhruvam || 60 ||
[Analyze grammar]

yo yamuddiśya vai kāmaṃ darśanaṃ tu kariṣyati |
tasya tajjāyate sarvaṃ mṛtasya paramā gatiḥ || 61 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
karabheśasya devasya śṛṇu rājasthaleśvaram || 62 ||
[Analyze grammar]

iti śrīskāṃdemahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmya umāmaheśvarasaṃvāde karabheśvaramāhātmya varṇanaṃnāma trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 73

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: