Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
dvisaptatīśvaraṃ viddhi candrādityeśvaraṃ priye |
yasya darśanamātreṇa kṛtakṛtyo naro bhavet || 1 ||
[Analyze grammar]

śaṃbareṇa purā devi nirjitāḥ saṃgare surāḥ |
naṣṭā raṇaṃ parityajya prāṇatrāṇaparāyaṇāḥ || 2 ||
[Analyze grammar]

grastaṃ ca rāhuṇā dṛṣṭvā śaśāṃkaṃ bhayavihvalam |
vinatāyāḥ suto jyeṣṭhaḥ proktaḥ sūryeṇa sārathiḥ || 3 ||
[Analyze grammar]

vahāruṇa rathaṃ śīghraṃ yatra yuddhaṃ na vidyate |
śrūyate candrasūryau tau daityānāṃ balavattarau || 4 ||
[Analyze grammar]

rāhurdaṃṣṭrākarālastu sa tṛtīyo bhayaṃkaraḥ |
na jñāyate raṇe candro mṛto naṣṭo'thavā punaḥ || 5 ||
[Analyze grammar]

sa ca na jñāyate śakraḥ kva gato varuṇo raṇe |
yamo na jñāyate kutra dhanadasya ca kā kathā || 6 ||
[Analyze grammar]

evamukto'ruṇo rugṇo raviṇā raṇamadhyataḥ |
rathaṃ saṃprerayāmāsa yatra yuddhaṃ na vidyate || 7 ||
[Analyze grammar]

etasminnaṃtare candraḥ samāyātastu tatkṣaṇāt |
rāhugrahagṛhīto'pi yatra devo divaspatiḥ || 8 ||
[Analyze grammar]

saṃtrastaḥ sa vilolākṣaḥ kṣaṇamātramacetanaḥ |
babhūva sahasā candro dṛṣṭvā devaṃ divākaram || 9 ||
[Analyze grammar]

śaṃbareṇa raṇe ruddhā rudrāśca bhayavidrutāḥ |
jagmurdiśo daśa bhayādasurendravibhīṣitāḥ || 10 ||
[Analyze grammar]

sādhyāḥ sarve bhayatrastā gatā yatra na dānavāḥ |
teṣu bhagneṣu deveṣu hataśiṣṭeṣu saṃgare || 11 ||
[Analyze grammar]

vyadhamatsarvagātrāṇi varmāṇi ca janakṣaye |
palāyamānadevānāmasuro balavaccharaiḥ || 12 ||
[Analyze grammar]

pṛṣṭhato nijaghānātha nikṛttāśca sahasraśaḥ |
ahaṃ naṣṭacchalenaiva vyagrībhūte 'sure tadā || 13 ||
[Analyze grammar]

āsuraṃ rūpamāsthāya prāṇatrāṇaparāyaṇaḥ |
śīghraṃ ca gamyate tāvadyāvannāyāti śaṃbaraḥ || 14 ||
[Analyze grammar]

ityuktaṃ niśināthena bhayabhītena pārvati |
candrādityau kṣaṇānnītāvaruṇena rathena vai || 15 ||
[Analyze grammar]

yatra devo jagannātho garuḍastho janārdanaḥ |
surasaṃghātasaṃketakiṃnarākīrṇakaṃdare || 16 ||
[Analyze grammar]

maṃdare suranārīṇāṃ naṃdane varacandane |
dṛṣṭvā tatra jagannāthaṃ śaṃkhacakragadādharam |
stutiṃ tau cakraturdevau candrasūryau yaśasvini || 17 ||
[Analyze grammar]

namo lokatrayādhyakṣa svaprabhājitabhāskara |
namo viṣṇo namo jiṣṇo namaste kaiṭabhāṃtaka || 18 ||
[Analyze grammar]

namaḥ sarvakriyākartre jagattrātre ca te namaḥ |
namaścakrāyudhādhṛṣya namo dānavaghātine || 19 ||
[Analyze grammar]

namaḥ kramatrayākrāṃtatrailokyāṃtarhitodbhava |
namaḥ pracaṃḍadaityeṃdrakulakāla mahābala || 20 ||
[Analyze grammar]

namo nābhihradodbhūtapadmagarbhamahāprabho |
janitāśeṣalokeśaviraṃcāya mahādyute || 21 ||
[Analyze grammar]

amarārivināśāya mahāsamaraśāline |
namaste vibudhādhīśa śaraṇaṃ bhava naḥ prabho || 22 ||
[Analyze grammar]

candrasūryakṛtaṃ stotraṃ śrutvā devo janārdanaḥ |
āśvāsya stutipūrveṇa prāha devo hyadhokṣajaḥ || 23 ||
[Analyze grammar]

viṣṇuruvāca |
svāgataṃ candrasūryau bho bhavaṃtau stutibhājanau |
kiṃ kāraṇamiha prāptau tadbrūtāṃ vigatajvarau || 24 ||
[Analyze grammar]

nārāyaṇenaivamuktau procatuścaṃdrabhāskarau |
samare nirjitā devāḥ śaṃbareṇa durātmanā || 25 ||
[Analyze grammar]

na jñātāḥ ktra gatāste ca āvāṃ naṣṭau prayatnataḥ |
aruṇena ihānītau dṛṣṭastvaṃ deva daivataḥ || 26 ||
[Analyze grammar]

śaṃbareṇa jitā devāḥ sa ca sarvatra dṛśyate |
sthale caiva jale caiva śaṃbaraḥ krūrapauruṣaḥ || 27 ||
[Analyze grammar]

naśyatāṃ tridaśeṃdrāṇāṃ pṛṣṭhataḥ śaravṛṣṭibhiḥ |
ciccheda naravarmāṇi cchatrāṇi ca dhanūṃṣi ca || 28 ||
[Analyze grammar]

varmāṇi ca vicitrāṇi mukuṭāni mahāṃti ca |
pṛthūni cāpi cāpāni carmāṇi vividhāni ca || 29 ||
[Analyze grammar]

gajāśca madasaṃbhinnakapolāḥ koṭiśaḥ surāḥ |
vājinaścāmarāpīḍā ratnaparyāṇabhūṣaṇāḥ || 30 ||
[Analyze grammar]

vibudhā dhvastasannāhā vigajā vipadātinaḥ |
vipadāmākarākārā babhūva suravāhinī || 31 ||
[Analyze grammar]

tato daityādhipo mānī parivṛtto mahāraṇāt |
nirjitārirmahātejā jvālāvāniva pāvakaḥ || 32 ||
[Analyze grammar]

vaṃdyamāno munigaṇaiḥ stūyamāno maharṣibhiḥ |
ānaṃdito jayāśīrbhiḥ pravarairdaityapuṃgavaiḥ || 33 ||
[Analyze grammar]

tatra sarvarddhisaṃpūrṇamāsanaṃ hemabhūṣaṇam |
adhyatiṣṭhata daityeṃdrastatra maṃgalaveśmani |
tatropaviṣṭaḥ śuśubhe daityarājo mahāyaśāḥ || 34 ||
[Analyze grammar]

divyacaṃdanapuṣṭāṃgaḥ surapuṣpasamujjvalaḥ |
mukuṭākārajuṣṭāṃgaḥ sitacāmaravījitaḥ |
mṛtotthitaistathā daityairdaityādhīśairadhiṣṭhitaḥ || 35 ||
[Analyze grammar]

kratubhirmūrttimadbhiśca sevya māno mahābalaḥ |
sarvapuṣpotkarayutairnānāvihaganādibhiḥ || 36 ||
[Analyze grammar]

tatra śrīratulā loke tatra lakṣmīrnirargalā |
tatra kāṃtirdyutiḥ śobhā śaṃbaro yatra dānavaḥ || 37 ||
[Analyze grammar]

evaṃ sa daityanṛpatiḥ sabhṛtyastatra modate |
svayamiṃdrastu saṃjātaścaṃdrasūryau kṛtau svakau || 38 ||
[Analyze grammar]

tayoriti vacaḥ śrutvā sa devaḥ puruṣottamaḥ |
ciraṃ dhyātvā svamanasi tadāvocadidaṃ priye || 39 ||
[Analyze grammar]

caṃdrasūryau mayā jñātaṃ śaṃbarasya viceṣṭitam |
brahmaṇo varadānena bhoktavyaṃ tapasaḥ phalam || 40 ||
[Analyze grammar]

śaṃbarāya purā kṣiptaṃ vajraṃ kuliśapāṇinā |
hṛdaye nihataḥ so'pi tathāpi na mṛto'suraḥ || 41 ||
[Analyze grammar]

gamyatāṃ ca mayājñaptau mahākā lavanottame |
candrasūryau mamādeśāttatra siddhiṃ ca lapsyatha || 42 ||
[Analyze grammar]

tatrānaṃto mahākālo liṃgarūpo maheśvaraḥ |
tasya cottarato deśe liṃgaṃ kāmapradaṃ śivam || 43 ||
[Analyze grammar]

tasya darśanamātreṇa kṛtakṛtyau bhaviṣyathaḥ |
tasya jvālāsamūhena maraṇaṃ śaṃbarasya ca |
bhaviṣyati na saṃdehastasmāttatraiva gamya tām || 44 ||
[Analyze grammar]

ityuktau vāsudevena caṃdrasūryau yaśasvini |
satvaraṃ hṛṣṭaromāṇau mahākālavanaṃ gatau || 45 ||
[Analyze grammar]

tatra dṛṣṭvā mahādevaṃ tejaso rāśimavya yam |
stutaṃ ca vividhaiḥ stotraiḥ pūjitaṃ kusumaiḥ śubhaiḥ || 46 ||
[Analyze grammar]

etasminnaṃtare vāṇī liṃgamadhyātsamutthitā |
āśvāsayaṃtī tarasā candrasūryau himātmaje || 47 ||
[Analyze grammar]

hataḥ sa śaṃbaro daityo gatau tau candrabhāskarau |
daityānāṃ nirmitau duṣṭau pātālāṃtarasaṃsthitau || 48 ||
[Analyze grammar]

rāhuketū grahāṃte tu kṛtau samayapūrvakau |
sthāpitaḥ svapade śakro devaiḥ saha na saṃśayaḥ || 49 ||
[Analyze grammar]

svaṃ svaṃ sthānaṃ gatāḥ sarve lokapālā mudā yutāḥ |
kāṃtipratāpasaṃyuktau bhavantau bhuvanatraye || 50 ||
[Analyze grammar]

gagane grahanakṣatraiḥ sahitau vicariṣyathaḥ |
pūrvavatpuṇyapāpānāṃ sākṣibhūtau bhaviṣyathaḥ || 51 ||
[Analyze grammar]

ityuktau candrasūryau tu tayā vāṇyā varānane |
santuṣṭau kṛtakṛtyau tu saṃjātau liṃgadarśanāt || 52 ||
[Analyze grammar]

etasminnaṃtare devā vimānasthā samāgatāḥ |
yatra caṃdraśca sūryaśca mahākā lavane śubhau || 53 ||
[Analyze grammar]

jñātvā liṃgasya māhātmyaṃ nāma cakuḥ samāhitāḥ |
sevitaṃ caṃdrasūryābhyāṃ liṃgaṃ tejomayaṃ param || 54 ||
[Analyze grammar]

candrādityeśvaraṃnāma khyātiṃ yāsyati bhūtale |
liṃgasyāsya samutthena jvālāsaṃghena śaṃbaraḥ |
dagdho bhṛtyajanaiḥ sārddhaṃ candrasūryānusevanāt || 55 ||
[Analyze grammar]

ityuktvā tridaśāḥ saveṃ samīpe sarvataḥ sthitāḥ |
stuvanto vividhaiḥ stotraiścaṃdrādityeśvaraṃ śivam || 56 ||
[Analyze grammar]

candrādityau ca tatrasthau sthitau liṃgasamīpataḥ |
ārādhayantau deveśaṃ padaṃ prāptau ca pūrvavat || 57 ||
[Analyze grammar]

ye paśyaṃti narā bhaktyā candrādityecaraṃ śivam |
te yāṃti sūryalokaṃ tu candralokaṃ tathaiva ca || 58 ||
[Analyze grammar]

vimānaiḥ sūryasakāśaistathā caṃdraprabhaiḥ śubhaiḥ |
yāvaccandraśca sūryaśca tāvatteṣāṃ sukhaṃ bhavet || 59 ||
[Analyze grammar]

candrasūryoparāge tu caṃdrādityeśvaraṃ śivam |
ye paśyaṃti narā bhaktyā snātvā śiprāṃ ca pāvanīm || 60 ||
[Analyze grammar]

teṣāṃ kulaśataṃ yāvatpaitṛkaṃ mātṛkaṃ tathā |
loke caṃdrasya sūryasya modate śāśvatīḥ samāḥ || 61 ||
[Analyze grammar]

amāsomasamāyoge ye paśyanti prasaṃgataḥ |
candrādityeśvaraṃ devaṃ na te yāṃti yamālayam || 62 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
candrādityeśvareśasya śrūyatāṃ karabheśvaram || 63 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśīti liṅgamāhātmya umāmaheśvarasaṃvāde cadrādityeśvaramāhātmyavarṇanaṃnāma dvisaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 72

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: